Aitareya Upanishad – aitarēyōpaniṣat


|| śāntipāṭhaḥ ||
ōṁ vāṅmē manasi pratiṣṭhitā manō mē vāci pratiṣṭhitamāvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ śrutaṁ mē mā prahāsīḥ | anēnādhītēnāhōrātrān sandadhāmyr̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu māmavatu vaktāramavatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||

|| atha prathamō:’dhyāyaḥ ||

-|| prathama khaṇḍaḥ ||-

ātmā vā idamēka ēvāgra āsīt | nānyatkiṁcana miṣat | sa īkṣata lōkānnu sr̥jā iti || 1 ||

sa imām̐llōkānasr̥jata | aṁbhō marīcīrmaramāpō:’dō:’mbhaḥ parēṇa divaṁ dyauḥ pratiṣṭhā:’ntarikṣaṁ marīcayaḥ | pr̥thivī marō yā adhastāttā āpaḥ || 2 ||

sa īkṣatēmē nu lōkā lōkapālānnu sr̥jā iti |
sō:’dbhya ēva puruṣaṁ samuddhr̥tyāmūrchayat || 3 ||

tamabhyatapattasyābhitaptasya mukhaṁ nirabhidyata yathā:’ṇḍaṁ mukhādvāgvācō:’gnirnāsikē nirabhidyētāṁ nāsikābhyāṁ prāṇaḥ | prāṇādvāyurakṣiṇī nirabhidyētāmakṣībhyāṁ cakṣuścakṣuṣa
ādityaḥ karṇau nirabhidyētāṁ karṇābhyāṁ śrōtraṁ śrōtrāddiśastvaṅ nirabhidyata tvacō lōmāni lōmabhya ōṣadhivanaspatayō hr̥dayaṁ nirabhidyata hr̥dayānmanō manasaścandramā nābhirnirabhidyata nābhyā apānō:’pānānmr̥tyuḥ śiśnaṁ nirabhidyata śiśnādrētō rētasa āpaḥ || 4 ||

-|| dvitīyaḥ khaṇḍaḥ ||-

tā ētā dēvatāḥ sr̥ṣṭā asminmahatyarṇavē prāpataṁstamaśanāpipāsābhyāmanvavārjat | tā ēnamabruvannāyatanaṁ naḥ prajānīhi yasminpratiṣṭhitā annamadāmēti || 1 ||

tābhyō gāmānayattā abruvanna vai nō:’yamalamiti |
tābhyō:’śvamānayattā abruvanna vai nō:’yamalamiti || 2 ||

tābhyaḥ puruṣamānayattā abruvan sukr̥taṁ batēti puruṣō vāva sukr̥tam | tā abravīdyathā:’:’yatanaṁ praviśatēti || 3 ||

agnirvāgbhūtvā mukhaṁ prāviśadvāyuḥ prāṇō bhūtvā nāsikē prāviśadādityaścakṣurbhūtvā:’kṣiṇī prāviśāddiśaḥ śrōtraṁ bhūtvā karṇau prāviśannōṣadhivanaspatayō lōmāni bhūtvā tvacaṁ prāviśaṁścandramā manō bhūtvā hr̥dayaṁ prāviśanmr̥tyurapānō bhūtvā nābhiṁ prāviśadāpō rētō bhūtvā śiśnaṁ prāviśan || 4 ||

tamaśanāyāpipāsē abrūtāmāvābhyāmabhiprajānīhīti | tē abravīdētāsvēva vāṁ dēvatāsvābhajāmyētāsu bhāginyau karōmīti | tasmādyasyai kasyai ca dēvatāyai havirgr̥hyatē bhāginyāvēvāsyāmaśanāyāpipāsē bhavataḥ || 5 ||

-|| tr̥tīyaḥ khaṇḍaḥ ||-

sa īkṣatēmē nu lōkāśca lōkapālāścānnamēbhyaḥ sr̥jā iti || 1 ||

sō:’pō:’bhyatapattābhyō:’bhitaptābhyō mūrtirajāyata |
yā vai sā mūrtirajāyatānnaṁ vai tat || 2 ||

tadētatsr̥ṣṭaṁ parāṅtyajighāṁsat tadvācājighr̥kṣat tannāśaknōdvācā grahītum |
sa yaddhainadvācā:’grahaiṣyadabhivyāhr̥tya haivānnamatrapsyat || 3 ||

tatprāṇēnājighr̥kṣat tannāśaknōtprāṇēna grahītum |
sa yaddhainatprāṇēnāgrahaiṣyadabhiprāṇya haivānnamatrapsyat || 4 ||

taccakṣuṣājighr̥kṣat tannāśaknōccakṣuṣā grahītum |
sa yaddhainaccakṣuṣā:’grahaiṣyaddr̥ṣṭvā haivānnamatrapsyat || 5 ||

tacchrōtrēṇājighr̥kṣat tannāśaknōcchrōtrēṇa grahītum |
sa yaddhainacchrōtrēṇāgrahaiṣyacchrutvā haivānnamatrapsyat || 6 ||

tattvacājighr̥kṣat tannāśaknōttvacā grahītum |
sa yaddhainattvacā:’grahaiṣyat spr̥ṣṭvā haivānnamatrapsyat || 7 ||

tanmanasājighr̥kṣat tannāśaknōnmanasā grahītum |
sa yaddhainanmanasā:’grahaiṣyaddhyātvā haivānnamatrapsyat || 8 ||

tacchiśnēnājighr̥kṣat tannāśaknōcchiśnēna grahītum |
sa yaddhainacchiśnēnāgrahaiṣyadvisr̥jya haivānnamatrapsyat || 9 ||

tadapānēnājighr̥kṣat tadāvayat | saiṣō:’nnasya grahō yadvāyurannāyurvā ēṣa yadvāyuḥ || 10 ||

sa īkṣata kathaṁ nvidaṁ madr̥tē syāditi sa īkṣata katarēṇa prapadyā iti | sa īkṣata yadi vācā:’bhivyāhr̥taṁ yadi prāṇēnābhiprāṇitaṁ yadi cakṣuṣā dr̥ṣṭaṁ yadi śrōtrēṇa śrutaṁ yadi tvacā spr̥ṣṭaṁ yadi manasā dhyātaṁ yadyapānēnābhyapānitaṁ yadi śiśnēna visr̥ṣṭamatha kō:’hamiti || 11 ||

sa ētamēva sīmānaṁ vidaryaitayā dvārā prāpadyata | saiṣā vidr̥tirnāma dvāstadētannā:’ndanam | tasya traya āvasathāstrayaḥ svapnā ayamāvasathō:’yamāvasathō:’yamāvasatha iti || 12 ||

sa jātō bhūtānyabhivyaikhyat kimihānyaṁ vāvadiṣaditi | sa ētamēva puruṣaṁ brahma tatamamapaśyadidamadarśanamitī 3 || 13 ||

tasmādidandrō nāmēdandrō ha vai nāma tamidandraṁ santamiṁdra | ityācakṣatē parōkṣēṇa parōkṣapriyā iva hi dēvāḥ parōkṣapriyā iva hi dēvāḥ || 14 ||

|| atha dvitīyō:’dhyāyaḥ ||

-|| prathama khaṇḍaḥ ||-

puruṣē ha vā ayamāditō garbhō bhavati | yadētadrētastadētatsarvēbhyō:’ṅgēbhyastējaḥ saṁbhūtamātmanyēvātmānaṁ bibharti tadyadā striyāṁ siñcatyathainajjanayati tadasya prathamaṁ janma || 1 ||

tat striyā ātmabhūyaṁ gacchati yathā svamaṅgaṁ tathā tasmādēnāṁ na hinasti | sā:’syaitamātmānamatra gataṁ bhāvayati || 2 ||

sā bhāvayitrī bhāvayitavyā bhavati taṁ strī garbha bibharti sō:’gra ēva kumāraṁ janmanō:’grē:’dhibhāvayati | sa yatkumāraṁ janmanō:’grē:’dhibhāvayatyātmānamēva tadbhāvayatyēṣaṁ
lōkānāṁ santatyā ēvaṁ santatā hīmē lōkāstadasya dvitīyaṁ janma || 3 ||

sō:’syāyamātmā puṇyēbhyaḥ karmabhyaḥ pratidhīyatē | athāsyāyamitara ātmā kr̥takr̥tyō vayōgataḥ praiti sa itaḥ prayannēva punarjāyatē tadasya tr̥tīyaṁ janma || 4 ||

taduktamr̥ṣiṇā garbhē nu sannanvēṣāmavēdamahaṁ dēvānāṁ janimāni viśvā | śataṁ mā pura āyasīrarakṣannadhaḥ śyēnō javasā niradīyamiti | garbha ēvaitacchayānō vāmadēva ēvamuvāca || 5 ||

sa ēvaṁ vidvānasmāccharīrabhēdādūrdhva utkramyāmuṣmin svargē lōkē sarvān kāmānāptvā:’mr̥taḥ samabhavat samabhavat || 6 ||

|| atha tr̥tīyōdhyāyaḥ ||

-|| prathama khaṇḍaḥ ||-

kō:’yamātmēti vayamupāsmahē kataraḥ sa ātmā yēna vā paśyati yēna vā śr̥ṇōti yēna vā gandhānājighrati yēna vā vācaṁ vyākarōti yēna vā svādu cāsvādu ca vijānāti || 1 ||

yadētaddhr̥dayaṁ manaścaitat | saṁjñānamājñānaṁ vijñānaṁ prajñānaṁ mēdhā dr̥ṣṭirdhr̥tirmatirmanīṣā jūtiḥ smr̥tiḥ saṁkalpaḥ kraturasuḥ kāmō vaśa iti | sarvāṇyēvaitāni prajñānasya nāmadhēyāni bhavanti || 2 ||

ēṣa brahmaiṣa indra ēṣa prajāpatirētē sarvē dēvā imāni ca pañca mahābhūtāni pr̥thivī vāyurākāśa āpō jyōtīṁṣītyētānīmāni ca kṣudramiśrāṇīva | bījānītarāṇi cētarāṇi cāṇḍajāni ca jārujāni ca svēdajāni cōdbhijjāni cāśvā gāvaḥ puruṣā hastinō yatkiṁcēdaṁ prāṇi jaṅgamaṁ ca patatri ca yacca sthāvaraṁ sarvaṁ tatprajñānētraṁ prajñānē pratiṣṭhitaṁ prajñānētrō lōkaḥ prajñā pratiṣṭhā prajñānaṁ brahma || 3 ||

sa ētēna prajñēnātmanāsmāllōkādutkramyāmuṣmin svargē lōkē sarvān kāmānāptvā:’mr̥taḥ samabhavat samabhavat || 4 ||

|| śāntipāṭhaḥ ||
ōṁ vāṅmē manasi pratiṣṭhitā manō mē vāci pratiṣṭhitamāvirāvīrma ēdhi | vēdasya ma āṇīsthaḥ śrutaṁ mē mā prahāsīḥ | anēnādhītēnāhōrātrān sandadhāmyr̥taṁ vadiṣyāmi | satyaṁ vadiṣyāmi | tanmāmavatu | tadvaktāramavatu | avatu māmavatu vaktāramavatu vaktāram | ōṁ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed