Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mārkaṇḍēya uvāca |
naraṁ nr̥siṁhaṁ naranāthamacyutaṁ
pralambabāhuṁ kamalāyatēkṣaṇam |
kṣitīśvarairarcitapādapaṅkajaṁ
namāmi viṣṇuṁ puruṣaṁ purātanam || 1 ||
jagatpatiṁ kṣīrasamudramandiraṁ
taṁ śārṅgapāṇiṁ munivr̥ndavanditam |
śriyaḥ patiṁ śrīdharamīśamīśvaraṁ
namāmi gōvindamanantavarcasam || 2 ||
ajaṁ varēṇyaṁ janaduḥkhanāśanaṁ
guruṁ purāṇaṁ puruṣōttamaṁ prabhum |
sahasrasūryadyutimantamacyutaṁ
namāmi bhaktyā harimādyamādhavam || 3 ||
puraskr̥taṁ puṇyavatāṁ parāṁ gatiṁ
kṣitīśvaraṁ lōkapatiṁ prajāpatim |
paraṁ parāṇāmapi kāraṇaṁ hariṁ
namāmi lōkatrayakarmasākṣiṇam || 4 ||
bhōgē tvanantasya payōdadhau suraḥ
purā hi śētē bhagavānanādikr̥t |
kṣīrōdavīcīkaṇikāmbunōkṣitaṁ
taṁ śrīnivāsaṁ praṇatō:’smi kēśavam || 5 ||
yō nārasiṁhaṁ vapurāsthitō mahān
surō murārirmadhukaiṭabhāntakr̥t |
samastalōkārtiharaṁ hiraṇyakaṁ
namāmi viṣṇuṁ satataṁ namāmi tam || 6 ||
anantamavyaktamatīndriyaṁ vibhuṁ
svē svē hi rūpē svayamēva saṁsthitam |
yōgēśvarairēva sadā namaskr̥taṁ
namāmi bhaktyā satataṁ janārdanam || 7 ||
ānandamēkaṁ virajaṁ vidātmakaṁ
vr̥ndālayaṁ yōgibhirēva pūjitam |
aṇōraṇīyāṁsamavr̥ddhimakṣayaṁ
namāmi bhaktapriyamīśvaraṁ harim || 8 ||
iti śrīnarasiṁhapurāṇē mārkaṇḍēyacaritrē daśamō:’dhyāyē mārkaṇḍēyaprōkta śrīviṣṇu stavanam |
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.