Sri Narayana Ashtottara Shatanama Stotram – श्री नारायणाष्टोत्तरशतनाम स्तोत्रम्


नारायणाय सुरमण्डनमण्डनाय
नारायणाय सकलस्थितिकारणाय ।
नारायणाय भवभीतिनिवारणाय
नारायणाय प्रभवाय नमो नमस्ते ॥ १ ॥

नारायणाय शतचन्द्रनिभाननाय
नारायणाय मणिकुण्डलधारणाय ।
नारायणाय निजभक्तपरायणाय
नारायणाय सुभगाय नमो नमस्ते ॥ २ ॥

नारायणाय सुरलोकप्रपोषकाय
नारायणाय खलदुष्टविनाशकाय ।
नारायणाय दितिपुत्रविमर्दनाय
नारायणाय सुलभाय नमो नमस्ते ॥ ३ ॥

नारायणाय रविमण्डलसंस्थिताय
नारायणाय परमार्थप्रदर्शनाय ।
नारायणाय अतुलाय अतीन्द्रियाय
नारायणाय विरजाय नमो नमस्ते ॥ ४ ॥

नारायणाय रमणाय रमावराय
नारायणाय रसिकाय रसोत्सुकाय ।
नारायणाय रजोवर्जितनिर्मलाय
नारायणाय वरदाय नमो नमस्ते ॥ ५ ॥

नारायणाय वरदाय मुरोत्तमाय
नारायणाय अखिलान्तरसंस्थिताय ।
नारायणाय भयशोकविवर्जिताय
नारायणाय प्रबलाय नमो नमस्ते ॥ ६ ॥

नारायणाय निगमाय निरञ्जनाय
नारायणाय च हराय नरोत्तमाय ।
नारायणाय कटिसूत्रविभूषणाय
नारायणाय हरये महते नमस्ते ॥ ७ ॥

नारायणाय कटकाङ्गदभूषणाय
नारायणाय मणिकौस्तुभशोभनाय ।
नारायणाय तुलमौक्तिकभूषणाय
नारायणाय च यमाय नमो नमस्ते ॥ ८ ॥

नारायणाय रविकोटिप्रतापनाय
नारायणाय शशिकोटिसुशीतलाय ।
नारायणाय यमकोटिदुरासदाय
नारायणाय करुणाय नमो नमस्ते ॥ ९ ॥

नारायणाय मुकुटोज्ज्वलसोज्ज्वलाय
नारायणाय मणिनूपुरभूषणाय ।
नारायणाय ज्वलिताग्निशिखप्रभाय
नारायणाय हरये गुरवे नमस्ते ॥ १० ॥

नारायणाय दशकण्ठविमर्दनाय
नारायणाय विनतात्मजवाहनाय ।
नारायणाय मणिकौस्तुभभूषणाय
नारायणाय परमाय नमो नमस्ते ॥ ११ ॥

नारायणाय विदुराय च माधवाय
नारायणाय कमठाय महीधराय ।
नारायणाय उरगाधिपमञ्चकाय
नारायणाय विरजापतये नमस्ते ॥ १२ ॥

नारायणाय रविकोटिसमाम्बराय
नारायणाय च हराय मनोहराय ।
नारायणाय निजधर्मप्रतिष्ठिताय
नारायणाय च मखाय नमो नमस्ते ॥ १३ ॥

नारायणाय भवरोगरसायनाय
नारायणाय शिवचापप्रतोटनाय ।
नारायणाय निजवानरजीवनाय
नारायणाय सुभुजाय नमो नमस्ते ॥ १४ ॥

नारायणाय सुरथाय सुहृच्छ्रिताय
नारायणाय कुशलाय धुरन्धराय ।
नारायणाय गजपाशविमोक्षणाय
नारायणाय जनकाय नमो नमस्ते ॥ १५ ॥

नारायणाय निजभृत्यप्रपोषकाय
नारायणाय शरणागतपञ्जराय ।
नारायणाय पुरुषाय पुरातनाय
नारायणाय सुपथाय नमो नमस्ते ॥ १६ ॥

नारायणाय मणिस्वासनसंस्थिताय
नारायणाय शतवीर्यशताननाय ।
नारायणाय पवनाय च केशवाय
नारायणाय रविभाय नमो नमस्ते ॥ १७ ॥

श्रियःपतिर्यज्ञपतिः प्रजापति-
-र्धियाम्पतिर्लोकपतिर्धरापतिः ।
पतिर्गतिश्चान्धकवृष्णिसात्त्वतां
प्रसीदतां मे भगवान् सताम्पतिः ॥ १८ ॥

त्रिभुवनकमनं तमालवर्णं
रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं
विजयसखे रतिरस्तु मेऽनवद्या ॥ १९ ॥

अष्टोत्तराधिकशतानि सुकोमलानि
नामानि ये सुकृतिनः सततं स्मरन्ति ।
तेऽनेकजन्मकृतपापचयाद्विमुक्ता
नारायणेऽव्यवहितां गतिमाप्नुवन्ति ॥ २० ॥

इति नारायणाष्टोत्तरशतनामस्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed