Sri Sudarshana Sahasranama Stotram – श्री सुदर्शन सहस्रनाम स्तोत्रम्


कैलासशिखरे रम्ये मुक्तामाणिक्यमण्डपे ।
रत्नसिंहासनासीनं प्रमथैः परिवारितम् ॥ १ ॥

भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ।
बद्धाञ्जलिपुटा भूत्वा पप्रच्छ विनयान्विता ॥ २ ॥

पार्वत्युवाच ।
यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् ।
सौदर्शनमृते शास्त्रं नास्ति चान्यदिति प्रभो ॥ ३ ॥

तत्र काचिद्विवक्षास्ति तमर्थं प्रति मे प्रभो ।
एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाच ताम् ॥ ४ ॥

अहिर्बुद्ध्न्य उवाच ।
संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने ।
इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ।
पुनर्होवाच सर्वज्ञं ज्ञानमुद्राधरं पतिम् ॥ ५ ॥

पार्वत्युवाच ।
लोके सौदर्शनं मन्त्रं यन्त्रं तत्तत् प्रयोगवत् ।
सर्वं विज्ञातुमप्यत्र यथावत्समनुष्ठितुम् ॥ ६ ॥

अतिवेलमशक्तानां तन्मार्गं भृशमिच्छताम् ।
को मार्गः का गतिस्तेषां कार्यसिद्धिः कथं भवेत् ।
एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेदमुम् ॥ ७ ॥

अहिर्बुद्ध्न्य उवाच ।
अहं ते कथयिष्यामि सर्वसिद्धिकरं शुभम् ।
अनायासेन यज्जप्त्वा नरः सिद्धिमवाप्नुयात् ॥ ८ ॥

तच्च सौदर्शनं गुह्यं दिव्यं नामसहस्रकम् ।
नियमात्पठतां नॄणां चिन्तितार्थप्रदायकम् ॥ ९ ॥

तस्य नामसहस्रस्य सोऽहमेवर्षिरीरितः ।
छन्दोऽनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥ १० ॥

स्रां बीजं ह्रीं तु शक्तिः स्यात् श्रीं कीलकमुदाहृतम् ।
समस्ताभीष्टसिद्ध्यर्थे विनियोग उदाहृतः ।
शङ्खं चक्रं च चापादि ध्यानमस्य समीरितम् ॥ ११ ॥

अथ ध्यानम् ।
शङ्खं चक्रं च चापं परशुमसिमिषुं शूलपाशाङ्कुशाग्निं
बिभ्राणं वज्रखेटौ हलमुसलगदाकुन्तमत्युग्रदंष्ट्रम् ।
ज्वालाकेशं त्रिणेत्रं ज्वलदनलनिभं हारकेयूरभूषं
ध्यायेत् षट्कोणसंस्थं सकलरिपुजनप्राणसंहारचक्रम् ॥

अथ स्तोत्रम् ।
श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः ।
श्रीमदान्ध्यहरः श्रीमान् श्रीवत्सकृतलक्षणः ॥ १ ॥

श्रीनिधिः श्रीवरः स्रग्वी श्रीलक्ष्मीकरपूजितः ।
श्रीरतः श्रीविभुः सिन्धुकन्यापतिरधोक्षजः ॥ २ ॥

अच्युतश्चाम्बुजग्रीवः सहस्रारः सनातनः ।
समर्चितो वेदमूर्तिः समतीतसुराग्रजः ॥ ३ ॥

षट्कोणमध्यगो वीरः सर्वगोऽष्टभुजः प्रभुः ।
चण्डवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥ ४ ॥

शाश्वतः सकलः श्यामः श्यामलः शकटार्दनः ।
दैत्यारिः शारदःस्कन्धः शकटाक्षः शिरीषकः ॥ ५ ॥

शरभारिर्भक्तवश्यः शशाङ्को वामनोऽव्ययः ।
वरूथिवारिजः कञ्जलोचनो वसुधाधिपः ॥ ६ ॥

वरेण्यो वाहनोऽनन्तः चक्रपाणिर्गदाग्रजः ।
गभीरो गोलवाधीशो गदापाणिः सुलोचनः ॥ ७ ॥

सहस्राक्षश्चतुर्बाहुः शङ्खचक्रगदाधरः ।
भीषणो भीतिदो भद्रो भीमोऽभीष्टफलप्रदः ॥ ८ ॥

भीमार्चितो भीमसेनो भानुवंशप्रकाशकः ।
प्रह्लादवरदः फाललोचनो लोकपूजितः ॥ ९ ॥

उत्तरामानदो मानी मानवाभीष्टसिद्धिदः ।
भक्तपालः पापहारी फलदो दहनध्वजः ॥ १० ॥

अरीशः कनको धाता कामपालः पुरातनः ।
अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलाधिपः ॥ ११ ॥

क्रूरकर्मा क्रूररूपी क्रूरहारी कुशेशयः ।
मन्दरो मानिनीकान्तो मधुहा माधवप्रियः ॥ १२ ॥

सुप्रतप्तस्वर्णरूपी बाणासुरभुजान्तकृत् ।
धराधरो दानवारिः दनुजेन्द्रारिपूजितः ॥ १३ ॥

भाग्यप्रदो महासत्त्वो विश्वात्मा विगतज्वरः ।
सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥ १४ ॥

वसुन्धरो वायुवेगो वराहो वरुणालयः ।
प्रणतार्तिहरः श्रेष्ठः शरण्यः पापनाशनः ॥ १५ ॥

पावको वारणाद्रीशो वैकुण्ठो वीतकल्मषः ।
वज्रदंष्ट्रो वज्रनखो वायुरूपी निराश्रयः ॥ १६ ॥

निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिभावनः ।
नीरूपो नारदनुतो नकुलाचलवासकृत् ॥ १७ ॥

नित्यानन्दो बृहद्भानुः बृहदीशः पुरातनः ।
निधीनामधिपोऽनन्तः नरकार्णवतारकः ॥ १८ ॥

अगाधोऽविरलोऽमर्त्यो ज्वालाकेशः खगार्चितः ।
तरुणस्तनुकृद्रक्तः परमश्चित्तसम्भवः ॥ १९ ॥

चिन्त्यः सत्यनिधिः साग्रश्चिदानन्दः शिवप्रियः ।
शिंशुमारः शतमखः शातकुम्भनिभप्रभः ॥ २० ॥

भोक्तारुणेशो बलवान् बालग्रहनिवारकः ।
सर्वारिष्टप्रशमनो महाभयनिवारकः ॥ २१ ॥

बन्धुः सुबन्धुः सुप्रीतः सन्तुष्टः सुरसन्नुतः ।
बीजकेश्यो भगो भानुः अमितार्चिरपां पतिः ॥ २२ ॥

सुयज्ञो ज्योतिषः शान्तो विरूपाक्षः सुरेश्वरः ।
वह्निप्राकारसंवीतो रत्नगर्भः प्रभाकरः ॥ २३ ॥

सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ।
महासुरशिरश्छेता पाकशासनवन्दितः ॥ २४ ॥

शतमूर्तिः सहस्रारिः हिरण्यज्योतिरव्ययः ।
मण्डली मण्डलाकारः चन्द्रसूर्याग्निलोचनः ॥ २५ ॥

प्रभञ्जनस्तीक्ष्णधारः प्रशान्तः शारदप्रियः ।
भक्षप्रियो बलिहरो लावण्यो लक्षणप्रियः ॥ २६ ॥

विमलो दुर्लभः सौम्यः सुलभो भीमविक्रमः ।
जितमन्युर्जितारातिः महाक्षो भृगुपूजितः ॥ २७ ॥

तत्त्वरूपस्तत्त्ववेदी सर्वतत्त्वप्रतिष्ठितः ।
भावज्ञो बन्धुजनको दीनबन्धुः पुराणवित् ॥ २८ ॥

शस्त्रेशो निर्मदो नेता नरो नानासुरप्रियः ।
नाभिचक्रो नतामित्रो नदीशकरपूजितः ॥ २९ ॥

दमनः कालिकः कर्मी कान्तः कालार्दनः कविः ।
कमनीयकृतिः कालः कमलासनसेवितः ॥ ३० ॥

कृपालुः कपिलः कामी कामितार्थप्रदायकः ।
धर्मसेतुर्धर्मपालो धर्मी धर्ममयः परः ॥ ३१ ॥

धातानन्दमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ।
सर्वयज्ञमयो यज्ञो यज्ञभुग्यज्ञभावनः ॥ ३२ ॥

ज्वालाजिह्मः शिखामौलिः सुरकार्यप्रवर्तकः ।
कलाधारः सुरारिघ्नः कोपहा कालरूपभृत् ॥ ३३ ॥

वह्निध्वजो वह्निसखो वञ्जुलद्रुममूलगः ।
दक्षहा दानकारी च नरो नारायणप्रियः ॥ ३४ ॥

दैत्यदण्डधरो दान्तः शुभ्राङ्गः शुभदायकः ।
लोहिताक्षो महारौद्रो मायारूपधरः खगः ॥ ३५ ॥

उन्नतो भानुजः साङ्गो महाचक्रः पराक्रमी ।
अग्नीशोऽग्निमयस्त्वग्निलोचनोऽग्निसमप्रभः ॥ ३६ ॥

अग्निवानग्निरसनो युद्धसेवी रविप्रियः ।
आश्रिताघौघविध्वंसी नित्यानन्दप्रदायकः ॥ ३७ ॥

असुरघ्नो महाबाहुः भीमकर्मा शुभप्रदः ।
शशाङ्कप्रणवाधारः समस्ताशीविषापहः ॥ ३८ ॥

अर्को वितर्को विमलो बिलगो बादरायणः ।
बधिरघ्नश्चक्रवालः षट्कोणान्तर्गतः शिखी ॥ ३९ ॥

धृढधन्वा षोडशाक्षो दीर्घबाहुर्दरीमुखः ।
प्रसन्नो वामजनको निम्नो नीतिकरः शुचिः ॥ ४० ॥

नरभेदी सिंहरूपी पुराधीशः पुरन्दरः ।
रविस्तुतो यूथपालो युथपारिः सतां गतिः ॥ ४१ ॥

हृषीकेशो द्वित्रिमूर्तिः द्विरष्टायुधभृद्वरः ।
दिवाकरो निशानाथो दिलीपार्चितविग्रहः ॥ ४२ ॥

धन्वन्तरिः श्यामलारिः भक्तशोकविनाशकः ।
रिपुप्राणहरो जेता शूरश्चातुर्यविग्रहः ॥ ४३ ॥

विधाता सच्चिदानन्दः सर्वदुष्टनिवारकः ।
उल्को महोल्को रक्तोल्कः सहस्रोल्कः शतार्चिषः ॥ ४४ ॥

बुद्धो बौद्धहरो बौद्धजनमोहो बुधाश्रयः ।
पूर्णबोधः पूर्णरूपः पूर्णकामो महाद्युतिः ॥ ४५ ॥

पूर्णमन्त्रः पूर्णगात्रः पूर्णः षाड्गुण्यविग्रहः ।
पूर्णनेमिः पूर्णनाभिः पूर्णाशी पूर्णमानसः ॥ ४६ ॥

पूर्णसारः पूर्णशक्तिः रङ्गसेवी रणप्रियः ।
पूरिताशोऽरिष्टतातिः पूर्णार्थः पूर्णभूषणः ॥ ४७ ॥

पद्मगर्भः पारिजातः परमित्रः शराकृतिः ।
भूभृद्वपुः पुण्यमूर्तिः भूभृतां पतिराशुगः ॥ ४८ ॥

भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ।
गविष्ठो गजमानी च गमनागमनप्रियः ॥ ४९ ॥

ब्रह्मचारी बन्धुमानी सुप्रतीकः सुविक्रमः ।
शङ्कराभीष्टदो भव्यः साचिव्यः सव्यलक्षणः ॥ ५० ॥

महाहंसः सुखकरो नाभागतनयार्चितः ।
कोटिसूर्यप्रभो दीप्तिः विद्युत्कोटिसमप्रभः ॥ ५१ ॥

वज्रकल्पो वज्रसारो वज्रनिर्घातनिस्वनः ।
गिरीशमानदो मान्यो नारायणकरालयः ॥ ५२ ॥

अनिरुद्धः परामर्षी उपेन्द्रः पूर्णविग्रहः ।
आयुधेशः शतारिघ्नः शमनः शतसैनिकः ॥ ५३ ॥

सर्वासुरवधोद्युक्तः सूर्यदुर्मानभेदकः ।
राहुविप्लोषकारी च काशीनगरदाहकः ॥ ५४ ॥

पीयूषांशुः परं ज्योतिः सम्पूर्णः क्रतुभुक्प्रियः ।
मान्धातृवरदः शुद्धो हरसेव्यः शचीष्टदः ॥ ५५ ॥

सहिष्णुः बलभुग्वीरो लोकभृल्लोकनायकः ।
दुर्वासमुनिदर्पघ्नो जयदो विजयप्रियः ॥ ५६ ॥

सुराधीशोऽसुरारातिः गोविन्दकरभूषणः ।
रथरूपी रथाधीशः कालचक्रः कृपानिधिः ॥ ५७ ॥

चक्ररूपधरो विष्णुः स्थूलसूक्ष्मः शिखिप्रभः ।
शरणागतसन्त्राता वेतालारिर्महाबलः ॥ ५८ ॥

ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ।
विद्युत्केशो विहारेशः पद्मयोनिश्चतुर्भुजः ॥ ५९ ॥

कामात्मा कामदः कामी कालनेमिशिरोहरः ।
शुभ्रः शुचिः शुनासीरः शुक्रमित्रः शुभाननः ॥ ६० ॥

वृषकायो वृषारातिः वृषभेन्द्रः सुपूजितः ।
विश्वम्भरो वीतिहोत्रो वीर्यो विश्वजनप्रियः ॥ ६१ ॥

विश्वकृद्विश्वपो विश्वहर्ता साहसकर्मकृत् ।
बाणबाहुहरो ज्योतिः परात्मा शोकनाशनः ॥ ६२ ॥

विमलाधिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ।
म्लेच्छप्रहारी दुष्टघ्नः सूर्यमण्डलमध्यगः ॥ ६३ ॥

दिगम्बरो वृषाद्रीशो विविधायुधरूपकः ।
सत्ववान् सत्यवागीशः सत्यधर्मपरायणः ॥ ६४ ॥

रुद्रप्रीतिकरो रुद्रवरदो रुग्विभेदकः ।
नारायणो नक्रभेदी गजेन्द्रपरिमोक्षकः ॥ ६५ ॥

धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ।
गदामित्रः पृथुभुजो रसातलविभेदकः ॥ ६६ ॥

तमोवैरी महातेजाः महाराजो महातपाः ।
समस्तारिहरः शान्तः क्रूरो योगेश्वरेश्वरः ॥ ६७ ॥

स्थविरः स्वर्णवर्णाङ्गः शत्रुसैन्यविनाशकृत् ।
प्राज्ञो विश्वतनुत्राता श्रुतिस्मृतिमयः कृती ॥ ६८ ॥

व्यक्ताव्यक्तस्वरूपोंसः कालचक्रः कलानिधिः ।
महाद्युतिरमेयात्मा वज्रनेमिः प्रभानिधिः ॥ ६९ ॥

महास्फुलिङ्गधारार्चिः महायुद्धकृदच्युतः ।
कृतज्ञः सहनो वाग्मी ज्वालामालाविभूषकः ॥ ७० ॥

चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ।
चातुर्यगमनश्चक्री चतुर्वर्गप्रदायकः ॥ ७१ ॥

विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ।
युगकृद्युगपालश्च युगसन्धिर्युगान्तकृत् ॥ ७२ ॥

सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ।
त्रिणेत्रस्त्रिजगद्वन्द्यः तृणीकृतमहासुरः ॥ ७३ ॥

त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिस्त्रिजगत्प्रभुः ।
सर्वमन्त्रमयो मन्त्रः सर्वशत्रुनिबर्हणः ॥ ७४ ॥

सर्वगः सर्ववित्सौम्यः सर्वलोकहितङ्करः ।
आदिमूलः सद्गुणाढ्यो वरेण्यस्त्रिगुणात्मकः ॥ ७५ ॥

ध्यानगम्यः कल्मषघ्नः कलिगर्वप्रभेदकः ।
कमनीयतनुत्राणः कुण्डली मण्डिताननः ॥ ७६ ॥

सुकुण्ठीकृतचण्डेशः सुसन्त्रस्थषडाननः ।
विषाधीकृतविघ्नेशो विगतानन्दनन्दिकः ॥ ७७ ॥

मथितप्रमथव्यूहः प्रणतप्रमथाधिपः ।
प्राणभिक्षाप्रदोऽनन्तो लोकसाक्षी महास्वनः ॥ ७८ ॥

मेधावी शाश्वतोऽक्रूरः क्रूरकर्माऽपराजितः ।
अरी दृष्टोऽप्रमेयात्मा सुन्दरः शत्रुतापनः ॥ ७९ ॥

योगयोगीश्वराधीशो भक्ताभीष्टप्रपूरकः ।
सर्वकामप्रदोऽचिन्त्यः शुभाङ्गः कुलवर्धनः ॥ ८० ॥

निर्विकारोऽनन्तरूपो नरनारायणप्रियः ।
मन्त्रयन्त्रस्वरूपात्मा परमन्त्रप्रभेदकः ॥ ८१ ॥

भूतवेतालविध्वंसी चण्डकूश्माण्डखण्डनः ।
शकलीकृतमारीचो भैरवग्रहभेदकः ॥ ८२ ॥

चूर्णीकृतमहाभूतः कबलीकृतदुर्ग्रहः ।
सुदुर्ग्रहो जम्भभेदी सूचीमुखनिषूदनः ॥ ८३ ॥

वृकोदरबलोद्धर्ता पुरन्दरबलानुगः ।
अप्रमेयबलः स्वामी भक्तप्रीतिविवर्धनः ॥ ८४ ॥

महाभूतेश्वरः शूरो नित्यः शारदविग्रहः ।
धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकः शिवः ॥ ८५ ॥

विधूमज्वलनो भानुर्भानुमान् भास्वतां पतिः ।
जगन्मोहनपाटीरः सर्वोपद्रवशोधकः ॥ ८६ ॥

कुलिशाभरणो ज्वालावृतः सौभाग्यवर्धनः ।
ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥ ८७ ॥

सन्तापनो वज्रसारः सुमेधाऽमृतसागरः ।
सन्तानपञ्जरो बाणताटङ्को वज्रमालिकः ॥ ८८ ॥

मेखलाग्निशिखो वज्रपञ्जरः ससुराङ्कुशः ।
सर्वरोगप्रशमनो गान्धर्वविशिखाकृतिः ॥ ८९ ॥

प्रमोहमण्डलो भूतग्रहशृङ्खलकर्मकृत् ।
कलावृतो महाशङ्कुदारणः शल्यचन्द्रिकः ॥ ९० ॥

चेतनोत्तारकः शल्यक्षुद्रोन्मूलनतत्परः ।
बन्धनावरणः शल्यकृन्तनो वज्रकीलकः ॥ ९१ ॥

प्रतीकबन्धनो ज्वालामण्डलः शस्त्रदारकः ।
इन्द्राक्षिमालिकः कृत्यादण्डश्चित्तप्रभेदकः ॥ ९२ ॥

ग्रहवागुरिकः सर्वबन्धनो वज्रभेदकः ।
लघुसन्तानसङ्कल्पो बद्धग्रहविमोचनः ॥ ९३ ॥

मौलिकाञ्चनसन्धाता विपक्षमतभेदकः ।
दिग्बन्धनकरः सूचीमुखाग्निश्चित्तबन्धकः ॥ ९४ ॥

चोराग्निमण्डलाकारः परकङ्कालमर्दनः ।
तान्त्रिकः शत्रुवंशघ्नो नानानिगलमोचकः ॥ ९५ ॥

समस्तलोकसारङ्गः सुमहाविषदूषणः ।
सुमहामेरुकोदण्डः सर्ववश्यकरेश्वरः ॥ ९६ ॥

निखिलाकर्षणपटुः सर्वसम्मोहकर्मकृत् ।
संस्तम्भनकरः सर्वभूतोच्चाटनतत्परः ॥ ९७ ॥

यक्षरक्षोगणध्वंसी महाकृत्याप्रदाहकः ।
अहितामयकारी च द्विषन्मारणकारकः ॥ ९८ ॥

एकायनगतामित्रविद्वेषणपरायणः ।
सर्वार्थसिद्धिदो दाता विधाता विश्वपालकः ॥ ९९ ॥

विरूपाक्षो महावक्षाः वरिष्ठो माधवप्रियः ।
अमित्रकर्शनः शान्तः प्रशान्तः प्रणतार्तिहा ॥ १०० ॥

रमणीयो रणोत्साहो रक्ताक्षो रणपण्डितः ।
रणान्तकृद्रथाकारो रथाङ्गो रविपूजितः ॥ १०१ ॥

वीरहा विविधाकारः वरुणाराधितो वशी ।
सर्वशत्रुवधाकाङ्क्षी शक्तिमान् भक्तमानदः ॥ १०२ ॥

सर्वलोकधरः पुण्यः पुरुषः पुरुषोत्तमः ।
पुराणः पुण्डरीकाक्षः परमर्मप्रभेदकः ॥ १०३ ॥

वीरासनगतो वर्मी सर्वाधारो निरङ्कुशः ।
जगद्रक्षो जगन्मूर्तिः जगदानन्दवर्धनः ॥ १०४ ॥

शारदः शकटारातिः शङ्करः शकटाकृतिः ।
विरक्तो रक्तवर्णाढ्यो रामसायकरूपभृत् ॥ १०५ ॥

महावराहदंष्ट्रात्मा नृसिंहनखरात्मकः ।
समदृङ्मोक्षदो वन्द्यो विहारी वीतकल्मषः ॥ १०६ ॥

गम्भीरो गर्भगो गोप्ता गभस्ती गुह्यको गुरुः ।
श्रीधरः श्रीरतः श्रान्तः शत्रुघ्नः शत्रुगोचरः ॥ १०७ ॥

पुराणो विततो वीरः पवित्रश्चरणाह्वयः ।
महाधीरो महावीर्यो महाबलपराक्रमः ॥ १०८ ॥

सुविग्रहो विग्रहघ्नः सुमानी मानदायकः ।
मायी मायापहो मन्त्री मान्यो मानविवर्धनः ॥ १०९ ॥

शत्रुसंहारकः शूरः शुक्रारिः शङ्करार्चितः ।
सर्वाधारः परं ज्योतिः प्राणः प्राणभृदच्युतः ॥ ११० ॥

चन्द्रधामाऽप्रतिद्वन्द्वः परमात्मा सुदुर्गमः ।
विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥ १११ ॥

समस्तजगदाधारो विजेता विक्रमः क्रमः ।
आदिदेवो ध्रुवोऽदृश्यः सात्विकः प्रीतिवर्धनः ॥ ११२ ॥

सर्वलोकाश्रयः सेव्यः सर्वात्मा वंशवर्धनः ।
दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥ ११३ ॥

सद्गतिः सत्वसम्पन्नो नित्यः सङ्कल्पकल्पकः ।
वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥ ११४ ॥

अन्तरिक्षगतिः कल्यः कलिकालुष्यमोचनः ।
सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥ ११५ ॥

शितधारः शिखी रौद्रो भद्रो रुद्रसुपूजितः ।
दरीमुखारिर्जम्भघ्नो वीरहा वासवप्रियः ॥ ११६ ॥

दुस्तरः सुदुरारोहो दुर्ज्ञेयो दुष्टनिग्रहः ।
भूतावासो भूतहन्ता भूतेशो भूतभावनः ॥ ११७ ॥

भावज्ञो भवरोगघ्नो मनोवेगी महाभुजः ।
सर्वदेवमयः कान्तः स्मृतिमान् सर्वपावनः ॥ ११८ ॥

नीतिमान् सर्वजित् सौम्यो महर्षिरपराजितः ।
रुद्राम्बरीषवरदो जितमायः पुरातनः ॥ ११९ ॥

अध्यात्मनिलयो भोक्ता सम्पूर्णः सर्वकामदः ।
सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥ १२० ॥

निरञ्जनो जितप्रांशुः अग्निगर्भोऽग्निगोचरः ।
सर्वजित्सम्भवो विष्णुः पूज्यो मन्त्रविदग्रियः ॥ १२१ ॥

शतावर्तः कलानाथः कालः कालमयो हरिः ।
अरूपो रूपसम्पन्नो विश्वरूपो विरूपकृत् ॥ १२२ ॥

स्वाम्यात्मा समरश्लाघी सुव्रतो विजयान्वितः ।
चण्डघ्नश्चण्डकिरणः चतुरश्चारणप्रियः ॥ १२३ ॥

पुण्यकीर्तिः परामर्षी नृसिंहो नाभिमध्यगः ।
यज्ञात्मा यज्ञसङ्कल्पो यज्ञकेतुर्महेश्वरः ॥ १२४ ॥

जितारिर्यज्ञनिलयः शरण्यः शकटाकृतिः ।
उत्तमोऽनुत्तमोऽनङ्गः साङ्गः सर्वाङ्गशोभनः ॥ १२५ ॥

कालाग्निः कालनेमिघ्नः कामी कारुण्यसागरः ।
रमानन्दकरो रामो रजनीशान्तरस्थितः ॥ १२६ ॥

संवर्तः समरान्वेषी द्विषत्प्राणपरिग्रहः ।
महाभिमानी सन्धाता सर्वाधीशो महागुरुः ॥ १२७ ॥

सिद्धः सर्वजगद्योनिः सिद्धार्थः सर्वसिद्धिदः ।
चतुर्वेदमयः शास्ता सर्वशास्त्रविशारदः ॥ १२८ ॥

तिरस्कृतार्कतेजस्को भास्कराराधितः शुभः ।
व्यापी विश्वम्भरो व्यग्रः स्वयञ्ज्योतिरनन्तकृत् ॥ १२९ ॥

जयशीलो जयाकाङ्क्षी जातवेदो जयप्रदः ।
कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥ १३० ॥

कुङ्कुमारुणसर्वाङ्गः कमलाक्षः कवीश्वरः ।
सुविक्रमो निष्कलङ्को विष्वक्सेनो विहारकृत् ॥ १३१ ॥

कदम्बासुरविध्वंसी केतनग्रहदाहकः ।
जुगुप्सघ्नस्तीक्ष्णधारो वैकुण्ठभुजवासकृत् ॥ १३२ ॥

सारज्ञः करुणामूर्तिः वैष्णवो विष्णुभक्तिदः ।
सुकृतज्ञो महोदारो दुष्कृतघ्नः सुविग्रहः ॥ १३३ ॥

सर्वाभीष्टप्रदोऽनन्तो नित्यानन्दगुणाकरः ।
चक्री कुन्तधरः खड्गी परश्वथधरोऽग्निभृत् ॥ १३४ ॥

धृताङ्कुशो दण्डधरः शक्तिहस्तः सुशङ्खभृत् ।
धन्वी धृतमहापाशो हली मुसलभूषणः ॥ १३५ ॥

गदायुधधरो वज्री महाशूललसद्भुजः ।
समस्तायुधसम्पूर्णः सुदर्शनमहाप्रभुः ॥ १३६ ॥

ओं सुदर्शनमहाप्रभव ओं नमः ॥

इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
सर्वसिद्धिकरं सर्वयन्त्रमन्त्रात्मकं परम् ॥ १३७ ॥

एतन्नामसहस्रं तु नियमाद्यः पठेत्सुधीः ।
शृणोति वा श्रावयति तस्य सिद्धिः करस्थिता ॥ १३८ ॥

दैत्यानां देवशत्रूणां दुर्जयानां महौजसाम् ।
विनाशार्थमिदं देवि हरेरासादितं मया ॥ १३९ ॥

शत्रुसंहारकमिदं सर्वदा जयवर्धनम् ।
जलशैलमहारण्यदुर्गमेषु महापदि ॥ १४० ॥

भयङ्करेषु चापत्सु सम्प्राप्तेषु महत्सु च ।
यः सकृत् पठनं कुर्यात् तस्य नैव भवेद्भयम् ॥ १४१ ॥

ब्रह्मघ्नश्च पशुघ्नश्च मातापितृविनिन्दकः ।
देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥ १४२ ॥

जप्त्वा सकृदिमं स्तोत्रं मुच्यते सर्वकिल्बिषैः ।
तिष्ठन् गच्छन् स्वपन् भुञ्जन् जाग्रन्नपि हसन्नपि ॥ १४३ ॥

[* सुदर्शन नृसिंहेति यो वदेत्तु सकृन्नरः ।
स वै न लिप्यते पापैः भुक्तिं मुक्तिं च विन्दति । *]

आधयो व्याधयः सर्वे रोगा रोगाधिदेवताः ।
शीघ्रं नश्यन्ति ते सर्वे पठनादस्य वै नृणाम् ॥ १४४ ॥

बहुनात्र किमुक्तेन जप्त्वेदं मन्त्रपुष्कलम् ।
यत्र मर्त्यश्चरेत्तत्र रक्षति श्रीसुदर्शनः ॥ १४५ ॥

इति श्रीविहगेश्वर उत्तरखण्डे उमामहेश्वरसंवादे मन्त्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रम् ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |
इतर श्री सुदर्शन स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed