Ishavasya Upanishad – īśāvāsyopaniṣat


oṃ pūrṇa̱mada̱: pūrṇa̱mida̱ṃ pūrṇā̱tpūrṇa̱muda̱cyate |
pūrṇa̱sya pūrṇa̱mādā̱ya pūrṇa̱mevāvaśi̱ṣyate ||
oṃ śā̱ntiḥ śā̱ntiḥ śā̱ntiḥ ||

oṃ ī̱śā vā̱sya̍mi̱dagṃ sarva̱ṃ yatkiṃ ca̱ jaga̍tyā̱ṃ jaga̍t |
tena̍ tya̱ktena̍ bhuñjīthā̱ mā gṛ̍dha̱: kasya̍ svi̱ddhanam̎ || 1 ||

ku̱rvanne̱veha karmā̎ṇi jijīvi̱ṣeccha̱tagṃ samā̎: |
e̱vaṃ tvayi̱ nānyathe̱to̎’sti na karma̍ lipyate̱ nare̎ || 2 ||

a̱su̱ryā̱ nāma̱ te lo̱kā a̱ndhena̱ tama̱sāvṛ̍tāḥ |
tāgṃste pretyā̱bhiga̍cchanti̱ ye ke cā̎tma̱hano̱ janā̎: || 3 ||

ane̎ja̱deka̱ṃ mana̍so̱ javī̎yo̱ naina̍dde̱vā ā̎pnuva̱npūrva̱marṣa̍t |
taddhāva̍to̱’nyānatye̎ti̱ tiṣṭha̱ttasmin̎napo mā̎ta̱riśvā̎ dadhāti || 4 ||

tade̎jati̱ tannaija̍ti̱ taddū̱re tadvan̎ti̱ke |
tada̱ntara̍sya̱ sarva̍sya̱ tadu̱ sarva̍syāsya bāhya̱taḥ || 5 ||

yastu sarvā̎ṇi bhū̱tānyā̱tmanye̱vānu̱paśya̍ti |
sa̱rva̱bhū̱teṣu̍ cā̱tmāna̱ṃ tato̱ na vi ju̍gupsate || 6 ||

yasmi̱nsarvā̎ṇi bhū̱tānyā̱tmaivābhū̎dvijāna̱taḥ |
tatra̱ ko moha̱: kaḥ śoka̍ eka̱tvama̍nu̱paśya̍taḥ || 7 ||

sa parya̍gācchu̱krama̍kā̱yamav̎ra̱ṇama̍snāvi̱ragṃ śu̱ddhamapā̎paviddham |
ka̱virma̍nī̱ṣī pa̍ri̱bhūḥ sva̍ya̱ṃbhūryā̎thātathya̱to’rthā̱n vya̍dadhācchāśva̱tībhya̱: samā̎bhyaḥ || 8 ||

a̱ndhaṃ tama̱: pra vi̍śanti̱ ye’vi̍dyāmu̱pāsa̍te |
tato̱ bhūya̍ iva̱ te tamo̱ ya u̍ vi̱dyāyā̎gṃ ra̱tāḥ || 9 ||

a̱nyade̱vāhurvi̱dyayā̱nyadā̎hu̱ravi̍dyayā |
iti̍ śuśruma̱ dhīrā̎ṇā̱ṃ ye na̱stadvi̍cacakṣi̱re || 10 ||

vi̱dyāṃ cāvi̍dyāṃ ca̱ yastadvedo̱bhaya̍gṃ sa̱ha |
avi̍dyayā mṛ̱tyuṃ tī̱rtvā vi̱dyayā̱’mṛta̍maśnute || 11 ||

a̱ndhaṃ tama̱: pravi̍śanti̱ ye’sa̎ṃbhūtimu̱pāsa̍te |
tato̱ bhūya̍ iva̱ te tamo̱ ya u̱ saṃbhū̎tyāgṃ ra̱tāḥ || 12 ||

a̱nyade̱vāhuḥ sa̎ṃbha̱vāda̱nyadā̎hu̱rasa̎ṃbhavāt |
iti̍ śuśruma̱ dhīrā̎ṇā̱ṃ ye na̱stadvi̍cacakṣi̱re || 13 ||

saṃbhū̎tiṃ ca vinā̱śaṃ ca̱ yastadvedo̱bhaya̍gṃ sa̱ha |
vi̱nā̱śena̍ mṛ̱tyuṃ tī̱rtvā saṃbhū̎tyā̱’mṛta̍maśnute || 14 ||

hi̱ra̱ṇmaye̎na̱ pātre̎ṇa sa̱tyasyāpi̍hita̱ṃ mukham̎ |
tattvaṃ pū̎ṣa̱nnapāvṛ̍ṇu sa̱tyadharmā̎ya dṛ̱ṣṭaye̎ || 15 ||

pūṣan̎neka ṛṣe yama sūrya̱ prājā̎patya̱ vyū̎ha ra̱śmīntsamū̎ha̱ tejo̱ yatte̎ rū̱paṃ kalyā̎ṇatama̱ṃ tatte̎ paśyāmi | yo̱’sāva̱sau pu̍ruṣa̱: so̱’hama̍smi || 16 ||

vā̱yurani̍lama̱mṛta̱mathe̱daṃ bhasmā̎nta̱g̱ṃ śarī̎ram |
oṃ 3 krato̱ smara̍ kṛ̱tagṃ sma̍ra̱ krato̱ smara̍ kṛ̱tagṃ sma̍ra || 17 ||

agne̱ naya̍ su̱pathā̎ rā̱ye a̱smānviśvā̎ni deva va̱yunā̎ni vi̱dvān |
yu̱yo̱dhya̱smajju̍hurā̱ṇameno̱ bhūyi̍ṣṭhāṃ te̱ nama̍ uktiṃ vidhema || 18 ||

oṃ pūrṇa̱mada̱: pūrṇa̱mida̱ṃ pūrṇā̱tpūrṇa̱muda̱cyate |
pūrṇa̱sya pūrṇa̱mādā̱ya pūrṇa̱mevāvaśi̱ṣyate ||
oṃ śā̱ntiḥ śā̱ntiḥ śā̱ntiḥ ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed