Sankashta Nashana Vishnu Stotram – saṅkaṣṭanāśana viṣṇu stōtram


nārada uvāca |
punardaityaṁ samāyāntaṁ dr̥ṣṭvā dēvāḥ savāsavāḥ |
bhayaprakampitāḥ sarvē viṣṇuṁ stōtuṁ pracakramuḥ || 1 ||

dēvā ūcuḥ |
namō matsyakūrmādinānāsvarūpaiḥ
sadā bhaktakāryōdyatāyārtihantrē |
vidhātrādi sargasthitidhvaṁsakartrē
gadāśaṅkhapadmārihastāya tē:’stu || 2 ||

ramāvallabhāyā:’surāṇāṁ nihantrē
bhujaṅgāriyānāya pītāmbarāya |
makhādikriyāpākakartrē vikartrē
śaraṇyāya tasmai natāḥ smō natāḥ smaḥ || 3 ||

namō daityasantāpitāmartyaduḥkhā-
-caladhvaṁsadambhōlayē viṣṇavē tē |
bhujaṅgēśatalpēśayānā[yā]:’rkacandra-
-dvinētrāya tasmai natāḥ smō natāḥ smaḥ || 4 ||

nārada uvāca |
saṅkaṣṭanāśanaṁ nāma stōtramētatpaṭhēnnaraḥ |
sa kadācinna saṅkaṣṭaiḥ pīḍyatē kr̥payā harēḥ || 5 ||

iti padmapurāṇē pr̥thunāradasaṁvādē saṅkaṣṭanāśana viṣṇu stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed