Bhishma Kruta Bhagavat Stuti – bhagavat stutiḥ (bhīṣma kr̥tam)


bhīṣma uvāca |
iti matirupakalpitā vitr̥ṣṇā
bhagavati sātvatapuṅgavē vibhūmni |
svasukhamupagatē kvacidvihartuṁ
prakr̥timupēyuṣi yadbhavapravāhaḥ || 1 ||

tribhuvanakamanaṁ tamālavarṇaṁ
ravikaragauravarāmbaraṁ dadhānē |
vapuralakakulāvr̥tānanābjaṁ
vijayasakhē ratirastu mē:’navadyā || 2 ||

yudhi turagarajōvidhūmraviṣvak
kacalulitaśramavāryalaṅkr̥tāsyē |
mama niśitaśarairvibhidyamāna
tvaci vilasatkavacē:’stu kr̥ṣṇa ātmā || 3 ||

sapadi sakhivacō niśamya madhyē
nijaparayōrbalayō rathaṁ nivēśya |
sthitavati parasainikāyurakṣṇā
hr̥tavati pārthasakhē ratirmamāstu || 4 ||

vyavahita pr̥thanāmukhaṁ nirīkṣya
svajanavadhādvimukhasya dōṣabuddhyā |
kumatimaharadātmavidyayā ya-
-ścaraṇaratiḥ paramasya tasya mē:’stu || 5 ||

svanigamamapahāya matpratijñāṁ
r̥tamadhikartumavaplutō rathasthaḥ |
dhr̥tarathacaraṇō:’bhyayāccaladguḥ
haririva hantumibhaṁ gatōttarīyaḥ || 6 ||

śitaviśikhahatō viśīrṇadaṁśaḥ
kṣatajaparipluta ātatāyinō mē |
prasabhamabhisasāra madvadhārthaṁ
sa bhavatu mē bhagavān gatirmukundaḥ || 7 ||

vijayarathakuṭumba āttatōtrē
dhr̥tahayaraśmini tacchriyēkṣaṇīyē |
bhagavati ratirastu mē mumūrṣōḥ
yamiha nirīkṣya hatāḥ gatāḥ sarūpam || 8 ||

lalita gati vilāsa valguhāsa
praṇaya nirīkṣaṇa kalpitōrumānāḥ |
kr̥tamanukr̥tavatya unmadāndhāḥ
prakr̥timagan kila yasya gōpavadhvaḥ || 9 ||

munigaṇanr̥pavaryasaṅkulē:’ntaḥ
sadasi yudhiṣṭhirarājasūya ēṣām |
arhaṇamupapēda īkṣaṇīyō
mama dr̥śigōcara ēṣa āvirātmā || 10 ||

tamimamahamajaṁ śarīrabhājāṁ
hr̥di hr̥di dhiṣṭitamātmakalpitānām |
pratidr̥śamiva naikadhā:’rkamēkaṁ
samadhigatō:’smi vidhūtabhēdamōhaḥ || 11 ||

iti śrīmadbhāgavatē mahāpurāṇē prathamaskandhē navamō:’dhyāyē bhīṣmakr̥ta bhagavat stutiḥ |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed