Gajendra Moksha (Srimad Bhagavatam) Part 3 – gajēndramōkṣaḥ (śrīmadbhāgavatam) 3


[ dvitīyō:’dhyāyaḥtr̥tīyō:’dhyāyaḥ – caturthō:’dhyāyaḥ ]

śrīśuka uvāca –
tadā dēvarṣigandharvā brahmēśānapurōgamāḥ |
mumucuḥ kusumāsāraṁ śaṁsantaḥ karma taddharēḥ || 1 ||

nēdurdundubhayō divyā gandharvā nanr̥turjaguḥ |
r̥ṣayaścāraṇāḥ siddhāstuṣṭuvuḥ puruṣōttamam || 2 ||

yō:’sau grāhaḥ sa vai sadyaḥ paramāścaryarūpadhr̥k |
muktō dēvalaśāpēna hūhūgandharvasattamaḥ || 3 ||

praṇamya śirasādhīśamuttamaślōkamavyayam |
agāyata yaśōdhāma kīrtanyaguṇasatkatham || 4 ||

sō:’nukampita īśēna parikramya praṇamya tam |
lōkasya paśyatō lōkaṁ svamāgānmuktakilbiṣaḥ || 5 ||

gajēndrō bhagavatsparśādvimuktō:’jñānabandhanāt |
prāptō bhagavatō rūpaṁ pītavāsāścaturbhujaḥ || 6 ||

sa vai pūrvamabhūdrājā pāṇḍyō draviḍasattamaḥ |
indradyumna iti khyātō viṣṇuvrataparāyaṇaḥ || 7 ||

sa ēkadā:’:’rādhanakāla ātmavān
gr̥hītamaunavratamīśvaraṁ harim |
jaṭādharastāpasa āplutō:’cyuta-
-stamarcayāmāsa kulācalāśramaḥ || 8 ||

yadr̥cchayā tatra mahāyaśā muniḥ
samāgamacchiṣyagaṇaiḥ pariśritaḥ |
taṁ vīkṣya tūṣṇīmakr̥tārhaṇādikaṁ
rahasyupāsīnamr̥ṣiścukōpa ha || 9 ||

tasmā imaṁ śāpamadādasādhu-
-rayaṁ durātmā:’kr̥tabuddhiratra |
viprāvamantā viśatāṁ tamisraṁ
yathā gajaḥ stabdhamatiḥ sa ēva || 10 ||

śrīśuka uvāca –
ēvaṁ śaptvā gatō:’gastyō bhagavān nr̥pa sānugaḥ |
indradyumnō:’pi rājarṣirdiṣṭaṁ tadupadhārayan || 11 ||

āpannaḥ kauñjarīṁ yōnimātmasmr̥tivināśinīm |
haryarcanānubhāvēna yadgajatvē:’pyanusmr̥tiḥ || 12 ||

ēvaṁ vimōkṣya gajayūthapamabjanābha-
-stēnāpi pāriṣadatāṁ gamitēna yuktaḥ |
gandharvasiddhavibudhairanugīyamāna
karmā:’dbhutaṁ svabhuvanaṁ garuḍāsanō:’gāt || 13 ||

ēvaṁ mahārāja tavēritō mayā
kr̥ṣṇānubhāvō gajarājamōkṣaṇam |
svargyaṁ yaśasyaṁ kalikalmaṣāpahaṁ
duḥsvapnanāśaṁ kuruvarya śr̥ṇvatām || 14 ||

athānukīrtayantyētacchrēyaskāmā dvijātayaḥ |
śucayaḥ prātarutthāya duḥsvapnādyupaśāntayē || 15 ||

idamāha hariḥ prītō gajēndraṁ kurusattama |
śr̥ṇvatāṁ sarvabhūtānāṁ sarvabhūtamayō vibhuḥ || 16 ||

śrībhagavānuvāca –
yē māṁ tvāṁ ca saraścēdaṁ girikandarakānanam |
vētra kīcaka vēṇūnāṁ gulmāni surapādapān || 17 ||

śr̥ṅgāṇīmāni dhiṣṇyāni brahmaṇō mē śivasya ca |
kṣīrōdaṁ mē priyaṁ dhāma śvētadvīpaṁ ca bhāsvaram || 18 ||

śrīvatsaṁ kaustubhaṁ mālāṁ gadāṁ kaumōdakīṁ mama |
sudarśanaṁ pāñcajanyaṁ suparṇaṁ patagēśvaram || 19 ||

śēṣaṁ ca matkalāṁ sūkṣmāṁ śriyaṁ dēvīṁ madāśrayām |
brahmāṇaṁ nāradamr̥ṣiṁ dhr̥vaṁ prahlādamēva ca || 20 ||

matsyakūrmavarāhādyairavatāraiḥ kr̥tāni mē |
karmāṇyanantapuṇyāni sūryaṁ sōmaṁ hutāśanam || 21 ||

praṇavaṁ satyamavyaktaṁ gōviprāndharmamavyayam |
dākṣāyaṇīṁ dharmapatnīṁ sōmakaśyapayōrapi || 22 ||

gaṅgāṁ sarasvatīṁ nandāṁ kālindīṁ sitavāraṇām |
dhruvaṁ brahmar̥ṣīnsapta puṇyaślōkāṁśca mānavān || 23 ||

utthāyāpararātrāṁ tē prayatāḥ susamāhitāḥ |
smaranti mama rūpāṇi mucyantē tē:’ṁhasō:’khilāt || 24 ||

yē māṁ stuvantyanēnāṅga pratibuddhya niśātyayē |
tēṣāṁ prāṇātyayē cāhaṁ dadāmi vipulāṁ matim || 25 ||

śrīśuka uvāca –
ityādiśya hr̥ṣīkēśaḥ prādhmāya jalajōttamam |
harṣayanvibudhānīkamārurōha khagādhipam || 26 ||

rājannuditamē tattē harēḥ karmāghanāśanam |
gajēndramōkṣaṇaṁ divyaṁ raivataṁ tvantaraṁ śr̥ṇu || 27 ||

iti śrīmadbhāgavatē mahāpurāṇē aṣṭamaskandhē caturthō:’dhyāyaḥ || 4 ||

[ dvitīyō:’dhyāyaḥtr̥tīyō:’dhyāyaḥ – caturthō:’dhyāyaḥ ]


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed