Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
viṣṇuṁ viśālāruṇapadmanētraṁ
vibhāntamīśāmbujayōnipūjitam |
sanātanaṁ sanmatiśōdhitaṁ paraṁ
pumāṁsamādyaṁ satataṁ prapadyē || 1 ||
kalyāṇadaṁ kāmaphalapradāyakaṁ
kāruṇyarūpaṁ kalikalmaṣaghnam |
kalānidhiṁ kāmatanūjamādyaṁ
namāmi lakṣmīśamahaṁ mahāntam || 2 ||
pītāmbaraṁ bhr̥ṅganibhaṁ pitāmaha-
-pramukhyavandyaṁ jagadādidēvam |
kirīṭakēyūramukhaiḥ praśōbhitaṁ
śrīkēśavaṁ santatamānatō:’smi || 3 ||
bhujaṅgatalpaṁ bhuvanaikanāthaṁ
punaḥ punaḥ svīkr̥takāyamādyam |
purandarādyairapi vanditaṁ sadā
mukundamatyantamanōharaṁ bhajē || 4 ||
kṣīrāmburāśērabhitaḥ sphurantaṁ
śayānamādyantavihīnamavyayam |
satsēvitaṁ sārasanābhamuccaiḥ
vighōṣitaṁ kēśiniṣūdanaṁ bhajē || 5 ||
bhaktārtihantāramaharniśaṁ taṁ
munīndrapuṣpāñjalipādapaṅkajam |
bhavaghnamādhāramahāśrayaṁ paraṁ
parāparaṁ paṅkajalōcanaṁ bhajē || 6 ||
nārāyaṇaṁ dānavakānanānalaṁ
natapriyaṁ nāmavihīnamavyayam |
hartuṁ bhuvō bhāramanantavigrahaṁ
svasvīkr̥takṣmāvaramīḍitō:’smi || 7 ||
namō:’stu tē nātha varapradāyin
namō:’stu tē kēśava kiṅkarō:’smi |
namō:’stu tē nāradapūjitāṅghrē
namō namastvaccaraṇaṁ prapadyē || 8 ||
viṣṇvaṣṭakamidaṁ puṇyaṁ yaḥ paṭhēdbhaktitō naraḥ |
sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati ||
iti śrīnārāyaṇaguruviracitaṁ śrīviṣṇvaṣṭakam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.