Sri Sudarshana Gadyam – śrī sudarśana gadyam


bahirantastamaśchēdi jyōtirvandē sudarśanam |
yēnāvyāhatasaṅkalpaṁ vastu lakṣmīdharaṁ viduḥ ||

jaya jaya śrīsudarśana brahmamahācakrabhūpāla |

dēvadēva |

santata sāhityasudhāmādhurījharīdhurīṇa svāntōllāsa rasikakavijananikara śravaṇamanōhāri guṇābhidhasudhāsyandi sandōhasundaramativiśrāṇana parāyaṇa |

tilaśaḥ śakalita śatruśarīravaikalya sandarśana sañjātasammōda-
paramparākalitasampāta sandarbhanirgharīghasampūjitārasañcaya |

prakāśamāna navīna vidruma vallīmatallikā vēllita parisara taraṅgita jvālāṣaṇḍamaṇḍita nēmimaṇḍala nijanēmyañcala jvaladanala jvālālīlāvilāsya pallavita kōrakita kusumita phalita mallikā
matallikājāla vēllitasallakībhallātakī phālatamālasāla pramukha vividha vicitrataruṣaṇḍamaṇḍita vanavijr̥mbhaṇa davadahana karālajvālāvalī vilāsavaktrajvaladaramaṇḍala parimaṇḍita |

nikhilasalila nidhisalila sambhārasārambha parirambhaṇanipuṇa baḍabānala ghumughumita prabhāpaṭala sadr̥śa jvālākalāpa |

nirmaryādavijr̥mbhamāṇa vimitapratāpātapa prōdyattāpasamr̥ddhida tribhuvana trāṇapaṇḍita |

paritaḥ pravr̥ttalōlārciṣpaṭalī vispaṣṭitāṣṭāpadīrēkhācihnita lambamāna vilasatpaṭ-ṭāṁśakāliṅgana |

svarlōka drumaśākhikā pratibhaṭamadhuripūllasadbāhādaṇḍa vilagna vaibhava |

kanakaviracita kamanīya śalākavaddr̥śyamānārāvaparamparālaṅkr̥ta divyavigrahasamāśrita janaviṣayaviśrāṇita kanakakāhala kalācitakāmuktā chatra cāmara pīṭhikā kāñcana bhr̥ṅgāra kanaka kirīṭa kēyura karṇikā kuṇḍala trisara pañcasara hāra hīrāṅgulīyaka kanakōpavīta kāñcīnūpura gaja turaga surasundarīsakāśa paricārikā pramukhānēka vastunistulaiśvaryasampāna |

svakīyatējaḥ paṭalatiraskr̥ta caṇḍakiraṇamaṇḍala pracaṇḍabhujadaṇḍa kaṇḍūkr̥ta samayajaladhara ghōraghōṣāṭōpalōbhakr̥dgarjana tarjanādi karaṇacaṇanirjara ripuvadhūvaidhavya vidhānasannaddha
jvālāmālā parivr̥tāgrapratīka |

pratipakṣapakṣavikṣēpadakṣa |

madhuratara sarasasudhārasa parivāha paripūrṇa mahattara sudhākarālavāla lasatsvakīyavapuḥ kalpajyōtiḥ pravālasumanaḥ sampadviśruta |

bāhāśākhā sahasrāvr̥ti lasadavani vyōma nākādisīma |

diṅmukhamaṇḍala maṇḍanāyita bandhūkaprabhāpaṭala sugagakāntimaṇḍala maṇḍita jaladhara śakalamēdura jvālāvataṁsa |

kiṅkarīkr̥ta śaṅkara |

jñānaśaktyādi guṇagaṇaprasiddha |

sakalaśatruvināśaka |

pāvakaparitāpita kanaka rasa ramaṇīya kiraṇaśrēṇīrañjita daśadiśa |

davadahana śikhāvaddīrghatara jvālāvalī pracaṇḍa pratāpa |

sumanaḥ sīmantinī pakṣmala paṅktinyañcanakara tuhinajala nirasanapaṭutarakiraṇa nikarākāra |

ajñānatimira paṭalajanita vicintitākarajanirajanī bhañjana vyañjana vaibhava |

graha nakṣatra tārakānalaprakāśa pratāraṇa nipuṇa pratāpa |

nikhilasuravara nikaraparicarita caraṇanalinayugala |

asurapratāpānalapratapta caturānana śaṅkara purandara ṣaḍānanapramukha vibudhagaṇa parivinuta jvālākalāpa |

truṭitaditisuta kaṭhinatara kaṇṭhakhaṇḍa nirantara niḥsaradrudhiradhārā haviṣparamparāsvāfdadacañcucañcatsamañcala karālajvālā jihvāvahnilaprathika prathitaprabhāva |

yuddhasiddhāntasannaddha viruddhāsurapratyāyakālātakalpa sahasrāra supañjara |

utkaruṇāvratadhārāsamplāvita samāśritajanaughasaṅghāta |

adharīkr̥ta sudhākara pūrṇamaṇḍala yantratantrita |

vividha vicitra praharaṇamaṇḍita bhujamaṇḍala kr̥śānujvālāvalī vilāsōpalālitānana paṅkaja |

nijanēmivikramakramākrānta cakravālācalapracalita bhūcakraniṣpīḍita śēṣaphaṇāmaṇḍalaprayāṇa purāṇa |

khaṇḍitavividhavicitrāśēṣāstragarvasampanna |

rathacaraṇanāyaka purandarabhayasaṁhāraka pratyarthimāraṇa kāladaṇḍa bhujadaṇḍa maṇḍita mālināmadhēya rākṣasagadāpraharaṇa sañjanita nirvēda parāṅmukha vinatānandana māṁsalāṁsa pīṭhādhyāsana vaikuṇṭhaprayukta svatējaḥ prabhāva bhasmīkr̥ta ratha gaja turaga padātisamākīrṇa śatrusainya vidalita pakṣaviniryadrudhira dhārābhyakta muktāphala tuṅga taraṅga paramparā saṁvalita sāgara vihārakutūhala |

svakīya prabhāpaṭala kabalita dvādaśāditya tējaska |

svakīya vikramasandarśana sañjanita durvārākharvagarvatārūḍha suparva subhaṭa bhujāsphōṭana sambhūta ghōraghōṣāṭōpabhayaṅkara saṅgararaṅga caturatarasañcāra |

jvālājaṭāla pralayasamaya pāvaka pratāpapratima prabhāva |

suravaranikara nibiḍatara vipina vilasanadahanacatura svabhāva svakīya yaśōvaibhavadhavalitavasīya |

nakravikramakramākrānta nirvikrama gajēndrarakṣaṇanipuṇavyāpāra |

niśitatarakhaḍganikr̥tta śatruśarīrakhaṇḍa nirantara niḥsaradraktadhārā paramparāprakaṭita sandhyārāgasamagrasvakīya vividha vicitra vihārākhaṇḍitakīkasanikuruvapratyarthita nakṣatrasamunmēṣavijr̥mbhita madhurasāsvādasañjāta samullāsavivaśa vibudhavilāsinī niḥśaṅka hāsa kōlāhala pradarśita śiśirakaranikarapradhita mahāsaṅgarapravīṇa pratyarthirāja paramparāvijayasamāsādita vīralakṣmīvilāsōpalālita śārīrabhāva |

atighōra bhayaṅkara mahāsura paripanthi saṁhanana nirasana samadhigata nirargala vinirgaladrudhirapalalavisrapradhvaṁsana paṭutara madhurabahulagaladamala madhuratara kusumarasaparimala ghumughumitarucira vividhamālā parimaṇḍitōddaṇḍa kuṇḍalita piṇḍikākhaṇḍita pracaṇḍa saṁvarta mārtāṇḍa maṇḍala |

śōṇamaṇidravasapakṣaprabhāvyāptāntarāla |

parihasita vikasitāśōka kusumarāgāruṇataravigraha |

khaṇḍita vipakṣarāja kaṭhōrakaṇṭha dhamanīmukha nirantara niryāta rudhirapravāha viracitātiraktaraktavarṇākṣadhiṣṇya |

raṇakṣitivicakṣaṇarakṣaḥ pakṣaparīkṣita sālakṣita vailakṣya sahasrākṣapakṣa surakṣaṇadīkṣitākṣaprabhāva |

svakīya jvalāvilāsa tr̥ṇīkr̥ta pratibhaṭaprayukta praharaṇaprakāra ghumughumāyamāna ghōraghōṣāṭōpa vighaṭita bhagavadyōganidrā samudrasaṅkṣōbhana vicakṣaṇa svakīya pralayasamaya jaladhara ghōraghōṣātibhīṣaṇa rakṣōvakṣōvikṣōbha samarthana pracaṇḍa sañcāra bhañcitakaṅkālakaśērukākṣuṇṇadaitēyasaṅghāta |

salilanidhi salilavilayakvathana samuditadhvani piśunita nirargala rasātala prayāṇa vaicitrya |

kulācalakūṭa taṭavipāṭanaraṭanaprakaṭita vasudhāmaṇḍalōddaṇḍa gamana vilakṣaṇa svasañcarita bhuvanajana durita paṭalavilayanapaṭīya māhātmya |

svāśritajanasudhāsārā nijadhārāvyāpāra |

nijagamanakr̥ta sakalabhuvanasaṁrakṣaṇa prakhyāpita pāśapāṇi trāsamudrita samudra |

sagarudagaprakampanapradānaka trijagannindyadānava vicitravināśakarī pratāpaprabhāva |

nijakapiśakiraṇavibhavavyāpta sajjakakusumabandhūkr̥ta prabhākara sudhākaramaṇḍala padmarāgamaṇiṣaṇḍasama nakṣatragaṇaprakāśitākāśasañcāra |

pratibhaṭaparamparādidhakṣākr̥ta pātālapravēśasamaya nijajvālāvalī lāsyavilāsa spandanadandahyamāna muktāphalādi ratnaprakaracūrṇa nikurumba śataguṇita culakitajjalajalanidhē |

hataramaṇadanuja ramaṇīhr̥dayavamita rasātalakuharasañcāra nirargala vinirgalatsvaprabhāprabhāva nigīrṇatimiranikuramba |

svakīya dhārāghōravighaṭ-ṭanakṣuṇṇa nakṣatragaṇa śaśidhavalakṣōdanabhasita nicayavikaraṇadhavalita digantavivaraparikara |

nikhilajagajjanma rakṣā śikṣā pakṣapātēkadīkṣa |

mārgāmārgavijñānanirasanacatura timirapaṭalavighaṭana paṭucaṭulapradīpa pratimārasāhasra |

tribhuvanabhavanabhāra bharaṇanipuṇa maṇistambhasaṁrambha sakhāranikarālaṅkāraprakaṭita nijaparākrama samākrānta sakaladiṅmaṇḍala yaśōvitāna dhavalīkr̥ta bhuvanatraya |

pracaṇḍacaṇḍakūśmāṇḍakhaṇḍana |

jvālāvilāsacūḍālamaulē |

uddaṇḍa pracaṇḍa pūrvagīrvāṇa garvāpahāraka |

candradhārādhāra ṣaṭkōṇamadhyaga |

śaṅkha cakra gadā khaḍga śūla pāśa vajra khēṭa hala musala cāpa bāṇa kunta paraśu daṇḍānalapramukhānēka praharaṇamaṇḍala parimaṇḍita pracaṇḍōddaṇḍadōrdaṇḍa vilasacchrīmacchrīmahāsudarśana cakrādhīśa namō namastē |

iti śrīkūranārāyaṇamunibhiranugr̥hītaṁ śrī sudarśana gadyam ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed