Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[ dvitīyō:’dhyāyaḥ – tr̥tīyō:’dhyāyaḥ – caturthō:’dhyāyaḥ ]
śrībādarāyaṇiruvāca –
ēvaṁ vyavasitō buddhyā samādhāya manō hr̥di |
jajāpa paramaṁ jāpyaṁ prāgjanmanyanuśikṣitam || 1 ||
śrīgajēndra uvāca –
ōṁ namō bhagavatē tasmai yata ētaccidātmakam |
puruṣāyādibījāya parēśāyābhidhīmahi || 2 ||
yasminnidaṁ yataścēdaṁ yēnēdaṁ ya idaṁ svayam |
yō:’smātparasmācca parastaṁ prapadyē svayambhuvam || 3 ||
yaḥ svātmanīdaṁ nijamāyayā:’rpitaṁ
kvacidvibhātaṁ kva ca tattirōhitam |
aviddhadr̥ksākṣyubhayaṁ tadīkṣatē
sa ātmamūlō:’vatu māṁ parātparaḥ || 4 ||
kālēna pañcatvamitēṣu kr̥tsnaśō
lōkēṣu pālēṣu ca sarvahētuṣu |
tamastadāsīdgahanaṁ gabhīraṁ
yastasya pārē:’bhivirājatē vibhuḥ || 5 ||
na yasya dēvā r̥ṣayaḥ padaṁ vidu-
-rjantuḥ punaḥ kō:’rhati gantumīritum |
yathā naṭasyākr̥tibhirvicēṣṭatō
duratyayānukramaṇaḥ sa māvatu || 6 ||
didr̥kṣavō yasya padaṁ sumaṅgalaṁ
vimuktasaṅgā munayaḥ susādhavaḥ |
carantyalōkavratamavraṇaṁ vanē
bhūtātmabhūtāḥ suhr̥daḥ sa mē gatiḥ || 7 ||
na vidyatē yasya ca janma karma vā
na nāmarūpē guṇadōṣa ēva vā |
tathāpi lōkātyayasambhavāya yaḥ
svamāyayā tānyanukālamr̥cchati || 8 ||
tasmai namaḥ parēśāya brahmaṇē:’nantaśaktayē |
arūpāyōrurūpāya nama āścaryakarmaṇē || 9 ||
nama ātmapradīpāya sākṣiṇē paramātmanē |
namō girāṁ vidūrāya manasaścētasāmapi || 10 ||
sattvēna pratilabhyāya naiṣkarmyēṇa vipaścitā |
namaḥ kaivalyanāthāya nirvāṇasukhasaṁvidē || 11 ||
namaḥ śāntāya ghōrāya gūḍhāya guṇadharmiṇē |
nirviśēṣāya saumyāya namō jñānaghanāya ca || 12 ||
kṣētrajñāya namastubhyaṁ sarvādhyakṣāya sākṣiṇē |
puruṣāyātmamūlāya mūlaprakr̥tayē namaḥ || 13 ||
sarvēndriyaguṇadraṣṭrē sarvapratyayahētavē |
asatācchāyayāktāya sadābhāsāya tē namaḥ || 14 ||
namō namastē:’khilakāraṇāya
niṣkāraṇāyādbhutakāraṇāya |
sarvāgamāmnāya mahārṇavāya
namō:’pavargāya parāyaṇāya || 15 ||
guṇāraṇicchannaciduṣmapāya
tatkṣōbhavisphūrjitamānasāya |
naiṣkarmyabhāvēna nivartitāgama
svayamprakāśāya namaskarōmi || 16 ||
mādr̥kprapanna paśupāśavimōkṣaṇāya
muktāya bhūrikaruṇāya namō:’layāya |
svāṁśēna sarvatanubhr̥nmanasi pratīta
pratyagdr̥śē bhagavatē br̥hatē namastē || 17 ||
ātmātmajāptagr̥havittajanēṣu saktai-
-rduṣprāpaṇāya guṇasaṅgavivarjitāya |
muktātmabhiḥ svahr̥dayē paribhāvitāya
jñānātmanē bhagavatē nama īśvarāya || 18 ||
yaṁ dharmakāmārthavimuktikāmā
bhajanta iṣṭāṅgatimāpnuvanti |
kiṁ cāśiṣō rātyapi dēhamavyayaṁ
karōtu mē:’dabhradayō vimōkṣaṇam || 19 ||
ēkāntinō yasya na kañcanārthaṁ
vāñchanti yē vai bhagavatprapannāḥ |
atyadbhutaṁ taccaritaṁ sumaṅgalaṁ
gāyanta ānandasamudramagnāḥ || 20 ||
tamakṣaraṁ brahma paraṁ parēśa-
-mavyaktamādhyātmikayōga gamyam |
atīndriyaṁ sūkṣmamivātidūra-
-manantamādyaṁ paripūrṇamīḍē || 21 ||
yasya brahmādayō dēvā vēdā lōkāścarācarāḥ |
nāmarūpavibhēdēna phalgvyā ca kalayā kr̥tāḥ || 22 ||
yathārciṣō:’gnēḥ saviturgabhastayō
niryānti samyātyasakr̥tsvarōciṣaḥ |
tathā yatō:’yaṁ guṇasampravāhō
buddhirmanaḥ khāni śarīravargāḥ || 23 ||
sa vai na dēvāsuramartyatirya-
-ṅna strī na ṣaṇḍō na pumānna jantuḥ |
nāyaṁ guṇaḥ karma na sanna cāsa-
-nniṣēdhaśēṣō jayatādaśēṣaḥ || 24 ||
jijīviṣē nāhamihāmuyā ki-
-mantarbahiścāvr̥tayēbhayōnyā |
icchāmi kālēna na yasya viplava-
-stasyātmalōkāvaraṇasya mōkṣaṇam || 25 ||
sō:’haṁ viśvasr̥jaṁ viśvamaviśvaṁ viśvavēdhasam |
viśvātmānamajaṁ brahma praṇatō:’smi paraṁ padam || 26 ||
yōgarandhitakarmāṇō hr̥diyōgavibhāvitē |
yōginō yaṁ prapaśyanti yōgīśaṁ taṁ natō:’smyaham || 27 ||
namō namastubhyamasahyavēga
śaktitrayāyākhiladhīguṇāya |
prapannapālāya durantaśaktayē
kadindriyāṇāmanavāpyavartmanē || 28 ||
nāyaṁ vēda svamātmānaṁ yacchaktyāhaṁ dhiyāhataḥ |
taṁ duratyayamāhātmyaṁ bhagavantaṁ itō:’smyaham || 29 ||
śrīśuka uvāca –
ēvaṁ gajēndramupavarṇitanirviśēṣaṁ
brahmādayō vividhaliṅgabhidābhimānāḥ |
naitē yadōpasasr̥purnikhilātmakatvā-
-ttatrākhilāmaramayō harirāvirāsīt || 30 ||
taṁ tadvadārtamupalabhya jagannivāsaḥ
stōtram niśamya divijaiḥ saha saṁstuvadbhiḥ |
chandōmayēna garuḍēna sa ūhyamāna-
-ścakrāyudhō:’bhyagamadāśu yatō gajēndraḥ || 31 ||
sō:’ntaḥsarasyurubalēna gr̥hīta ārtō
dr̥ṣṭvā garutmati hariṁ kha upāttacakram |
utkṣipya sāmbujakaraṁ giramāha kr̥cchrā-
-nnārāyaṇākhilagurō bhagavannamastē || 32 ||
taṁ vīkṣya pīḍitamajaḥ sahasā:’vatīrya
taṅgrāhamāśu sarasaḥ kr̥payōjjahāra |
grāhādvipāṭitamukhādariṇā gajēndraṁ
sampaśyatāṁ hariramūmucadusriyāṇām || 33 ||
iti śrīmadbhāgavatē mahāpurāṇē aṣṭamaskandhē tr̥tīyō:’dhyāyaḥ || 3 ||
[ dvitīyō:’dhyāyaḥ – tr̥tīyō:’dhyāyaḥ – caturthō:’dhyāyaḥ ]
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.