Sri Venkateshwara Dwadasa Manjarika Stotram – śrī vēṅkaṭēśvara dvādaśamañjarikā stōtram


śrīkalyāṇaguṇōllāsaṁ cidvilāsaṁ mahaujasam |
śēṣādrimastakāvāsaṁ śrīnivāsaṁ bhajāmahē || 1 ||

vārāhavēṣabhūlōkaṁ lakṣmīmōhanavigraham |
vēdāntagōcaraṁ dēvaṁ vēṅkaṭēśaṁ bhajāmahē || 2 ||

sāṅgānāmarcitākāraṁ prasannamukhapaṅkajam |
viśvaviśvambharādhīśaṁ vr̥ṣādrīśaṁ bhajāmahē || 3 ||

kanatkanakavēlāḍhyaṁ karuṇāvaruṇālayam |
śrīvāsudēva cinmūrtiṁ śēṣādrīśaṁ bhajāmahē || 4 ||

ghanāghanaṁ śēṣādriśikharānandamandiram |
śritacātaka saṁrakṣaṁ siṁhādrīśaṁ bhajāmahē || 5 ||

maṅgalapradaṁ padmākṣaṁ kastūrītilakōjjvalam |
tulasyādi manaḥpūjyaṁ tīrthādrīśaṁ bhajāmahē || 6 ||

svāmipuṣkariṇītīrthavāsaṁ vyāsādivarṇitam |
svāṅghrīsūcitahastābjaṁ satyarūpaṁ bhajāmahē || 7 ||

śrīmannārāyaṇaṁ śrīśaṁ brahmāṇḍāsanatatparam |
brahmaṇyaṁ saccidānandaṁ mōhātītaṁ bhajāmahē || 8 ||

añjanādrīśvaraṁ lōkarañjanaṁ munirañjanam |
bhaktārtibhañjanaṁ bhaktapārijātaṁ tamāśrayē || 9 ||

bhillī manōharyaṁ satyamanantaṁ jagatāṁ vibhum |
nārāyaṇācalapatiṁ satyānandaṁ tamāśrayē || 10 ||

caturmukhatryambakāḍhyaṁ sannutārya kadambakam |
brahmapramukhanitrānaṁ pradhānapuruṣāśrayē || 11 ||

śrīmatpadmāsanāgrastha cintitārthapradāyakam |
lōkaikanāyakaṁ śrīmadvēṅkaṭādrīśamāśrayē || 12 ||

vēṅkaṭādriharēḥ stōtraṁ dvādaśaślōkasamyutam |
yaḥ paṭhēt satataṁ bhaktyā tasya muktiḥ karēsthitā || 13 ||

sarvapāpaharaṁ prāhuḥ vēṅkaṭēśastadōcyatē |
tvannāmakō vēṅkaṭādriḥ smaratō vēṅkaṭēśvaraḥ |
sadyaḥ saṁsmaraṇādēva mōkṣasāmrājyamāpnuyāt || 14 ||

vēṅkaṭēśapadadvandyaṁ smarāmi vrajāmi sadā |
bhūyāḥ śaraṇyō mē sākṣāddēvēśō bhaktavatsalaḥ || 15 ||

iti śrī vēṅkaṭēśvara dvādaśamañjarikā stōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed