Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhīṣma uvāca |
iti matirupakalpitā vitr̥ṣṇā
bhagavati sātvatapuṅgavē vibhūmni |
svasukhamupagatē kvacidvihartuṁ
prakr̥timupēyuṣi yadbhavapravāhaḥ || 1 ||
tribhuvanakamanaṁ tamālavarṇaṁ
ravikaragauravarāmbaraṁ dadhānē |
vapuralakakulāvr̥tānanābjaṁ
vijayasakhē ratirastu mē:’navadyā || 2 ||
yudhi turagarajōvidhūmraviṣvak
kacalulitaśramavāryalaṅkr̥tāsyē |
mama niśitaśarairvibhidyamāna
tvaci vilasatkavacē:’stu kr̥ṣṇa ātmā || 3 ||
sapadi sakhivacō niśamya madhyē
nijaparayōrbalayō rathaṁ nivēśya |
sthitavati parasainikāyurakṣṇā
hr̥tavati pārthasakhē ratirmamāstu || 4 ||
vyavahita pr̥thanāmukhaṁ nirīkṣya
svajanavadhādvimukhasya dōṣabuddhyā |
kumatimaharadātmavidyayā ya-
-ścaraṇaratiḥ paramasya tasya mē:’stu || 5 ||
svanigamamapahāya matpratijñāṁ
r̥tamadhikartumavaplutō rathasthaḥ |
dhr̥tarathacaraṇō:’bhyayāccaladguḥ
haririva hantumibhaṁ gatōttarīyaḥ || 6 ||
śitaviśikhahatō viśīrṇadaṁśaḥ
kṣatajaparipluta ātatāyinō mē |
prasabhamabhisasāra madvadhārthaṁ
sa bhavatu mē bhagavān gatirmukundaḥ || 7 ||
vijayarathakuṭumba āttatōtrē
dhr̥tahayaraśmini tacchriyēkṣaṇīyē |
bhagavati ratirastu mē mumūrṣōḥ
yamiha nirīkṣya hatāḥ gatāḥ sarūpam || 8 ||
lalita gati vilāsa valguhāsa
praṇaya nirīkṣaṇa kalpitōrumānāḥ |
kr̥tamanukr̥tavatya unmadāndhāḥ
prakr̥timagan kila yasya gōpavadhvaḥ || 9 ||
munigaṇanr̥pavaryasaṅkulē:’ntaḥ
sadasi yudhiṣṭhirarājasūya ēṣām |
arhaṇamupapēda īkṣaṇīyō
mama dr̥śigōcara ēṣa āvirātmā || 10 ||
tamimamahamajaṁ śarīrabhājāṁ
hr̥di hr̥di dhiṣṭitamātmakalpitānām |
pratidr̥śamiva naikadhā:’rkamēkaṁ
samadhigatō:’smi vidhūtabhēdamōhaḥ || 11 ||
iti śrīmadbhāgavatē mahāpurāṇē prathamaskandhē navamō:’dhyāyē bhīṣmakr̥ta bhagavat stutiḥ |
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.