Sri Vishnu Stavanam – śrī viṣṇu stavanam


mārkaṇḍēya uvāca |
naraṁ nr̥siṁhaṁ naranāthamacyutaṁ
pralambabāhuṁ kamalāyatēkṣaṇam |
kṣitīśvarairarcitapādapaṅkajaṁ
namāmi viṣṇuṁ puruṣaṁ purātanam || 1 ||

jagatpatiṁ kṣīrasamudramandiraṁ
taṁ śārṅgapāṇiṁ munivr̥ndavanditam |
śriyaḥ patiṁ śrīdharamīśamīśvaraṁ
namāmi gōvindamanantavarcasam || 2 ||

ajaṁ varēṇyaṁ janaduḥkhanāśanaṁ
guruṁ purāṇaṁ puruṣōttamaṁ prabhum |
sahasrasūryadyutimantamacyutaṁ
namāmi bhaktyā harimādyamādhavam || 3 ||

puraskr̥taṁ puṇyavatāṁ parāṁ gatiṁ
kṣitīśvaraṁ lōkapatiṁ prajāpatim |
paraṁ parāṇāmapi kāraṇaṁ hariṁ
namāmi lōkatrayakarmasākṣiṇam || 4 ||

bhōgē tvanantasya payōdadhau suraḥ
purā hi śētē bhagavānanādikr̥t |
kṣīrōdavīcīkaṇikāmbunōkṣitaṁ
taṁ śrīnivāsaṁ praṇatō:’smi kēśavam || 5 ||

yō nārasiṁhaṁ vapurāsthitō mahān
surō murārirmadhukaiṭabhāntakr̥t |
samastalōkārtiharaṁ hiraṇyakaṁ
namāmi viṣṇuṁ satataṁ namāmi tam || 6 ||

anantamavyaktamatīndriyaṁ vibhuṁ
svē svē hi rūpē svayamēva saṁsthitam |
yōgēśvarairēva sadā namaskr̥taṁ
namāmi bhaktyā satataṁ janārdanam || 7 ||

ānandamēkaṁ virajaṁ vidātmakaṁ
vr̥ndālayaṁ yōgibhirēva pūjitam |
aṇōraṇīyāṁsamavr̥ddhimakṣayaṁ
namāmi bhaktapriyamīśvaraṁ harim || 8 ||

iti śrīnarasiṁhapurāṇē mārkaṇḍēyacaritrē daśamō:’dhyāyē mārkaṇḍēyaprōkta śrīviṣṇu stavanam |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed