Sri Sudarshana Sahasranama Stotram – śrī sudarśana sahasranāma stōtram


kailāsaśikharē ramyē muktāmāṇikyamaṇḍapē |
ratnasiṁhāsanāsīnaṁ pramathaiḥ parivāritam || 1 ||

bhartāraṁ sarvadharmajñaṁ pārvatī paramēśvaram |
baddhāñjalipuṭā bhūtvā papraccha vinayānvitā || 2 ||

pārvatyuvāca |
yat tvayōktaṁ jagannātha subhruśaṁ kṣēmamicchatām |
saudarśanamr̥tē śāstraṁ nāsti cānyaditi prabhō || 3 ||

tatra kācidvivakṣāsti tamarthaṁ prati mē prabhō |
ēvamuktastvahirbuddhnyaḥ pārvatīṁ pratyuvāca tām || 4 ||

ahirbuddhnya uvāca |
saṁśayō yadi tē tatra taṁ brūhi tvaṁ varānanē |
ityēvamuktā girijā giriśēna mahātmanā |
punarhōvāca sarvajñaṁ jñānamudrādharaṁ patim || 5 ||

pārvatyuvāca |
lōkē saudarśanaṁ mantraṁ yantraṁ tattat prayōgavat |
sarvaṁ vijñātumapyatra yathāvatsamanuṣṭhitum || 6 ||

ativēlamaśaktānāṁ tanmārgaṁ bhr̥śamicchatām |
kō mārgaḥ kā gatistēṣāṁ kāryasiddhiḥ kathaṁ bhavēt |
ētanmē brūhi lōkēśa tvadanyaḥ kō vadēdamum || 7 ||

ahirbuddhnya uvāca |
ahaṁ tē kathayiṣyāmi sarvasiddhikaraṁ śubham |
anāyāsēna yajjaptvā naraḥ siddhimavāpnuyāt || 8 ||

tacca saudarśanaṁ guhyaṁ divyaṁ nāmasahasrakam |
niyamātpaṭhatāṁ nr̥̄ṇāṁ cintitārthapradāyakam || 9 ||

tasya nāmasahasrasya sō:’hamēvarṣirīritaḥ |
chandō:’nuṣṭup dēvatā tu paramātmā sudarśanaḥ || 10 ||

srāṁ bījaṁ hrīṁ tu śaktiḥ syāt śrīṁ kīlakamudāhr̥tam |
samastābhīṣṭasiddhyarthē viniyōga udāhr̥taḥ |
śaṅkhaṁ cakraṁ ca cāpādi dhyānamasya samīritam || 11 ||

atha dhyānam |
śaṅkhaṁ cakraṁ ca cāpaṁ paraśumasimiṣuṁ śūlapāśāṅkuśāgniṁ
bibhrāṇaṁ vajrakhēṭau halamusalagadākuntamatyugradaṁṣṭram |
jvālākēśaṁ triṇētraṁ jvaladanalanibhaṁ hārakēyūrabhūṣaṁ
dhyāyēt ṣaṭkōṇasaṁsthaṁ sakalaripujanaprāṇasaṁhāracakram ||

atha stōtram |
śrīcakraḥ śrīkaraḥ śrīśaḥ śrīviṣṇuḥ śrīvibhāvanaḥ |
śrīmadāndhyaharaḥ śrīmān śrīvatsakr̥talakṣaṇaḥ || 1 ||

śrīnidhiḥ śrīvaraḥ sragvī śrīlakṣmīkarapūjitaḥ |
śrīrataḥ śrīvibhuḥ sindhukanyāpatiradhōkṣajaḥ || 2 ||

acyutaścāmbujagrīvaḥ sahasrāraḥ sanātanaḥ |
samarcitō vēdamūrtiḥ samatītasurāgrajaḥ || 3 ||

ṣaṭkōṇamadhyagō vīraḥ sarvagō:’ṣṭabhujaḥ prabhuḥ |
caṇḍavēgō bhīmaravaḥ śipiviṣṭārcitō hariḥ || 4 ||

śāśvataḥ sakalaḥ śyāmaḥ śyāmalaḥ śakaṭārdanaḥ |
daityāriḥ śāradaḥskandhaḥ śakaṭākṣaḥ śirīṣakaḥ || 5 ||

śarabhārirbhaktavaśyaḥ śaśāṅkō vāmanō:’vyayaḥ |
varūthivārijaḥ kañjalōcanō vasudhādhipaḥ || 6 ||

varēṇyō vāhanō:’nantaḥ cakrapāṇirgadāgrajaḥ |
gabhīrō gōlavādhīśō gadāpāṇiḥ sulōcanaḥ || 7 ||

sahasrākṣaścaturbāhuḥ śaṅkhacakragadādharaḥ |
bhīṣaṇō bhītidō bhadrō bhīmō:’bhīṣṭaphalapradaḥ || 8 ||

bhīmārcitō bhīmasēnō bhānuvaṁśaprakāśakaḥ |
prahlādavaradaḥ phālalōcanō lōkapūjitaḥ || 9 ||

uttarāmānadō mānī mānavābhīṣṭasiddhidaḥ |
bhaktapālaḥ pāpahārī phaladō dahanadhvajaḥ || 10 ||

arīśaḥ kanakō dhātā kāmapālaḥ purātanaḥ |
akrūraḥ krūrajanakaḥ krūradaṁṣṭraḥ kulādhipaḥ || 11 ||

krūrakarmā krūrarūpī krūrahārī kuśēśayaḥ |
mandarō māninīkāntō madhuhā mādhavapriyaḥ || 12 ||

suprataptasvarṇarūpī bāṇāsurabhujāntakr̥t |
dharādharō dānavāriḥ danujēndrāripūjitaḥ || 13 ||

bhāgyapradō mahāsattvō viśvātmā vigatajvaraḥ |
surācāryārcitō vaśyō vāsudēvō vasupradaḥ || 14 ||

vasundharō vāyuvēgō varāhō varuṇālayaḥ |
praṇatārtiharaḥ śrēṣṭhaḥ śaraṇyaḥ pāpanāśanaḥ || 15 ||

pāvakō vāraṇādrīśō vaikuṇṭhō vītakalmaṣaḥ |
vajradaṁṣṭrō vajranakhō vāyurūpī nirāśrayaḥ || 16 ||

nirīhō nispr̥hō nityō nītijñō nītibhāvanaḥ |
nīrūpō nāradanutō nakulācalavāsakr̥t || 17 ||

nityānandō br̥hadbhānuḥ br̥hadīśaḥ purātanaḥ |
nidhīnāmadhipō:’nantaḥ narakārṇavatārakaḥ || 18 ||

agādhō:’viralō:’martyō jvālākēśaḥ khagārcitaḥ |
taruṇastanukr̥draktaḥ paramaścittasambhavaḥ || 19 ||

cintyaḥ satyanidhiḥ sāgraścidānandaḥ śivapriyaḥ |
śiṁśumāraḥ śatamakhaḥ śātakumbhanibhaprabhaḥ || 20 ||

bhōktāruṇēśō balavān bālagrahanivārakaḥ |
sarvāriṣṭapraśamanō mahābhayanivārakaḥ || 21 ||

bandhuḥ subandhuḥ suprītaḥ santuṣṭaḥ surasannutaḥ |
bījakēśyō bhagō bhānuḥ amitārcirapāṁ patiḥ || 22 ||

suyajñō jyōtiṣaḥ śāntō virūpākṣaḥ surēśvaraḥ |
vahniprākārasaṁvītō ratnagarbhaḥ prabhākaraḥ || 23 ||

suśīlaḥ subhagaḥ svakṣaḥ sumukhaḥ sukhadaḥ sukhī |
mahāsuraśiraśchētā pākaśāsanavanditaḥ || 24 ||

śatamūrtiḥ sahasrāriḥ hiraṇyajyōtiravyayaḥ |
maṇḍalī maṇḍalākāraḥ candrasūryāgnilōcanaḥ || 25 ||

prabhañjanastīkṣṇadhāraḥ praśāntaḥ śāradapriyaḥ |
bhakṣapriyō baliharō lāvaṇyō lakṣaṇapriyaḥ || 26 ||

vimalō durlabhaḥ saumyaḥ sulabhō bhīmavikramaḥ |
jitamanyurjitārātiḥ mahākṣō bhr̥gupūjitaḥ || 27 ||

tattvarūpastattvavēdī sarvatattvapratiṣṭhitaḥ |
bhāvajñō bandhujanakō dīnabandhuḥ purāṇavit || 28 ||

śastrēśō nirmadō nētā narō nānāsurapriyaḥ |
nābhicakrō natāmitrō nadīśakarapūjitaḥ || 29 ||

damanaḥ kālikaḥ karmī kāntaḥ kālārdanaḥ kaviḥ |
kamanīyakr̥tiḥ kālaḥ kamalāsanasēvitaḥ || 30 ||

kr̥pāluḥ kapilaḥ kāmī kāmitārthapradāyakaḥ |
dharmasēturdharmapālō dharmī dharmamayaḥ paraḥ || 31 ||

dhātānandamayō divyō brahmarūpī prakāśakr̥t |
sarvayajñamayō yajñō yajñabhugyajñabhāvanaḥ || 32 ||

jvālājihmaḥ śikhāmauliḥ surakāryapravartakaḥ |
kalādhāraḥ surārighnaḥ kōpahā kālarūpabhr̥t || 33 ||

vahnidhvajō vahnisakhō vañjuladrumamūlagaḥ |
dakṣahā dānakārī ca narō nārāyaṇapriyaḥ || 34 ||

daityadaṇḍadharō dāntaḥ śubhrāṅgaḥ śubhadāyakaḥ |
lōhitākṣō mahāraudrō māyārūpadharaḥ khagaḥ || 35 ||

unnatō bhānujaḥ sāṅgō mahācakraḥ parākramī |
agnīśō:’gnimayastvagnilōcanō:’gnisamaprabhaḥ || 36 ||

agnivānagnirasanō yuddhasēvī ravipriyaḥ |
āśritāghaughavidhvaṁsī nityānandapradāyakaḥ || 37 ||

asuraghnō mahābāhuḥ bhīmakarmā śubhapradaḥ |
śaśāṅkapraṇavādhāraḥ samastāśīviṣāpahaḥ || 38 ||

arkō vitarkō vimalō bilagō bādarāyaṇaḥ |
badhiraghnaścakravālaḥ ṣaṭkōṇāntargataḥ śikhī || 39 ||

dhr̥ḍhadhanvā ṣōḍaśākṣō dīrghabāhurdarīmukhaḥ |
prasannō vāmajanakō nimnō nītikaraḥ śuciḥ || 40 ||

narabhēdī siṁharūpī purādhīśaḥ purandaraḥ |
ravistutō yūthapālō yuthapāriḥ satāṁ gatiḥ || 41 ||

hr̥ṣīkēśō dvitrimūrtiḥ dviraṣṭāyudhabhr̥dvaraḥ |
divākarō niśānāthō dilīpārcitavigrahaḥ || 42 ||

dhanvantariḥ śyāmalāriḥ bhaktaśōkavināśakaḥ |
ripuprāṇaharō jētā śūraścāturyavigrahaḥ || 43 ||

vidhātā saccidānandaḥ sarvaduṣṭanivārakaḥ |
ulkō mahōlkō raktōlkaḥ sahasrōlkaḥ śatārciṣaḥ || 44 ||

buddhō bauddhaharō bauddhajanamōhō budhāśrayaḥ |
pūrṇabōdhaḥ pūrṇarūpaḥ pūrṇakāmō mahādyutiḥ || 45 ||

pūrṇamantraḥ pūrṇagātraḥ pūrṇaḥ ṣāḍguṇyavigrahaḥ |
pūrṇanēmiḥ pūrṇanābhiḥ pūrṇāśī pūrṇamānasaḥ || 46 ||

pūrṇasāraḥ pūrṇaśaktiḥ raṅgasēvī raṇapriyaḥ |
pūritāśō:’riṣṭatātiḥ pūrṇārthaḥ pūrṇabhūṣaṇaḥ || 47 ||

padmagarbhaḥ pārijātaḥ paramitraḥ śarākr̥tiḥ |
bhūbhr̥dvapuḥ puṇyamūrtiḥ bhūbhr̥tāṁ patirāśugaḥ || 48 ||

bhāgyōdayō bhaktavaśyō girijāvallabhapriyaḥ |
gaviṣṭhō gajamānī ca gamanāgamanapriyaḥ || 49 ||

brahmacārī bandhumānī supratīkaḥ suvikramaḥ |
śaṅkarābhīṣṭadō bhavyaḥ sācivyaḥ savyalakṣaṇaḥ || 50 ||

mahāhaṁsaḥ sukhakarō nābhāgatanayārcitaḥ |
kōṭisūryaprabhō dīptiḥ vidyutkōṭisamaprabhaḥ || 51 ||

vajrakalpō vajrasārō vajranirghātanisvanaḥ |
girīśamānadō mānyō nārāyaṇakarālayaḥ || 52 ||

aniruddhaḥ parāmarṣī upēndraḥ pūrṇavigrahaḥ |
āyudhēśaḥ śatārighnaḥ śamanaḥ śatasainikaḥ || 53 ||

sarvāsuravadhōdyuktaḥ sūryadurmānabhēdakaḥ |
rāhuviplōṣakārī ca kāśīnagaradāhakaḥ || 54 ||

pīyūṣāṁśuḥ paraṁ jyōtiḥ sampūrṇaḥ kratubhukpriyaḥ |
māndhātr̥varadaḥ śuddhō harasēvyaḥ śacīṣṭadaḥ || 55 ||

sahiṣṇuḥ balabhugvīrō lōkabhr̥llōkanāyakaḥ |
durvāsamunidarpaghnō jayadō vijayapriyaḥ || 56 ||

surādhīśō:’surārātiḥ gōvindakarabhūṣaṇaḥ |
ratharūpī rathādhīśaḥ kālacakraḥ kr̥pānidhiḥ || 57 ||

cakrarūpadharō viṣṇuḥ sthūlasūkṣmaḥ śikhiprabhaḥ |
śaraṇāgatasantrātā vētālārirmahābalaḥ || 58 ||

jñānadō vākpatirmānī mahāvēgō mahāmaṇiḥ |
vidyutkēśō vihārēśaḥ padmayōniścaturbhujaḥ || 59 ||

kāmātmā kāmadaḥ kāmī kālanēmiśirōharaḥ |
śubhraḥ śuciḥ śunāsīraḥ śukramitraḥ śubhānanaḥ || 60 ||

vr̥ṣakāyō vr̥ṣārātiḥ vr̥ṣabhēndraḥ supūjitaḥ |
viśvambharō vītihōtrō vīryō viśvajanapriyaḥ || 61 ||

viśvakr̥dviśvapō viśvahartā sāhasakarmakr̥t |
bāṇabāhuharō jyōtiḥ parātmā śōkanāśanaḥ || 62 ||

vimalādhipatiḥ puṇyō jñātā jñēyaḥ prakāśakaḥ |
mlēcchaprahārī duṣṭaghnaḥ sūryamaṇḍalamadhyagaḥ || 63 ||

digambarō vr̥ṣādrīśō vividhāyudharūpakaḥ |
satvavān satyavāgīśaḥ satyadharmaparāyaṇaḥ || 64 ||

rudraprītikarō rudravaradō rugvibhēdakaḥ |
nārāyaṇō nakrabhēdī gajēndraparimōkṣakaḥ || 65 ||

dharmapriyaḥ ṣaḍādhārō vēdātmā guṇasāgaraḥ |
gadāmitraḥ pr̥thubhujō rasātalavibhēdakaḥ || 66 ||

tamōvairī mahātējāḥ mahārājō mahātapāḥ |
samastāriharaḥ śāntaḥ krūrō yōgēśvarēśvaraḥ || 67 ||

sthaviraḥ svarṇavarṇāṅgaḥ śatrusainyavināśakr̥t |
prājñō viśvatanutrātā śrutismr̥timayaḥ kr̥tī || 68 ||

vyaktāvyaktasvarūpōṁsaḥ kālacakraḥ kalānidhiḥ |
mahādyutiramēyātmā vajranēmiḥ prabhānidhiḥ || 69 ||

mahāsphuliṅgadhārārciḥ mahāyuddhakr̥dacyutaḥ |
kr̥tajñaḥ sahanō vāgmī jvālāmālāvibhūṣakaḥ || 70 ||

caturmukhanutaḥ śrīmān bhrājiṣṇurbhaktavatsalaḥ |
cāturyagamanaścakrī caturvargapradāyakaḥ || 71 ||

vicitramālyābharaṇaḥ tīkṣṇadhāraḥ surārcitaḥ |
yugakr̥dyugapālaśca yugasandhiryugāntakr̥t || 72 ||

sutīkṣṇāragaṇō gamyō balidhvaṁsī trilōkapaḥ |
triṇētrastrijagadvandyaḥ tr̥ṇīkr̥tamahāsuraḥ || 73 ||

trikālajñastrilōkajñaḥ trinābhistrijagatprabhuḥ |
sarvamantramayō mantraḥ sarvaśatrunibarhaṇaḥ || 74 ||

sarvagaḥ sarvavitsaumyaḥ sarvalōkahitaṅkaraḥ |
ādimūlaḥ sadguṇāḍhyō varēṇyastriguṇātmakaḥ || 75 ||

dhyānagamyaḥ kalmaṣaghnaḥ kaligarvaprabhēdakaḥ |
kamanīyatanutrāṇaḥ kuṇḍalī maṇḍitānanaḥ || 76 ||

sukuṇṭhīkr̥tacaṇḍēśaḥ susantrasthaṣaḍānanaḥ |
viṣādhīkr̥tavighnēśō vigatānandanandikaḥ || 77 ||

mathitapramathavyūhaḥ praṇatapramathādhipaḥ |
prāṇabhikṣāpradō:’nantō lōkasākṣī mahāsvanaḥ || 78 ||

mēdhāvī śāśvatō:’krūraḥ krūrakarmā:’parājitaḥ |
arī dr̥ṣṭō:’pramēyātmā sundaraḥ śatrutāpanaḥ || 79 ||

yōgayōgīśvarādhīśō bhaktābhīṣṭaprapūrakaḥ |
sarvakāmapradō:’cintyaḥ śubhāṅgaḥ kulavardhanaḥ || 80 ||

nirvikārō:’nantarūpō naranārāyaṇapriyaḥ |
mantrayantrasvarūpātmā paramantraprabhēdakaḥ || 81 ||

bhūtavētālavidhvaṁsī caṇḍakūśmāṇḍakhaṇḍanaḥ |
śakalīkr̥tamārīcō bhairavagrahabhēdakaḥ || 82 ||

cūrṇīkr̥tamahābhūtaḥ kabalīkr̥tadurgrahaḥ |
sudurgrahō jambhabhēdī sūcīmukhaniṣūdanaḥ || 83 ||

vr̥kōdarabalōddhartā purandarabalānugaḥ |
apramēyabalaḥ svāmī bhaktaprītivivardhanaḥ || 84 ||

mahābhūtēśvaraḥ śūrō nityaḥ śāradavigrahaḥ |
dharmādhyakṣō vidharmaghnaḥ sudharmasthāpakaḥ śivaḥ || 85 ||

vidhūmajvalanō bhānurbhānumān bhāsvatāṁ patiḥ |
jaganmōhanapāṭīraḥ sarvōpadravaśōdhakaḥ || 86 ||

kuliśābharaṇō jvālāvr̥taḥ saubhāgyavardhanaḥ |
grahapradhvaṁsakaḥ svātmarakṣakō dhāraṇātmakaḥ || 87 ||

santāpanō vajrasāraḥ sumēdhā:’mr̥tasāgaraḥ |
santānapañjarō bāṇatāṭaṅkō vajramālikaḥ || 88 ||

mēkhalāgniśikhō vajrapañjaraḥ sasurāṅkuśaḥ |
sarvarōgapraśamanō gāndharvaviśikhākr̥tiḥ || 89 ||

pramōhamaṇḍalō bhūtagrahaśr̥ṅkhalakarmakr̥t |
kalāvr̥tō mahāśaṅkudāraṇaḥ śalyacandrikaḥ || 90 ||

cētanōttārakaḥ śalyakṣudrōnmūlanatatparaḥ |
bandhanāvaraṇaḥ śalyakr̥ntanō vajrakīlakaḥ || 91 ||

pratīkabandhanō jvālāmaṇḍalaḥ śastradārakaḥ |
indrākṣimālikaḥ kr̥tyādaṇḍaścittaprabhēdakaḥ || 92 ||

grahavāgurikaḥ sarvabandhanō vajrabhēdakaḥ |
laghusantānasaṅkalpō baddhagrahavimōcanaḥ || 93 ||

maulikāñcanasandhātā vipakṣamatabhēdakaḥ |
digbandhanakaraḥ sūcīmukhāgniścittabandhakaḥ || 94 ||

cōrāgnimaṇḍalākāraḥ parakaṅkālamardanaḥ |
tāntrikaḥ śatruvaṁśaghnō nānānigalamōcakaḥ || 95 ||

samastalōkasāraṅgaḥ sumahāviṣadūṣaṇaḥ |
sumahāmērukōdaṇḍaḥ sarvavaśyakarēśvaraḥ || 96 ||

nikhilākarṣaṇapaṭuḥ sarvasammōhakarmakr̥t |
saṁstambhanakaraḥ sarvabhūtōccāṭanatatparaḥ || 97 ||

yakṣarakṣōgaṇadhvaṁsī mahākr̥tyāpradāhakaḥ |
ahitāmayakārī ca dviṣanmāraṇakārakaḥ || 98 ||

ēkāyanagatāmitravidvēṣaṇaparāyaṇaḥ |
sarvārthasiddhidō dātā vidhātā viśvapālakaḥ || 99 ||

virūpākṣō mahāvakṣāḥ variṣṭhō mādhavapriyaḥ |
amitrakarśanaḥ śāntaḥ praśāntaḥ praṇatārtihā || 100 ||

ramaṇīyō raṇōtsāhō raktākṣō raṇapaṇḍitaḥ |
raṇāntakr̥drathākārō rathāṅgō ravipūjitaḥ || 101 ||

vīrahā vividhākāraḥ varuṇārādhitō vaśī |
sarvaśatruvadhākāṅkṣī śaktimān bhaktamānadaḥ || 102 ||

sarvalōkadharaḥ puṇyaḥ puruṣaḥ puruṣōttamaḥ |
purāṇaḥ puṇḍarīkākṣaḥ paramarmaprabhēdakaḥ || 103 ||

vīrāsanagatō varmī sarvādhārō niraṅkuśaḥ |
jagadrakṣō jaganmūrtiḥ jagadānandavardhanaḥ || 104 ||

śāradaḥ śakaṭārātiḥ śaṅkaraḥ śakaṭākr̥tiḥ |
viraktō raktavarṇāḍhyō rāmasāyakarūpabhr̥t || 105 ||

mahāvarāhadaṁṣṭrātmā nr̥siṁhanakharātmakaḥ |
samadr̥ṅmōkṣadō vandyō vihārī vītakalmaṣaḥ || 106 ||

gambhīrō garbhagō gōptā gabhastī guhyakō guruḥ |
śrīdharaḥ śrīrataḥ śrāntaḥ śatrughnaḥ śatrugōcaraḥ || 107 ||

purāṇō vitatō vīraḥ pavitraścaraṇāhvayaḥ |
mahādhīrō mahāvīryō mahābalaparākramaḥ || 108 ||

suvigrahō vigrahaghnaḥ sumānī mānadāyakaḥ |
māyī māyāpahō mantrī mānyō mānavivardhanaḥ || 109 ||

śatrusaṁhārakaḥ śūraḥ śukrāriḥ śaṅkarārcitaḥ |
sarvādhāraḥ paraṁ jyōtiḥ prāṇaḥ prāṇabhr̥dacyutaḥ || 110 ||

candradhāmā:’pratidvandvaḥ paramātmā sudurgamaḥ |
viśuddhātmā mahātējāḥ puṇyaślōkaḥ purāṇavit || 111 ||

samastajagadādhārō vijētā vikramaḥ kramaḥ |
ādidēvō dhruvō:’dr̥śyaḥ sātvikaḥ prītivardhanaḥ || 112 ||

sarvalōkāśrayaḥ sēvyaḥ sarvātmā vaṁśavardhanaḥ |
durādharṣaḥ prakāśātmā sarvadr̥k sarvavitsamaḥ || 113 ||

sadgatiḥ satvasampannō nityaḥ saṅkalpakalpakaḥ |
varṇī vācaspatirvāgmī mahāśaktiḥ kalānidhiḥ || 114 ||

antarikṣagatiḥ kalyaḥ kalikāluṣyamōcanaḥ |
satyadharmaḥ prasannātmā prakr̥ṣṭō vyōmavāhanaḥ || 115 ||

śitadhāraḥ śikhī raudrō bhadrō rudrasupūjitaḥ |
darīmukhārirjambhaghnō vīrahā vāsavapriyaḥ || 116 ||

dustaraḥ sudurārōhō durjñēyō duṣṭanigrahaḥ |
bhūtāvāsō bhūtahantā bhūtēśō bhūtabhāvanaḥ || 117 ||

bhāvajñō bhavarōgaghnō manōvēgī mahābhujaḥ |
sarvadēvamayaḥ kāntaḥ smr̥timān sarvapāvanaḥ || 118 ||

nītimān sarvajit saumyō maharṣiraparājitaḥ |
rudrāmbarīṣavaradō jitamāyaḥ purātanaḥ || 119 ||

adhyātmanilayō bhōktā sampūrṇaḥ sarvakāmadaḥ |
satyō:’kṣarō gabhīrātmā viśvabhartā marīcimān || 120 ||

nirañjanō jitaprāṁśuḥ agnigarbhō:’gnigōcaraḥ |
sarvajitsambhavō viṣṇuḥ pūjyō mantravidagriyaḥ || 121 ||

śatāvartaḥ kalānāthaḥ kālaḥ kālamayō hariḥ |
arūpō rūpasampannō viśvarūpō virūpakr̥t || 122 ||

svāmyātmā samaraślāghī suvratō vijayānvitaḥ |
caṇḍaghnaścaṇḍakiraṇaḥ caturaścāraṇapriyaḥ || 123 ||

puṇyakīrtiḥ parāmarṣī nr̥siṁhō nābhimadhyagaḥ |
yajñātmā yajñasaṅkalpō yajñakēturmahēśvaraḥ || 124 ||

jitāriryajñanilayaḥ śaraṇyaḥ śakaṭākr̥tiḥ |
uttamō:’nuttamō:’naṅgaḥ sāṅgaḥ sarvāṅgaśōbhanaḥ || 125 ||

kālāgniḥ kālanēmighnaḥ kāmī kāruṇyasāgaraḥ |
ramānandakarō rāmō rajanīśāntarasthitaḥ || 126 ||

saṁvartaḥ samarānvēṣī dviṣatprāṇaparigrahaḥ |
mahābhimānī sandhātā sarvādhīśō mahāguruḥ || 127 ||

siddhaḥ sarvajagadyōniḥ siddhārthaḥ sarvasiddhidaḥ |
caturvēdamayaḥ śāstā sarvaśāstraviśāradaḥ || 128 ||

tiraskr̥tārkatējaskō bhāskarārādhitaḥ śubhaḥ |
vyāpī viśvambharō vyagraḥ svayañjyōtiranantakr̥t || 129 ||

jayaśīlō jayākāṅkṣī jātavēdō jayapradaḥ |
kaviḥ kalyāṇadaḥ kāmyō mōkṣadō mōhanākr̥tiḥ || 130 ||

kuṅkumāruṇasarvāṅgaḥ kamalākṣaḥ kavīśvaraḥ |
suvikramō niṣkalaṅkō viṣvaksēnō vihārakr̥t || 131 ||

kadambāsuravidhvaṁsī kētanagrahadāhakaḥ |
jugupsaghnastīkṣṇadhārō vaikuṇṭhabhujavāsakr̥t || 132 ||

sārajñaḥ karuṇāmūrtiḥ vaiṣṇavō viṣṇubhaktidaḥ |
sukr̥tajñō mahōdārō duṣkr̥taghnaḥ suvigrahaḥ || 133 ||

sarvābhīṣṭapradō:’nantō nityānandaguṇākaraḥ |
cakrī kuntadharaḥ khaḍgī paraśvathadharō:’gnibhr̥t || 134 ||

dhr̥tāṅkuśō daṇḍadharaḥ śaktihastaḥ suśaṅkhabhr̥t |
dhanvī dhr̥tamahāpāśō halī musalabhūṣaṇaḥ || 135 ||

gadāyudhadharō vajrī mahāśūlalasadbhujaḥ |
samastāyudhasampūrṇaḥ sudarśanamahāprabhuḥ || 136 ||

ōṁ sudarśanamahāprabhava ōṁ namaḥ ||

iti saudarśanaṁ divyaṁ guhyaṁ nāmasahasrakam |
sarvasiddhikaraṁ sarvayantramantrātmakaṁ param || 137 ||

ētannāmasahasraṁ tu niyamādyaḥ paṭhētsudhīḥ |
śr̥ṇōti vā śrāvayati tasya siddhiḥ karasthitā || 138 ||

daityānāṁ dēvaśatrūṇāṁ durjayānāṁ mahaujasām |
vināśārthamidaṁ dēvi harērāsāditaṁ mayā || 139 ||

śatrusaṁhārakamidaṁ sarvadā jayavardhanam |
jalaśailamahāraṇyadurgamēṣu mahāpadi || 140 ||

bhayaṅkarēṣu cāpatsu samprāptēṣu mahatsu ca |
yaḥ sakr̥t paṭhanaṁ kuryāt tasya naiva bhavēdbhayam || 141 ||

brahmaghnaśca paśughnaśca mātāpitr̥vinindakaḥ |
dēvānāṁ dūṣakaścāpi gurutalpagatō:’pi vā || 142 ||

japtvā sakr̥dimaṁ stōtraṁ mucyatē sarvakilbiṣaiḥ |
tiṣṭhan gacchan svapan bhuñjan jāgrannapi hasannapi || 143 ||

[* sudarśana nr̥siṁhēti yō vadēttu sakr̥nnaraḥ |
sa vai na lipyatē pāpaiḥ bhuktiṁ muktiṁ ca vindati | *]

ādhayō vyādhayaḥ sarvē rōgā rōgādhidēvatāḥ |
śīghraṁ naśyanti tē sarvē paṭhanādasya vai nr̥ṇām || 144 ||

bahunātra kimuktēna japtvēdaṁ mantrapuṣkalam |
yatra martyaścarēttatra rakṣati śrīsudarśanaḥ || 145 ||

iti śrīvihagēśvara uttarakhaṇḍē umāmahēśvarasaṁvādē mantravidhānē śrī sudarśana sahasranāma stōtram ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed