Sri Sudarshana Mala Mantra Stotram – śrī sudarśana mālā mantra stōtram


asya śrīsudarśanamālāmahāmantrasya ahirbudhnya r̥ṣiḥ anuṣṭup chandaḥ sudarśana cakrarūpī śrīharirdēvatā ācakrāya svāhēti bījaṁ sucakrāya svāhēti śaktiḥ jvālācakrāya svāhēti kīlakaṁ śrīsudarśanaprītyarthē japē viniyōgaḥ |

karanyāsaḥ –
ācakrāya svāhā – aṅguṣṭhābhyāṁ namaḥ |
vicakrāya svāhā – tarjanībhyāṁ namaḥ |
sucakrāya svāhā – madhyamābhyāṁ namaḥ |
dhīcakrāya svāhā – anāmikābhyāṁ namaḥ |
sañcakrāya svāhā – kaniṣṭhikābhyāṁ namaḥ |
jvālācakrāya svāhā – karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
ācakrāya svāhā – hr̥dayāya namaḥ |
vicakrāya svāhā – śirasē svāhā |
sucakrāya svāhā – śikhāyai vaṣaṭ |
dhīcakrāya svāhā – kavacāya hum |
sañcakrāya svāhā – nētratrayāya vauṣaṭ |
jvālācakrāya svāhā – astrāya phaṭ |

dhyānam |
kalpāntārkaprakāśaṁ tribhuvanamakhilaṁ tējasā pūrayantaṁ
raktākṣaṁ piṅgakēśaṁ ripukulabhayadaṁ bhīmadaṁṣṭrāṭ-ṭahāsam |
śaṅkhaṁ cakraṁ gadābjaṁ pr̥thutaramusalaṁ cāpabāṇāṅkuśādīn
bibhrāṇaṁ dōrbhirādyaṁ manasi muraripuṁ bhāvayēccakrarājam ||

atha mantram |
ōṁ śrīṁ hrīṁ klīṁ sahasrāra huṁ phaṭ svāhā |
ōṁ śrīṁ hrīṁ klīṁ kr̥ṣṇāya gōvindāya gōpījanavallabhāya parāya paramapuruṣāya paramātmanē parakarma mantrayantrauṣadhāstraśastrāṇi saṁhara saṁhara mr̥tyōrmōcaya mōcaya |
ōṁ namō bhagavatē mahāsudarśanāya dīptrē jvālāparītāya sarvadikṣōbhaṇakarāya brahmaṇē parañjyōtiṣē huṁ phaṭ svāhā ||

iti śrī sudarśana mālāmantra stōtraṁ sampūrṇam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed