Sri Narayana Stotram (Mrigashringa Kritam) – śrī nārāyaṇa stōtram (mr̥gaśr̥ṅga kr̥tam)


mr̥gaśr̥ṅga uvāca-
nārāyaṇāya nalināyatalōcanāya
nāthāya patrasthanāyakavāhanāya |
nālīkasadmaramaṇīyabhujāntarāya
navyāmbudābharucirāya namaḥ parasmai || 1 ||

namō vāsudēvāya lōkānugrahakāriṇē |
dharmasya sthāpanārthāya yathēcchavapuṣē namaḥ || 2 ||

sr̥ṣṭisthityanupasaṁhārān manasā kurvatē namaḥ |
saṁhr̥tya sakalān lōkān śāyinē vaṭapallavē || 3 ||

sadānandāya śāntāya citsvarūpāya viṣṇavē |
svēcchādhīnacaritrāya nirīśāyēśvarāya ca || 4 ||

muktipradāyinē sadyō mumukṣūṇāṁ mahātmanām |
vasatē bhaktacittēṣu hr̥dayē yōgināmapi || 5 ||

carācaramidaṁ kr̥tsnaṁ tējasā vyāpya tiṣṭhatē |
viśvādhikāya mahatō mahatē:’ṇōraṇīyasē || 6 ||

stūyamānāya dāntāya vākyairupaniṣadbhavaiḥ |
apāraghōrasaṁsārasāgarōttārahētavē || 7 ||

namastē lōkanāthāya lōkātītāya tē namaḥ |
namaḥ paramakalyāṇanidhayē paramātmanē || 8 ||

acyutāyāpramēyāya nirguṇāya namō namaḥ |
namaḥ sahasraśirasē namaḥ satata bhāsvatē || 9 ||

namaḥ kamalanētrāya namō:’nantāya viṣṇavē |
namastrimūrtayē dhatrē namastriyugaśaktayē || 10 ||

namaḥ samastasuhr̥dē namaḥ satatajiṣṇavē |
śaṅkhacakragadāpadmadhāriṇē lōkadhāriṇē || 11 ||

sphuratkirīṭakēyūramukuṭāṅgadadhāriṇē |
nirdvandvāya nirīhāya nirvikārāya vai namaḥ || 12 ||

pāhi māṁ puṇḍarīkākṣa śaraṇya śaraṇāgatam |
tvamēva sarvabhūtānāmāśrayaḥ paramā gatiḥ || 13 ||

tvayi sthitaṁ yathā cittaṁ na mē cañcalatāṁ vrajēt |
tathā prasīda dēvēśa śaraṇyaṁ tvāgatō:’smyaham |
namastubhyaṁ namastubhyaṁ bhūyō bhūyō namō namaḥ || 14 ||

iti mr̥gaśr̥ṅga kr̥ta nārāyaṇa stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed