Sri Narayana Stotram (Mrigashringa Kritam) – श्री नारायण स्तोत्रम् (मृगशृङ्ग कृतम्)


मृगशृङ्ग उवाच-
नारायणाय नलिनायतलोचनाय
नाथाय पत्रस्थनायकवाहनाय ।
नालीकसद्मरमणीयभुजान्तराय
नव्याम्बुदाभरुचिराय नमः परस्मै ॥ १ ॥

नमो वासुदेवाय लोकानुग्रहकारिणे ।
धर्मस्य स्थापनार्थाय यथेच्छवपुषे नमः ॥ २ ॥

सृष्टिस्थित्यनुपसंहारान् मनसा कुर्वते नमः ।
संहृत्य सकलान् लोकान् शायिने वटपल्लवे ॥ ३ ॥

सदानन्दाय शान्ताय चित्स्वरूपाय विष्णवे ।
स्वेच्छाधीनचरित्राय निरीशायेश्वराय च ॥ ४ ॥

मुक्तिप्रदायिने सद्यो मुमुक्षूणां महात्मनाम् ।
वसते भक्तचित्तेषु हृदये योगिनामपि ॥ ५ ॥

चराचरमिदं कृत्स्नं तेजसा व्याप्य तिष्ठते ।
विश्वाधिकाय महतो महतेऽणोरणीयसे ॥ ६ ॥

स्तूयमानाय दान्ताय वाक्यैरुपनिषद्भवैः ।
अपारघोरसंसारसागरोत्तारहेतवे ॥ ७ ॥

नमस्ते लोकनाथाय लोकातीताय ते नमः ।
नमः परमकल्याणनिधये परमात्मने ॥ ८ ॥

अच्युतायाप्रमेयाय निर्गुणाय नमो नमः ।
नमः सहस्रशिरसे नमः सतत भास्वते ॥ ९ ॥

नमः कमलनेत्राय नमोऽनन्ताय विष्णवे ।
नमस्त्रिमूर्तये धत्रे नमस्त्रियुगशक्तये ॥ १० ॥

नमः समस्तसुहृदे नमः सततजिष्णवे ।
शङ्खचक्रगदापद्मधारिणे लोकधारिणे ॥ ११ ॥

स्फुरत्किरीटकेयूरमुकुटाङ्गदधारिणे ।
निर्द्वन्द्वाय निरीहाय निर्विकाराय वै नमः ॥ १२ ॥

पाहि मां पुण्डरीकाक्ष शरण्य शरणागतम् ।
त्वमेव सर्वभूतानामाश्रयः परमा गतिः ॥ १३ ॥

त्वयि स्थितं यथा चित्तं न मे चञ्चलतां व्रजेत् ।
तथा प्रसीद देवेश शरण्यं त्वागतोऽस्म्यहम् ।
नमस्तुभ्यं नमस्तुभ्यं भूयो भूयो नमो नमः ॥ १४ ॥

इति मृगशृङ्ग कृत नारायण स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed