Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārada uvāca |
punardaityaṁ samāyāntaṁ dr̥ṣṭvā dēvāḥ savāsavāḥ |
bhayaprakampitāḥ sarvē viṣṇuṁ stōtuṁ pracakramuḥ || 1 ||
dēvā ūcuḥ |
namō matsyakūrmādinānāsvarūpaiḥ
sadā bhaktakāryōdyatāyārtihantrē |
vidhātrādi sargasthitidhvaṁsakartrē
gadāśaṅkhapadmārihastāya tē:’stu || 2 ||
ramāvallabhāyā:’surāṇāṁ nihantrē
bhujaṅgāriyānāya pītāmbarāya |
makhādikriyāpākakartrē vikartrē
śaraṇyāya tasmai natāḥ smō natāḥ smaḥ || 3 ||
namō daityasantāpitāmartyaduḥkhā-
-caladhvaṁsadambhōlayē viṣṇavē tē |
bhujaṅgēśatalpēśayānā[yā]:’rkacandra-
-dvinētrāya tasmai natāḥ smō natāḥ smaḥ || 4 ||
nārada uvāca |
saṅkaṣṭanāśanaṁ nāma stōtramētatpaṭhēnnaraḥ |
sa kadācinna saṅkaṣṭaiḥ pīḍyatē kr̥payā harēḥ || 5 ||
iti padmapurāṇē pr̥thunāradasaṁvādē saṅkaṣṭanāśana viṣṇu stōtram |
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.