Sri Narayana Ashtottara Shatanama Stotram – śrī nārāyaṇāṣṭōttaraśatanāma stōtram


nārāyaṇāya suramaṇḍanamaṇḍanāya
nārāyaṇāya sakalasthitikāraṇāya |
nārāyaṇāya bhavabhītinivāraṇāya
nārāyaṇāya prabhavāya namō namastē || 1 ||

nārāyaṇāya śatacandranibhānanāya
nārāyaṇāya maṇikuṇḍaladhāraṇāya |
nārāyaṇāya nijabhaktaparāyaṇāya
nārāyaṇāya subhagāya namō namastē || 2 ||

nārāyaṇāya suralōkaprapōṣakāya
nārāyaṇāya khaladuṣṭavināśakāya |
nārāyaṇāya ditiputravimardanāya
nārāyaṇāya sulabhāya namō namastē || 3 ||

nārāyaṇāya ravimaṇḍalasaṁsthitāya
nārāyaṇāya paramārthapradarśanāya |
nārāyaṇāya atulāya atīndriyāya
nārāyaṇāya virajāya namō namastē || 4 ||

nārāyaṇāya ramaṇāya ramāvarāya
nārāyaṇāya rasikāya rasōtsukāya |
nārāyaṇāya rajōvarjitanirmalāya
nārāyaṇāya varadāya namō namastē || 5 ||

nārāyaṇāya varadāya murōttamāya
nārāyaṇāya akhilāntarasaṁsthitāya |
nārāyaṇāya bhayaśōkavivarjitāya
nārāyaṇāya prabalāya namō namastē || 6 ||

nārāyaṇāya nigamāya nirañjanāya
nārāyaṇāya ca harāya narōttamāya |
nārāyaṇāya kaṭisūtravibhūṣaṇāya
nārāyaṇāya harayē mahatē namastē || 7 ||

nārāyaṇāya kaṭakāṅgadabhūṣaṇāya
nārāyaṇāya maṇikaustubhaśōbhanāya |
nārāyaṇāya tulamauktikabhūṣaṇāya
nārāyaṇāya ca yamāya namō namastē || 8 ||

nārāyaṇāya ravikōṭipratāpanāya
nārāyaṇāya śaśikōṭisuśītalāya |
nārāyaṇāya yamakōṭidurāsadāya
nārāyaṇāya karuṇāya namō namastē || 9 ||

nārāyaṇāya mukuṭōjjvalasōjjvalāya
nārāyaṇāya maṇinūpurabhūṣaṇāya |
nārāyaṇāya jvalitāgniśikhaprabhāya
nārāyaṇāya harayē guravē namastē || 10 ||

nārāyaṇāya daśakaṇṭhavimardanāya
nārāyaṇāya vinatātmajavāhanāya |
nārāyaṇāya maṇikaustubhabhūṣaṇāya
nārāyaṇāya paramāya namō namastē || 11 ||

nārāyaṇāya vidurāya ca mādhavāya
nārāyaṇāya kamaṭhāya mahīdharāya |
nārāyaṇāya uragādhipamañcakāya
nārāyaṇāya virajāpatayē namastē || 12 ||

nārāyaṇāya ravikōṭisamāmbarāya
nārāyaṇāya ca harāya manōharāya |
nārāyaṇāya nijadharmapratiṣṭhitāya
nārāyaṇāya ca makhāya namō namastē || 13 ||

nārāyaṇāya bhavarōgarasāyanāya
nārāyaṇāya śivacāpapratōṭanāya |
nārāyaṇāya nijavānarajīvanāya
nārāyaṇāya subhujāya namō namastē || 14 ||

nārāyaṇāya surathāya suhr̥cchritāya
nārāyaṇāya kuśalāya dhurandharāya |
nārāyaṇāya gajapāśavimōkṣaṇāya
nārāyaṇāya janakāya namō namastē || 15 ||

nārāyaṇāya nijabhr̥tyaprapōṣakāya
nārāyaṇāya śaraṇāgatapañjarāya |
nārāyaṇāya puruṣāya purātanāya
nārāyaṇāya supathāya namō namastē || 16 ||

nārāyaṇāya maṇisvāsanasaṁsthitāya
nārāyaṇāya śatavīryaśatānanāya |
nārāyaṇāya pavanāya ca kēśavāya
nārāyaṇāya ravibhāya namō namastē || 17 ||

śriyaḥpatiryajñapatiḥ prajāpati-
-rdhiyāmpatirlōkapatirdharāpatiḥ |
patirgatiścāndhakavr̥ṣṇisāttvatāṁ
prasīdatāṁ mē bhagavān satāmpatiḥ || 18 ||

tribhuvanakamanaṁ tamālavarṇaṁ
ravikaragauravarāmbaraṁ dadhānē |
vapuralakakulāvr̥tānanābjaṁ
vijayasakhē ratirastu mē:’navadyā || 19 ||

aṣṭōttarādhikaśatāni sukōmalāni
nāmāni yē sukr̥tinaḥ satataṁ smaranti |
tē:’nēkajanmakr̥tapāpacayādvimuktā
nārāyaṇē:’vyavahitāṁ gatimāpnuvanti || 20 ||

iti nārāyaṇāṣṭōttaraśatanāmastōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed