Sri Vishnu Ashtakam – śrī viṣṇvaṣṭakam


viṣṇuṁ viśālāruṇapadmanētraṁ
vibhāntamīśāmbujayōnipūjitam |
sanātanaṁ sanmatiśōdhitaṁ paraṁ
pumāṁsamādyaṁ satataṁ prapadyē || 1 ||

kalyāṇadaṁ kāmaphalapradāyakaṁ
kāruṇyarūpaṁ kalikalmaṣaghnam |
kalānidhiṁ kāmatanūjamādyaṁ
namāmi lakṣmīśamahaṁ mahāntam || 2 ||

pītāmbaraṁ bhr̥ṅganibhaṁ pitāmaha-
-pramukhyavandyaṁ jagadādidēvam |
kirīṭakēyūramukhaiḥ praśōbhitaṁ
śrīkēśavaṁ santatamānatō:’smi || 3 ||

bhujaṅgatalpaṁ bhuvanaikanāthaṁ
punaḥ punaḥ svīkr̥takāyamādyam |
purandarādyairapi vanditaṁ sadā
mukundamatyantamanōharaṁ bhajē || 4 ||

kṣīrāmburāśērabhitaḥ sphurantaṁ
śayānamādyantavihīnamavyayam |
satsēvitaṁ sārasanābhamuccaiḥ
vighōṣitaṁ kēśiniṣūdanaṁ bhajē || 5 ||

bhaktārtihantāramaharniśaṁ taṁ
munīndrapuṣpāñjalipādapaṅkajam |
bhavaghnamādhāramahāśrayaṁ paraṁ
parāparaṁ paṅkajalōcanaṁ bhajē || 6 ||

nārāyaṇaṁ dānavakānanānalaṁ
natapriyaṁ nāmavihīnamavyayam |
hartuṁ bhuvō bhāramanantavigrahaṁ
svasvīkr̥takṣmāvaramīḍitō:’smi || 7 ||

namō:’stu tē nātha varapradāyin
namō:’stu tē kēśava kiṅkarō:’smi |
namō:’stu tē nāradapūjitāṅghrē
namō namastvaccaraṇaṁ prapadyē || 8 ||

viṣṇvaṣṭakamidaṁ puṇyaṁ yaḥ paṭhēdbhaktitō naraḥ |
sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati ||

iti śrīnārāyaṇaguruviracitaṁ śrīviṣṇvaṣṭakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed