Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śāntipāṭhaḥ ||
ōṁ vāṅmē manasi pratiṣṭhitā manō mē vāci pratiṣṭhitamāvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ śrutaṁ mē mā prahāsīḥ | anēnādhītēnāhōrātrān sandadhāmyr̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu māmavatu vaktāramavatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
|| atha prathamō:’dhyāyaḥ ||
-|| prathama khaṇḍaḥ ||-
ātmā vā idamēka ēvāgra āsīt | nānyatkiṁcana miṣat | sa īkṣata lōkānnu sr̥jā iti || 1 ||
sa imām̐llōkānasr̥jata | aṁbhō marīcīrmaramāpō:’dō:’mbhaḥ parēṇa divaṁ dyauḥ pratiṣṭhā:’ntarikṣaṁ marīcayaḥ | pr̥thivī marō yā adhastāttā āpaḥ || 2 ||
sa īkṣatēmē nu lōkā lōkapālānnu sr̥jā iti |
sō:’dbhya ēva puruṣaṁ samuddhr̥tyāmūrchayat || 3 ||
tamabhyatapattasyābhitaptasya mukhaṁ nirabhidyata yathā:’ṇḍaṁ mukhādvāgvācō:’gnirnāsikē nirabhidyētāṁ nāsikābhyāṁ prāṇaḥ | prāṇādvāyurakṣiṇī nirabhidyētāmakṣībhyāṁ cakṣuścakṣuṣa
ādityaḥ karṇau nirabhidyētāṁ karṇābhyāṁ śrōtraṁ śrōtrāddiśastvaṅ nirabhidyata tvacō lōmāni lōmabhya ōṣadhivanaspatayō hr̥dayaṁ nirabhidyata hr̥dayānmanō manasaścandramā nābhirnirabhidyata nābhyā apānō:’pānānmr̥tyuḥ śiśnaṁ nirabhidyata śiśnādrētō rētasa āpaḥ || 4 ||
-|| dvitīyaḥ khaṇḍaḥ ||-
tā ētā dēvatāḥ sr̥ṣṭā asminmahatyarṇavē prāpataṁstamaśanāpipāsābhyāmanvavārjat | tā ēnamabruvannāyatanaṁ naḥ prajānīhi yasminpratiṣṭhitā annamadāmēti || 1 ||
tābhyō gāmānayattā abruvanna vai nō:’yamalamiti |
tābhyō:’śvamānayattā abruvanna vai nō:’yamalamiti || 2 ||
tābhyaḥ puruṣamānayattā abruvan sukr̥taṁ batēti puruṣō vāva sukr̥tam | tā abravīdyathā:’:’yatanaṁ praviśatēti || 3 ||
agnirvāgbhūtvā mukhaṁ prāviśadvāyuḥ prāṇō bhūtvā nāsikē prāviśadādityaścakṣurbhūtvā:’kṣiṇī prāviśāddiśaḥ śrōtraṁ bhūtvā karṇau prāviśannōṣadhivanaspatayō lōmāni bhūtvā tvacaṁ prāviśaṁścandramā manō bhūtvā hr̥dayaṁ prāviśanmr̥tyurapānō bhūtvā nābhiṁ prāviśadāpō rētō bhūtvā śiśnaṁ prāviśan || 4 ||
tamaśanāyāpipāsē abrūtāmāvābhyāmabhiprajānīhīti | tē abravīdētāsvēva vāṁ dēvatāsvābhajāmyētāsu bhāginyau karōmīti | tasmādyasyai kasyai ca dēvatāyai havirgr̥hyatē bhāginyāvēvāsyāmaśanāyāpipāsē bhavataḥ || 5 ||
-|| tr̥tīyaḥ khaṇḍaḥ ||-
sa īkṣatēmē nu lōkāśca lōkapālāścānnamēbhyaḥ sr̥jā iti || 1 ||
sō:’pō:’bhyatapattābhyō:’bhitaptābhyō mūrtirajāyata |
yā vai sā mūrtirajāyatānnaṁ vai tat || 2 ||
tadētatsr̥ṣṭaṁ parāṅtyajighāṁsat tadvācājighr̥kṣat tannāśaknōdvācā grahītum |
sa yaddhainadvācā:’grahaiṣyadabhivyāhr̥tya haivānnamatrapsyat || 3 ||
tatprāṇēnājighr̥kṣat tannāśaknōtprāṇēna grahītum |
sa yaddhainatprāṇēnāgrahaiṣyadabhiprāṇya haivānnamatrapsyat || 4 ||
taccakṣuṣājighr̥kṣat tannāśaknōccakṣuṣā grahītum |
sa yaddhainaccakṣuṣā:’grahaiṣyaddr̥ṣṭvā haivānnamatrapsyat || 5 ||
tacchrōtrēṇājighr̥kṣat tannāśaknōcchrōtrēṇa grahītum |
sa yaddhainacchrōtrēṇāgrahaiṣyacchrutvā haivānnamatrapsyat || 6 ||
tattvacājighr̥kṣat tannāśaknōttvacā grahītum |
sa yaddhainattvacā:’grahaiṣyat spr̥ṣṭvā haivānnamatrapsyat || 7 ||
tanmanasājighr̥kṣat tannāśaknōnmanasā grahītum |
sa yaddhainanmanasā:’grahaiṣyaddhyātvā haivānnamatrapsyat || 8 ||
tacchiśnēnājighr̥kṣat tannāśaknōcchiśnēna grahītum |
sa yaddhainacchiśnēnāgrahaiṣyadvisr̥jya haivānnamatrapsyat || 9 ||
tadapānēnājighr̥kṣat tadāvayat | saiṣō:’nnasya grahō yadvāyurannāyurvā ēṣa yadvāyuḥ || 10 ||
sa īkṣata kathaṁ nvidaṁ madr̥tē syāditi sa īkṣata katarēṇa prapadyā iti | sa īkṣata yadi vācā:’bhivyāhr̥taṁ yadi prāṇēnābhiprāṇitaṁ yadi cakṣuṣā dr̥ṣṭaṁ yadi śrōtrēṇa śrutaṁ yadi tvacā spr̥ṣṭaṁ yadi manasā dhyātaṁ yadyapānēnābhyapānitaṁ yadi śiśnēna visr̥ṣṭamatha kō:’hamiti || 11 ||
sa ētamēva sīmānaṁ vidaryaitayā dvārā prāpadyata | saiṣā vidr̥tirnāma dvāstadētannā:’ndanam | tasya traya āvasathāstrayaḥ svapnā ayamāvasathō:’yamāvasathō:’yamāvasatha iti || 12 ||
sa jātō bhūtānyabhivyaikhyat kimihānyaṁ vāvadiṣaditi | sa ētamēva puruṣaṁ brahma tatamamapaśyadidamadarśanamitī 3 || 13 ||
tasmādidandrō nāmēdandrō ha vai nāma tamidandraṁ santamiṁdra | ityācakṣatē parōkṣēṇa parōkṣapriyā iva hi dēvāḥ parōkṣapriyā iva hi dēvāḥ || 14 ||
|| atha dvitīyō:’dhyāyaḥ ||
-|| prathama khaṇḍaḥ ||-
puruṣē ha vā ayamāditō garbhō bhavati | yadētadrētastadētatsarvēbhyō:’ṅgēbhyastējaḥ saṁbhūtamātmanyēvātmānaṁ bibharti tadyadā striyāṁ siñcatyathainajjanayati tadasya prathamaṁ janma || 1 ||
tat striyā ātmabhūyaṁ gacchati yathā svamaṅgaṁ tathā tasmādēnāṁ na hinasti | sā:’syaitamātmānamatra gataṁ bhāvayati || 2 ||
sā bhāvayitrī bhāvayitavyā bhavati taṁ strī garbha bibharti sō:’gra ēva kumāraṁ janmanō:’grē:’dhibhāvayati | sa yatkumāraṁ janmanō:’grē:’dhibhāvayatyātmānamēva tadbhāvayatyēṣaṁ
lōkānāṁ santatyā ēvaṁ santatā hīmē lōkāstadasya dvitīyaṁ janma || 3 ||
sō:’syāyamātmā puṇyēbhyaḥ karmabhyaḥ pratidhīyatē | athāsyāyamitara ātmā kr̥takr̥tyō vayōgataḥ praiti sa itaḥ prayannēva punarjāyatē tadasya tr̥tīyaṁ janma || 4 ||
taduktamr̥ṣiṇā garbhē nu sannanvēṣāmavēdamahaṁ dēvānāṁ janimāni viśvā | śataṁ mā pura āyasīrarakṣannadhaḥ śyēnō javasā niradīyamiti | garbha ēvaitacchayānō vāmadēva ēvamuvāca || 5 ||
sa ēvaṁ vidvānasmāccharīrabhēdādūrdhva utkramyāmuṣmin svargē lōkē sarvān kāmānāptvā:’mr̥taḥ samabhavat samabhavat || 6 ||
|| atha tr̥tīyōdhyāyaḥ ||
-|| prathama khaṇḍaḥ ||-
kō:’yamātmēti vayamupāsmahē kataraḥ sa ātmā yēna vā paśyati yēna vā śr̥ṇōti yēna vā gandhānājighrati yēna vā vācaṁ vyākarōti yēna vā svādu cāsvādu ca vijānāti || 1 ||
yadētaddhr̥dayaṁ manaścaitat | saṁjñānamājñānaṁ vijñānaṁ prajñānaṁ mēdhā dr̥ṣṭirdhr̥tirmatirmanīṣā jūtiḥ smr̥tiḥ saṁkalpaḥ kraturasuḥ kāmō vaśa iti | sarvāṇyēvaitāni prajñānasya nāmadhēyāni bhavanti || 2 ||
ēṣa brahmaiṣa indra ēṣa prajāpatirētē sarvē dēvā imāni ca pañca mahābhūtāni pr̥thivī vāyurākāśa āpō jyōtīṁṣītyētānīmāni ca kṣudramiśrāṇīva | bījānītarāṇi cētarāṇi cāṇḍajāni ca jārujāni ca svēdajāni cōdbhijjāni cāśvā gāvaḥ puruṣā hastinō yatkiṁcēdaṁ prāṇi jaṅgamaṁ ca patatri ca yacca sthāvaraṁ sarvaṁ tatprajñānētraṁ prajñānē pratiṣṭhitaṁ prajñānētrō lōkaḥ prajñā pratiṣṭhā prajñānaṁ brahma || 3 ||
sa ētēna prajñēnātmanāsmāllōkādutkramyāmuṣmin svargē lōkē sarvān kāmānāptvā:’mr̥taḥ samabhavat samabhavat || 4 ||
|| śāntipāṭhaḥ ||
ōṁ vāṅmē manasi pratiṣṭhitā manō mē vāci pratiṣṭhitamāvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ śrutaṁ mē mā prahāsīḥ | anēnādhītēnāhōrātrān sandadhāmyr̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu māmavatu vaktāramavatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.