Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[ dvitīyō:’dhyāyaḥ – tr̥tīyō:’dhyāyaḥ – caturthō:’dhyāyaḥ ]
śrīśuka uvāca –
āsīdgirivarō rājan trikūṭa iti viśrutaḥ |
kṣīrōdēnāvr̥taḥ śrīmān yōjanāyutamucchritaḥ || 1 ||
tāvatā vistr̥taḥ paryaktribhiḥ śr̥ṅgaiḥ payōnidhim |
diśaśca rōcayannāstē raupyāyasahiraṇmayaiḥ || 2 ||
anyaiśca kakubhaḥ sarvā ratnadhātu vicitritaiḥ |
nānādrumalatāgulmaiḥ nirghōṣaiḥ nirjharāmbhasām || 3 ||
sadānimajyamānāṅghriḥ samantātpaya ūrmibhiḥ |
karōti śyāmalāṁ bhūmiṁ harinmarakatāśmabhiḥ || 4 ||
siddhacāraṇagandharvairvidyādhara mahōragaiḥ |
kinnarairapsarōbhiśca krīḍadbhirjuṣṭakandaraḥ || 5 ||
yatra saṅgītasannādairnadadguhamamarṣayā |
abhigarjanti harayaḥ ślāghinaḥ paraśaṅkayā || 6 ||
nānāraṇyapaśuvrāta saṅkuladrōṇyalaṅkr̥taḥ |
citradrumasurōdyāna kalakaṇṭha vihaṅgamaḥ || 7 ||
saritsarōbhiracchōdaiḥ pulinairmaṇivālukaiḥ |
dēvastrimajjanāmōda saurabhāmbvanilairyutaḥ || 8 ||
tasya drōṇyāṁ bhagavatō varuṇasya mahātmanaḥ |
udyānamr̥tumannāma hyākrīḍaṁ surayōṣitām || 9 ||
sarvatō:’laṅkr̥taṁ divyairnityapuṣpaphaladrumaiḥ |
mandāraiḥ pārijātaiśca pāṭalāśōkacampakaiḥ || 10 ||
cūtaiḥ priyālaiḥ panasairāmrairāmrātakairapi |
kramukairnārikēlaiśca kharjūrairbījapūrakaiḥ || 11 ||
madhūkaistālasālaiśca tamālai rasanārjunaiḥ |
ariṣṭōdumbaraplakṣairvaṭaiḥ kiṁśukacandanaiḥ || 12 ||
picumandaiḥ kōvidāraiḥ saralaiḥ suradārubhiḥ |
drākṣēkṣu rambhājambūbhirbadaryakṣābhayāmalaiḥ || 13 ||
bilvaiḥ kapitthairjambīrairvr̥tō bhallātakairapi |
tasminsaraḥ suvipulaṁ lasatkāñcanapaṅkajam || 14 ||
kumudōtpalakalhāra śatapatraśriyōrjitam |
mattaṣaṭpada nirghuṣṭaṁ śakuntaiḥ kalanisvanaiḥ || 15 ||
haṁsakāraṇḍavākīrṇaṁ cakrāhvaiḥ sārasairapi |
jalakukkuṭakōyaṣṭi dātyūhakalakūjitam || 16 ||
matsyakacchapasañcāra calatpadmarajaḥpayaḥ |
kadambavētasanala nīpavañjulakairvr̥tam || 17 ||
kundaiḥ kuravakāśōkaiḥ śirīṣaiḥ kūṭajēṅgudaiḥ |
kubjakaiḥ svarṇayūthībhirnāgapunnāgajātibhiḥ || 18 ||
mallikāśatapatraiśca mādhavījālakādibhiḥ |
śōbhitaṁ tīrajaiścānyairnityartubhiralaṁ drumaiḥ || 19 ||
tatraikadā tadgirikānanāśrayaḥ
karēṇubhirvāraṇayūthapaścaran |
sakaṇṭakaṁ kīcakavēṇuvētrava-
-dviśālagulmaṁ prarujanvanaspatīn || 20 ||
yadgandhamātrāddharayō gajēndrā
vyāghrādayō vyālamr̥gāśca khaḍgāḥ |
mahōragāścāpi bhayāddravanti
sagaurakr̥ṣṇāḥ sarabhāścamaryaḥ || 21 ||
vr̥kā varāhā mahiṣarkṣaśalyā
gōpucchasālāvr̥kamarkaṭāśca |
anyatra kṣudrā hariṇāḥ śaśādayaḥ
carantyabhītā yadanugrahēṇa || 22 ||
sa gharmataptaḥ karibhiḥ karēṇubhi-
-rvr̥tō madacyutkalabhairabhidrutaḥ |
giriṁ garimṇā paritaḥ prakampayan
niṣēvyamāṇō:’likulairmadāśanaiḥ || 23 ||
sarō:’nilaṁ paṅkajarēṇurūṣitaṁ
jighran vidūrān madavihvalēkṣaṇaḥ |
vr̥taḥ svayūthēna tr̥ṣārditēna ta-
-tsarōvarābhyāśamathāgamaddrutam || 24 ||
vigāhya tasmin amr̥tāmbu nirmalaṁ
hēmāravindōtpalarēṇuvāsitam |
papau nikāmaṁ nijapuṣkarōddhr̥taṁ
svātmānamadbhiḥ snapayangataklamaḥ || 25 ||
sa puṣkarēṇōddhr̥taśīkarāmbubhi-
-rnipāyayan saṁsnapayan yathā gr̥hī |
jighran karēṇuḥ kalabhāśca durmanā
hyācaṣṭa kr̥cchraṁ kr̥paṇō:’jamāyayā || 26 ||
taṁ tatra kaścinnr̥pa daivacōditō
grāhō balīyāṁścaraṇau ruṣā:’grahīt |
yadr̥cchayaivaṁ vyasanaṁ gatō gajō
yathābalaṁ sō:’tibalō vicakramē || 27 ||
tathā:’:’turaṁ yūthapatiṁ karēṇavō
vikr̥ṣyamāṇaṁ tarasā balīyasā |
vicukruśurdīnadhiyō:’parē gajāḥ
pārṣṇigrahāstārayituṁ na cāśakan || 28 ||
niyudhyatōrēvamibhēndranakrayō-
-rvikarṣatōrantaratō bahirmithaḥ |
samāḥ sahasraṁ vyagaman mahīpatē
saprāṇayōścitramamaṁsatāmarāḥ || 29 ||
tatō gajēndrasya manōbalaujasāṁ
kālēna dīrghēṇa mahānabhūdvyayaḥ |
vikr̥ṣyamāṇasya jalē:’vasīdatō
viparyayō:’bhūtsakalaṁ jalaukasaḥ || 30 ||
itthaṁ gajēndraḥ sa yadā:’:’pa saṅkaṭaṁ
prāṇasya dēhī vivaśō yadr̥cchayā |
apārayannātmavimōkṣaṇē ciraṁ
dadhyāvimāṁ buddhimathābhyapadyata || 31 ||
namāmi mē jñātaya āturaṁ gajāḥ
kutaḥ kariṇyaḥ prabhavanti mōkṣitum |
grāhēṇa pāśēna vidhāturāvr̥tō
hyahaṁ ca taṁ yāmi paraṁ parāyaṇam || 32 ||
yaḥ kaścanēśō balinō:’ntakōragā-
-tpracaṇḍavēgādabhidhāvatō bhr̥śam |
bhītaṁ prapannaṁ paripāti yadbhayā-
-nmr̥tyuḥ pradhāvatyaraṇaṁ tamīmahē || 33 ||
iti śrīmadbhāgavatē mahāpurāṇē aṣṭamaskandhē dvitīyō:’dhyāyaḥ || 2 ||
[ dvitīyō:’dhyāyaḥ – tr̥tīyō:’dhyāyaḥ – caturthō:’dhyāyaḥ ]
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.