Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mr̥gaśr̥ṅga uvāca-
nārāyaṇāya nalināyatalōcanāya
nāthāya patrasthanāyakavāhanāya |
nālīkasadmaramaṇīyabhujāntarāya
navyāmbudābharucirāya namaḥ parasmai || 1 ||
namō vāsudēvāya lōkānugrahakāriṇē |
dharmasya sthāpanārthāya yathēcchavapuṣē namaḥ || 2 ||
sr̥ṣṭisthityanupasaṁhārān manasā kurvatē namaḥ |
saṁhr̥tya sakalān lōkān śāyinē vaṭapallavē || 3 ||
sadānandāya śāntāya citsvarūpāya viṣṇavē |
svēcchādhīnacaritrāya nirīśāyēśvarāya ca || 4 ||
muktipradāyinē sadyō mumukṣūṇāṁ mahātmanām |
vasatē bhaktacittēṣu hr̥dayē yōgināmapi || 5 ||
carācaramidaṁ kr̥tsnaṁ tējasā vyāpya tiṣṭhatē |
viśvādhikāya mahatō mahatē:’ṇōraṇīyasē || 6 ||
stūyamānāya dāntāya vākyairupaniṣadbhavaiḥ |
apāraghōrasaṁsārasāgarōttārahētavē || 7 ||
namastē lōkanāthāya lōkātītāya tē namaḥ |
namaḥ paramakalyāṇanidhayē paramātmanē || 8 ||
acyutāyāpramēyāya nirguṇāya namō namaḥ |
namaḥ sahasraśirasē namaḥ satata bhāsvatē || 9 ||
namaḥ kamalanētrāya namō:’nantāya viṣṇavē |
namastrimūrtayē dhatrē namastriyugaśaktayē || 10 ||
namaḥ samastasuhr̥dē namaḥ satatajiṣṇavē |
śaṅkhacakragadāpadmadhāriṇē lōkadhāriṇē || 11 ||
sphuratkirīṭakēyūramukuṭāṅgadadhāriṇē |
nirdvandvāya nirīhāya nirvikārāya vai namaḥ || 12 ||
pāhi māṁ puṇḍarīkākṣa śaraṇya śaraṇāgatam |
tvamēva sarvabhūtānāmāśrayaḥ paramā gatiḥ || 13 ||
tvayi sthitaṁ yathā cittaṁ na mē cañcalatāṁ vrajēt |
tathā prasīda dēvēśa śaraṇyaṁ tvāgatō:’smyaham |
namastubhyaṁ namastubhyaṁ bhūyō bhūyō namō namaḥ || 14 ||
iti mr̥gaśr̥ṅga kr̥ta nārāyaṇa stōtram |
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.