Sri Gadadhara Stotram (Varaha Puranam) – श्री गदाधर स्तोत्रम् (वराह पुराणे)


रैभ्य उवाच ।
गदाधरं विबुधजनैरभिष्टुतं
धृतक्षमं क्षुधित जनार्तिनाशनम् ।
शिवं विशालाऽसुरसैन्यमर्दनं
नमाम्यहं हतसकलाऽशुभं स्मृतौ ॥ १ ॥

पुराणपूर्वं पुरुषं पुरुष्टुतं
पुरातनं विमलमलं नृणां गतिम् ।a
त्रिविक्रमं हृतधरणिं बलोर्जितं
गदाधरं रहसि नमामि केशवम् ॥ २ ॥

विशुद्धभावं विभवैरुपावृतं
श्रियावृतं विगतमलं विचक्षणम् ।
क्षितीश्वरैरपगतकिल्बिषैः स्तुतं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ३ ॥

सुराऽसुरैरर्चितपादपङ्कजं
केयूरहाराङ्गदमौलिधारिणम् ।
अब्धौ शयानं च रथाङ्गपाणिनं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ४ ॥

सितं कृते त्रेतयुगेऽरुणं विभुं
तथा तृतीये पीतवर्णमच्युतम् ।
कलौ घनालिप्रतिमं महेश्वरं
गदाधरं प्रणमति यः सुखं वसेत् ॥ ५ ॥

बीजोद्भवो यः सृजते चतुर्मुखं
तथैव नारायणरूपतो जगत् ।
प्रपालयेद्रुद्रवपुस्तथान्तकृ-
-द्गदाधरो जयतु षडर्धमूर्तिमान् ॥ ६ ॥

सत्त्वं रजश्चैव तमो गुणास्त्रय-
-स्त्वेतेषु नान्यस्य समुद्भवः किल ।
स चैक एव त्रिविधो गदाधरो
दधातु धैर्यं मम धर्ममोक्षयोः ॥ ७ ॥

संसारतोयार्णवदुःखतन्तुभि-
-र्वियोगनक्रक्रमणैः सुभीषणैः ।
मज्जन्तमुच्चैः सुतरां महाप्लवे
गदाधरो मामुदधौ तु पोतवत् ॥ ८ ॥

स्वयं त्रिमूर्तिः स्वमिवात्मनात्मनि
स्वशक्तितश्चाण्डमिदं ससर्ज ह ।
तस्मिञ्जलोत्थासनमार्य तैजसं
ससर्ज यस्तं प्रणतोऽस्मि भूधरम् ॥ ९ ॥

मत्स्यादिनामानि जगत्सु केवलं
सुरादिसंरक्षणतो वृषाकपिः ।
मुख्यस्वरूपेण समन्ततो विभु-
-र्गदाधरो मे विदधातु सद्गतिम् ॥ १० ॥

इति श्रीवराहपुराणे सप्तमोऽध्याये रभ्यकृत गदाधर स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed