Gajendra Moksha (Srimad Bhagavatam) Part 1 – gajēndra mōkṣaḥ (śrīmadbhāgavatam) 1


[ dvitīyō:’dhyāyaḥ – tr̥tīyō:’dhyāyaḥcaturthō:’dhyāyaḥ ]

śrīśuka uvāca –
āsīdgirivarō rājan trikūṭa iti viśrutaḥ |
kṣīrōdēnāvr̥taḥ śrīmān yōjanāyutamucchritaḥ || 1 ||

tāvatā vistr̥taḥ paryaktribhiḥ śr̥ṅgaiḥ payōnidhim |
diśaśca rōcayannāstē raupyāyasahiraṇmayaiḥ || 2 ||

anyaiśca kakubhaḥ sarvā ratnadhātu vicitritaiḥ |
nānādrumalatāgulmaiḥ nirghōṣaiḥ nirjharāmbhasām || 3 ||

sadānimajyamānāṅghriḥ samantātpaya ūrmibhiḥ |
karōti śyāmalāṁ bhūmiṁ harinmarakatāśmabhiḥ || 4 ||

siddhacāraṇagandharvairvidyādhara mahōragaiḥ |
kinnarairapsarōbhiśca krīḍadbhirjuṣṭakandaraḥ || 5 ||

yatra saṅgītasannādairnadadguhamamarṣayā |
abhigarjanti harayaḥ ślāghinaḥ paraśaṅkayā || 6 ||

nānāraṇyapaśuvrāta saṅkuladrōṇyalaṅkr̥taḥ |
citradrumasurōdyāna kalakaṇṭha vihaṅgamaḥ || 7 ||

saritsarōbhiracchōdaiḥ pulinairmaṇivālukaiḥ |
dēvastrimajjanāmōda saurabhāmbvanilairyutaḥ || 8 ||

tasya drōṇyāṁ bhagavatō varuṇasya mahātmanaḥ |
udyānamr̥tumannāma hyākrīḍaṁ surayōṣitām || 9 ||

sarvatō:’laṅkr̥taṁ divyairnityapuṣpaphaladrumaiḥ |
mandāraiḥ pārijātaiśca pāṭalāśōkacampakaiḥ || 10 ||

cūtaiḥ priyālaiḥ panasairāmrairāmrātakairapi |
kramukairnārikēlaiśca kharjūrairbījapūrakaiḥ || 11 ||

madhūkaistālasālaiśca tamālai rasanārjunaiḥ |
ariṣṭōdumbaraplakṣairvaṭaiḥ kiṁśukacandanaiḥ || 12 ||

picumandaiḥ kōvidāraiḥ saralaiḥ suradārubhiḥ |
drākṣēkṣu rambhājambūbhirbadaryakṣābhayāmalaiḥ || 13 ||

bilvaiḥ kapitthairjambīrairvr̥tō bhallātakairapi |
tasminsaraḥ suvipulaṁ lasatkāñcanapaṅkajam || 14 ||

kumudōtpalakalhāra śatapatraśriyōrjitam |
mattaṣaṭpada nirghuṣṭaṁ śakuntaiḥ kalanisvanaiḥ || 15 ||

haṁsakāraṇḍavākīrṇaṁ cakrāhvaiḥ sārasairapi |
jalakukkuṭakōyaṣṭi dātyūhakalakūjitam || 16 ||

matsyakacchapasañcāra calatpadmarajaḥpayaḥ |
kadambavētasanala nīpavañjulakairvr̥tam || 17 ||

kundaiḥ kuravakāśōkaiḥ śirīṣaiḥ kūṭajēṅgudaiḥ |
kubjakaiḥ svarṇayūthībhirnāgapunnāgajātibhiḥ || 18 ||

mallikāśatapatraiśca mādhavījālakādibhiḥ |
śōbhitaṁ tīrajaiścānyairnityartubhiralaṁ drumaiḥ || 19 ||

tatraikadā tadgirikānanāśrayaḥ
karēṇubhirvāraṇayūthapaścaran |
sakaṇṭakaṁ kīcakavēṇuvētrava-
-dviśālagulmaṁ prarujanvanaspatīn || 20 ||

yadgandhamātrāddharayō gajēndrā
vyāghrādayō vyālamr̥gāśca khaḍgāḥ |
mahōragāścāpi bhayāddravanti
sagaurakr̥ṣṇāḥ sarabhāścamaryaḥ || 21 ||

vr̥kā varāhā mahiṣarkṣaśalyā
gōpucchasālāvr̥kamarkaṭāśca |
anyatra kṣudrā hariṇāḥ śaśādayaḥ
carantyabhītā yadanugrahēṇa || 22 ||

sa gharmataptaḥ karibhiḥ karēṇubhi-
-rvr̥tō madacyutkalabhairabhidrutaḥ |
giriṁ garimṇā paritaḥ prakampayan
niṣēvyamāṇō:’likulairmadāśanaiḥ || 23 ||

sarō:’nilaṁ paṅkajarēṇurūṣitaṁ
jighran vidūrān madavihvalēkṣaṇaḥ |
vr̥taḥ svayūthēna tr̥ṣārditēna ta-
-tsarōvarābhyāśamathāgamaddrutam || 24 ||

vigāhya tasmin amr̥tāmbu nirmalaṁ
hēmāravindōtpalarēṇuvāsitam |
papau nikāmaṁ nijapuṣkarōddhr̥taṁ
svātmānamadbhiḥ snapayangataklamaḥ || 25 ||

sa puṣkarēṇōddhr̥taśīkarāmbubhi-
-rnipāyayan saṁsnapayan yathā gr̥hī |
jighran karēṇuḥ kalabhāśca durmanā
hyācaṣṭa kr̥cchraṁ kr̥paṇō:’jamāyayā || 26 ||

taṁ tatra kaścinnr̥pa daivacōditō
grāhō balīyāṁścaraṇau ruṣā:’grahīt |
yadr̥cchayaivaṁ vyasanaṁ gatō gajō
yathābalaṁ sō:’tibalō vicakramē || 27 ||

tathā:’:’turaṁ yūthapatiṁ karēṇavō
vikr̥ṣyamāṇaṁ tarasā balīyasā |
vicukruśurdīnadhiyō:’parē gajāḥ
pārṣṇigrahāstārayituṁ na cāśakan || 28 ||

niyudhyatōrēvamibhēndranakrayō-
-rvikarṣatōrantaratō bahirmithaḥ |
samāḥ sahasraṁ vyagaman mahīpatē
saprāṇayōścitramamaṁsatāmarāḥ || 29 ||

tatō gajēndrasya manōbalaujasāṁ
kālēna dīrghēṇa mahānabhūdvyayaḥ |
vikr̥ṣyamāṇasya jalē:’vasīdatō
viparyayō:’bhūtsakalaṁ jalaukasaḥ || 30 ||

itthaṁ gajēndraḥ sa yadā:’:’pa saṅkaṭaṁ
prāṇasya dēhī vivaśō yadr̥cchayā |
apārayannātmavimōkṣaṇē ciraṁ
dadhyāvimāṁ buddhimathābhyapadyata || 31 ||

namāmi mē jñātaya āturaṁ gajāḥ
kutaḥ kariṇyaḥ prabhavanti mōkṣitum |
grāhēṇa pāśēna vidhāturāvr̥tō
hyahaṁ ca taṁ yāmi paraṁ parāyaṇam || 32 ||

yaḥ kaścanēśō balinō:’ntakōragā-
-tpracaṇḍavēgādabhidhāvatō bhr̥śam |
bhītaṁ prapannaṁ paripāti yadbhayā-
-nmr̥tyuḥ pradhāvatyaraṇaṁ tamīmahē || 33 ||

iti śrīmadbhāgavatē mahāpurāṇē aṣṭamaskandhē dvitīyō:’dhyāyaḥ || 2 ||

[ dvitīyō:’dhyāyaḥ – tr̥tīyō:’dhyāyaḥcaturthō:’dhyāyaḥ ]


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed