Sri Sudarshana Gadyam – श्री सुदर्शन गद्यम्


बहिरन्तस्तमश्छेदि ज्योतिर्वन्दे सुदर्शनम् ।
येनाव्याहतसङ्कल्पं वस्तु लक्ष्मीधरं विदुः ॥

जय जय श्रीसुदर्शन ब्रह्ममहाचक्रभूपाल ।

देवदेव ।

सन्तत साहित्यसुधामाधुरीझरीधुरीण स्वान्तोल्लास रसिककविजननिकर श्रवणमनोहारि गुणाभिधसुधास्यन्दि सन्दोहसुन्दरमतिविश्राणन परायण ।

तिलशः शकलित शत्रुशरीरवैकल्य सन्दर्शन सञ्जातसम्मोद-
परम्पराकलितसम्पात सन्दर्भनिर्घरीघसम्पूजितारसञ्चय ।

प्रकाशमान नवीन विद्रुम वल्लीमतल्लिका वेल्लित परिसर तरङ्गित ज्वालाषण्डमण्डित नेमिमण्डल निजनेम्यञ्चल ज्वलदनल ज्वालालीलाविलास्य पल्लवित कोरकित कुसुमित फलित मल्लिका
मतल्लिकाजाल वेल्लितसल्लकीभल्लातकी फालतमालसाल प्रमुख विविध विचित्रतरुषण्डमण्डित वनविजृम्भण दवदहन करालज्वालावली विलासवक्त्रज्वलदरमण्डल परिमण्डित ।

निखिलसलिल निधिसलिल सम्भारसारम्भ परिरम्भणनिपुण बडबानल घुमुघुमित प्रभापटल सदृश ज्वालाकलाप ।

निर्मर्यादविजृम्भमाण विमितप्रतापातप प्रोद्यत्तापसमृद्धिद त्रिभुवन त्राणपण्डित ।

परितः प्रवृत्तलोलार्चिष्पटली विस्पष्टिताष्टापदीरेखाचिह्नित लम्बमान विलसत्पट्‍टांशकालिङ्गन ।

स्वर्लोक द्रुमशाखिका प्रतिभटमधुरिपूल्लसद्बाहादण्ड विलग्न वैभव ।

कनकविरचित कमनीय शलाकवद्दृश्यमानारावपरम्परालङ्कृत दिव्यविग्रहसमाश्रित जनविषयविश्राणित कनककाहल कलाचितकामुक्ता छत्र चामर पीठिका काञ्चन भृङ्गार कनक किरीट केयुर कर्णिका कुण्डल त्रिसर पञ्चसर हार हीराङ्गुलीयक कनकोपवीत काञ्चीनूपुर गज तुरग सुरसुन्दरीसकाश परिचारिका प्रमुखानेक वस्तुनिस्तुलैश्वर्यसम्पान ।

स्वकीयतेजः पटलतिरस्कृत चण्डकिरणमण्डल प्रचण्डभुजदण्ड कण्डूकृत समयजलधर घोरघोषाटोपलोभकृद्गर्जन तर्जनादि करणचणनिर्जर रिपुवधूवैधव्य विधानसन्नद्ध
ज्वालामाला परिवृताग्रप्रतीक ।

प्रतिपक्षपक्षविक्षेपदक्ष ।

मधुरतर सरससुधारस परिवाह परिपूर्ण महत्तर सुधाकरालवाल लसत्स्वकीयवपुः कल्पज्योतिः प्रवालसुमनः सम्पद्विश्रुत ।

बाहाशाखा सहस्रावृति लसदवनि व्योम नाकादिसीम ।

दिङ्मुखमण्डल मण्डनायित बन्धूकप्रभापटल सुगगकान्तिमण्डल मण्डित जलधर शकलमेदुर ज्वालावतंस ।

किङ्करीकृत शङ्कर ।

ज्ञानशक्त्यादि गुणगणप्रसिद्ध ।

सकलशत्रुविनाशक ।

पावकपरितापित कनक रस रमणीय किरणश्रेणीरञ्जित दशदिश ।

दवदहन शिखावद्दीर्घतर ज्वालावली प्रचण्ड प्रताप ।

सुमनः सीमन्तिनी पक्ष्मल पङ्क्तिन्यञ्चनकर तुहिनजल निरसनपटुतरकिरण निकराकार ।

अज्ञानतिमिर पटलजनित विचिन्तिताकरजनिरजनी भञ्जन व्यञ्जन वैभव ।

ग्रह नक्षत्र तारकानलप्रकाश प्रतारण निपुण प्रताप ।

निखिलसुरवर निकरपरिचरित चरणनलिनयुगल ।

असुरप्रतापानलप्रतप्त चतुरानन शङ्कर पुरन्दर षडाननप्रमुख विबुधगण परिविनुत ज्वालाकलाप ।

त्रुटितदितिसुत कठिनतर कण्ठखण्ड निरन्तर निःसरद्रुधिरधारा हविष्परम्परास्वाफ़्ददचञ्चुचञ्चत्समञ्चल करालज्वाला जिह्वावह्निलप्रथिक प्रथितप्रभाव ।

युद्धसिद्धान्तसन्नद्ध विरुद्धासुरप्रत्यायकालातकल्प सहस्रार सुपञ्जर ।

उत्करुणाव्रतधारासम्प्लावित समाश्रितजनौघसङ्घात ।

अधरीकृत सुधाकर पूर्णमण्डल यन्त्रतन्त्रित ।

विविध विचित्र प्रहरणमण्डित भुजमण्डल कृशानुज्वालावली विलासोपलालितानन पङ्कज ।

निजनेमिविक्रमक्रमाक्रान्त चक्रवालाचलप्रचलित भूचक्रनिष्पीडित शेषफणामण्डलप्रयाण पुराण ।

खण्डितविविधविचित्राशेषास्त्रगर्वसम्पन्न ।

रथचरणनायक पुरन्दरभयसंहारक प्रत्यर्थिमारण कालदण्ड भुजदण्ड मण्डित मालिनामधेय राक्षसगदाप्रहरण सञ्जनित निर्वेद पराङ्मुख विनतानन्दन मांसलांस पीठाध्यासन वैकुण्ठप्रयुक्त स्वतेजः प्रभाव भस्मीकृत रथ गज तुरग पदातिसमाकीर्ण शत्रुसैन्य विदलित पक्षविनिर्यद्रुधिर धाराभ्यक्त मुक्ताफल तुङ्ग तरङ्ग परम्परा संवलित सागर विहारकुतूहल ।

स्वकीय प्रभापटल कबलित द्वादशादित्य तेजस्क ।

स्वकीय विक्रमसन्दर्शन सञ्जनित दुर्वाराखर्वगर्वतारूढ सुपर्व सुभट भुजास्फोटन सम्भूत घोरघोषाटोपभयङ्कर सङ्गररङ्ग चतुरतरसञ्चार ।

ज्वालाजटाल प्रलयसमय पावक प्रतापप्रतिम प्रभाव ।

सुरवरनिकर निबिडतर विपिन विलसनदहनचतुर स्वभाव स्वकीय यशोवैभवधवलितवसीय ।

नक्रविक्रमक्रमाक्रान्त निर्विक्रम गजेन्द्ररक्षणनिपुणव्यापार ।

निशिततरखड्गनिकृत्त शत्रुशरीरखण्ड निरन्तर निःसरद्रक्तधारा परम्पराप्रकटित सन्ध्यारागसमग्रस्वकीय विविध विचित्र विहाराखण्डितकीकसनिकुरुवप्रत्यर्थित नक्षत्रसमुन्मेषविजृम्भित मधुरसास्वादसञ्जात समुल्लासविवश विबुधविलासिनी निःशङ्क हास कोलाहल प्रदर्शित शिशिरकरनिकरप्रधित महासङ्गरप्रवीण प्रत्यर्थिराज परम्पराविजयसमासादित वीरलक्ष्मीविलासोपलालित शारीरभाव ।

अतिघोर भयङ्कर महासुर परिपन्थि संहनन निरसन समधिगत निरर्गल विनिर्गलद्रुधिरपललविस्रप्रध्वंसन पटुतर मधुरबहुलगलदमल मधुरतर कुसुमरसपरिमल घुमुघुमितरुचिर विविधमाला परिमण्डितोद्दण्ड कुण्डलित पिण्डिकाखण्डित प्रचण्ड संवर्त मार्ताण्ड मण्डल ।

शोणमणिद्रवसपक्षप्रभाव्याप्तान्तराल ।

परिहसित विकसिताशोक कुसुमरागारुणतरविग्रह ।

खण्डित विपक्षराज कठोरकण्ठ धमनीमुख निरन्तर निर्यात रुधिरप्रवाह विरचितातिरक्तरक्तवर्णाक्षधिष्ण्य ।

रणक्षितिविचक्षणरक्षः पक्षपरीक्षित सालक्षित वैलक्ष्य सहस्राक्षपक्ष सुरक्षणदीक्षिताक्षप्रभाव ।

स्वकीय ज्वलाविलास तृणीकृत प्रतिभटप्रयुक्त प्रहरणप्रकार घुमुघुमायमान घोरघोषाटोप विघटित भगवद्योगनिद्रा समुद्रसङ्क्षोभन विचक्षण स्वकीय प्रलयसमय जलधर घोरघोषातिभीषण रक्षोवक्षोविक्षोभ समर्थन प्रचण्ड सञ्चार भञ्चितकङ्कालकशेरुकाक्षुण्णदैतेयसङ्घात ।

सलिलनिधि सलिलविलयक्वथन समुदितध्वनि पिशुनित निरर्गल रसातल प्रयाण वैचित्र्य ।

कुलाचलकूट तटविपाटनरटनप्रकटित वसुधामण्डलोद्दण्ड गमन विलक्षण स्वसञ्चरित भुवनजन दुरित पटलविलयनपटीय माहात्म्य ।

स्वाश्रितजनसुधासारा निजधाराव्यापार ।

निजगमनकृत सकलभुवनसंरक्षण प्रख्यापित पाशपाणि त्रासमुद्रित समुद्र ।

सगरुदगप्रकम्पनप्रदानक त्रिजगन्निन्द्यदानव विचित्रविनाशकरी प्रतापप्रभाव ।

निजकपिशकिरणविभवव्याप्त सज्जककुसुमबन्धूकृत प्रभाकर सुधाकरमण्डल पद्मरागमणिषण्डसम नक्षत्रगणप्रकाशिताकाशसञ्चार ।

प्रतिभटपरम्परादिधक्षाकृत पातालप्रवेशसमय निजज्वालावली लास्यविलास स्पन्दनदन्दह्यमान मुक्ताफलादि रत्नप्रकरचूर्ण निकुरुम्ब शतगुणित चुलकितज्जलजलनिधे ।

हतरमणदनुज रमणीहृदयवमित रसातलकुहरसञ्चार निरर्गल विनिर्गलत्स्वप्रभाप्रभाव निगीर्णतिमिरनिकुरम्ब ।

स्वकीय धाराघोरविघट्‍टनक्षुण्ण नक्षत्रगण शशिधवलक्षोदनभसित निचयविकरणधवलित दिगन्तविवरपरिकर ।

निखिलजगज्जन्म रक्षा शिक्षा पक्षपातेकदीक्ष ।

मार्गामार्गविज्ञाननिरसनचतुर तिमिरपटलविघटन पटुचटुलप्रदीप प्रतिमारसाहस्र ।

त्रिभुवनभवनभार भरणनिपुण मणिस्तम्भसंरम्भ सखारनिकरालङ्कारप्रकटित निजपराक्रम समाक्रान्त सकलदिङ्मण्डल यशोवितान धवलीकृत भुवनत्रय ।

प्रचण्डचण्डकूश्माण्डखण्डन ।

ज्वालाविलासचूडालमौले ।

उद्दण्ड प्रचण्ड पूर्वगीर्वाण गर्वापहारक ।

चन्द्रधाराधार षट्कोणमध्यग ।

शङ्ख चक्र गदा खड्ग शूल पाश वज्र खेट हल मुसल चाप बाण कुन्त परशु दण्डानलप्रमुखानेक प्रहरणमण्डल परिमण्डित प्रचण्डोद्दण्डदोर्दण्ड विलसच्छ्रीमच्छ्रीमहासुदर्शन चक्राधीश नमो नमस्ते ।

इति श्रीकूरनारायणमुनिभिरनुगृहीतं श्री सुदर्शन गद्यम् ॥


इतर श्री विष्णु स्तोत्राणि पश्यतु |
इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed