Ishavasya Upanishad – ईशावास्योपनिषत्


ओं पूर्ण॒मद॒: पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः ॥

ओं ई॒शा वा॒स्य॑मि॒दग्ं सर्वं॒ यत्किं च॒ जग॑त्यां॒ जग॑त् ।
तेन॑ त्य॒क्तेन॑ भुञ्जीथा॒ मा गृ॑ध॒: कस्य॑ स्वि॒द्धनम्᳚ ॥ १ ॥

कु॒र्वन्ने॒वेह कर्मा᳚णि जिजीवि॒षेच्छ॒तग्ं समा᳚: ।
ए॒वं त्वयि॒ नान्यथे॒तो᳚ऽस्ति न कर्म॑ लिप्यते॒ नरे᳚ ॥ २ ॥

अ॒सु॒र्या॒ नाम॒ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः ।
ताग्ंस्ते प्रेत्या॒भिग॑च्छन्ति॒ ये के चा᳚त्म॒हनो॒ जना᳚: ॥ ३ ॥

अने᳚ज॒देकं॒ मन॑सो॒ जवी᳚यो॒ नैन॑द्दे॒वा आ᳚प्नुव॒न्पूर्व॒मर्ष॑त् ।
तद्धाव॑तो॒ऽन्यानत्ये᳚ति॒ तिष्ठ॒त्तस्मिन्᳚नपो मा᳚त॒रिश्वा᳚ दधाति ॥ ४ ॥

तदे᳚जति॒ तन्नैज॑ति॒ तद्दू॒रे तद्वन्᳚ति॒के ।
तद॒न्तर॑स्य॒ सर्व॑स्य॒ तदु॒ सर्व॑स्यास्य बाह्य॒तः ॥ ५ ॥

यस्तु सर्वा᳚णि भू॒तान्या॒त्मन्ये॒वानु॒पश्य॑ति ।
स॒र्व॒भू॒तेषु॑ चा॒त्मानं॒ ततो॒ न वि जु॑गुप्सते ॥ ६ ॥

यस्मि॒न्सर्वा᳚णि भू॒तान्या॒त्मैवाभू᳚द्विजान॒तः ।
तत्र॒ को मोह॒: कः शोक॑ एक॒त्वम॑नु॒पश्य॑तः ॥ ७ ॥

स पर्य॑गाच्छु॒क्रम॑का॒यमव्᳚र॒णम॑स्नावि॒रग्ं शु॒द्धमपा᳚पविद्धम् ।
क॒विर्म॑नी॒षी प॑रि॒भूः स्व॑यं॒भूर्या᳚थातथ्य॒तोऽर्था॒न् व्य॑दधाच्छाश्व॒तीभ्य॒: समा᳚भ्यः ॥ ८ ॥

अ॒न्धं तम॒: प्र वि॑शन्ति॒ येऽवि॑द्यामु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॑ वि॒द्याया᳚ग्ं र॒ताः ॥ ९ ॥

अ॒न्यदे॒वाहुर्वि॒द्यया॒न्यदा᳚हु॒रवि॑द्यया ।
इति॑ शुश्रुम॒ धीरा᳚णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ १० ॥

वि॒द्यां चावि॑द्यां च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह ।
अवि॑द्यया मृ॒त्युं ती॒र्त्वा वि॒द्यया॒ऽमृत॑मश्नुते ॥ ११ ॥

अ॒न्धं तम॒: प्रवि॑शन्ति॒ येऽसं᳚भूतिमु॒पास॑ते ।
ततो॒ भूय॑ इव॒ ते तमो॒ य उ॒ संभू᳚त्याग्ं र॒ताः ॥ १२ ॥

अ॒न्यदे॒वाहुः सं᳚भ॒वाद॒न्यदा᳚हु॒रसं᳚भवात् ।
इति॑ शुश्रुम॒ धीरा᳚णां॒ ये न॒स्तद्वि॑चचक्षि॒रे ॥ १३ ॥

संभू᳚तिं च विना॒शं च॒ यस्तद्वेदो॒भय॑ग्ं स॒ह ।
वि॒ना॒शेन॑ मृ॒त्युं ती॒र्त्वा संभू᳚त्या॒ऽमृत॑मश्नुते ॥ १४ ॥

हि॒र॒ण्मये᳚न॒ पात्रे᳚ण स॒त्यस्यापि॑हितं॒ मुखम्᳚ ।
तत्त्वं पू᳚ष॒न्नपावृ॑णु स॒त्यधर्मा᳚य दृ॒ष्टये᳚ ॥ १५ ॥

पूषन्᳚नेक ऋषे यम सूर्य॒ प्राजा᳚पत्य॒ व्यू᳚ह र॒श्मीन्त्समू᳚ह॒ तेजो॒ यत्ते᳚ रू॒पं कल्या᳚णतमं॒ तत्ते᳚ पश्यामि । यो॒ऽसाव॒सौ पु॑रुष॒: सो॒ऽहम॑स्मि ॥ १६ ॥

वा॒युरनि॑लम॒मृत॒मथे॒दं भस्मा᳚न्त॒ग्ं॒ शरी᳚रम् ।
ओं ३ क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र॒ क्रतो॒ स्मर॑ कृ॒तग्ं स्म॑र ॥ १७ ॥

अग्ने॒ नय॑ सु॒पथा᳚ रा॒ये अ॒स्मान्विश्वा᳚नि देव व॒युना᳚नि वि॒द्वान् ।
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ॥ १८ ॥

ओं पूर्ण॒मद॒: पूर्ण॒मिदं॒ पूर्णा॒त्पूर्ण॒मुद॒च्यते ।
पूर्ण॒स्य पूर्ण॒मादा॒य पूर्ण॒मेवावशि॒ष्यते ॥
ओं शा॒न्तिः शा॒न्तिः शा॒न्तिः ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed