Surya Upanishad – sūryopaniṣat


oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ | sthi̱rairaṅgai̎stuṣṭu̱vāgṃ sa̍sta̱nūbhi̍: | vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: | sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ | sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ | sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ | sva̱sti no̱ bṛha̱spati̍rdadhātu ||
oṃ śānti̱: śānti̱: śānti̍: ||

oṃ atha sūryātharvāṅgirasaṃ vyā̎khyāsyā̱maḥ | brahmā ṛ̱ṣiḥ | gāya̍trī cha̱ndaḥ | ādi̍tyo de̱vatā | haṃsa̍: so̱’hamagninārāyaṇa yu̍ktaṃ bī̱jam | hṛlle̍khā śa̱ktiḥ | viyadādisargasaṃyu̍ktaṃ kī̱lakam | caturvidhapuruṣārtha siddhyarthe vi̍niyo̱gaḥ |

ṣaṭsvarārūḍhe̍na bīje̱na ṣaḍa̍ṅgaṃ ra̱ktāmbu̍jasaṃsthi̱taṃ saptāśva̍rathi̱naṃ hira̍ṇyava̱rṇaṃ ca̍turbhu̱jaṃ padmadvayā’bhayavara̍daha̱staṃ kālacakra̍praṇetā̱raṃ śrīsūryanārāya̱ṇaṃ ya e̍vaṃ ve̱da sa vai brā̎hma̱ṇaḥ |

oṃ bhūrbhuva̱: suva̍: | tatsa̍vi̱turvare̎ṇya̱ṃ bhargo̍ de̱vasya̍ dhīmahi | dhiyo̱ yo na̍: praco̱dayā̎t | sūrya̍ ā̱tmā jaga̍tasta̱sthuṣa̍śca | sūryā̱dvai khalvi̱māni̱ bhūtā̍ni̱ jāya̍nte | sūryā̎dya̱jñaḥ parjanyo̎’nnamā̱tmā |

nama̍ste āditya | tvame̱va pra̱tyakṣa̱ṃ karma̍ kartāsi | tvame̱va pra̱tyakṣa̱ṃ brahmā̎si | tvame̱va pra̱tyakṣa̱ṃ viṣṇu̍rasi | tvame̱va pra̱tyakṣa̱ṃ rudro̎si | tvame̱va pra̱tyakṣa̱mṛga̍si | tvame̱va pra̱tyakṣa̱ṃ yaju̍rasi | tvame̱va pra̱tyakṣa̱ṃ sāmā̍si | tvame̱va pra̱tyakṣa̱matha̍rvāsi | tvame̱va sarva̍ṃ chando̱’si | ā̱di̱tyādvā̍yurjā̱yate | ā̱di̱tyādbhū̍mirjā̱yate | ā̱di̱tyādāpo̍ jāya̱nte | ā̱di̱tyājjyoti̍rjāya̱te |
ā̱di̱tyādvyoma diśo̍ jāya̱nte |

ā̱di̱tyādde̍vā jāya̱nte | ā̱di̱tyādve̍dā jāya̱nte | ā̱di̱tyo vā e̱ṣa e̱tanma̱ṇḍala̱ṃ tapa̍ti | a̱sāvā̍di̱tyo bra̱hmā | ā̱di̱tyo’ntaḥkaraṇa manobuddhi cittā̍haṅkā̱rāḥ | ā̱di̱tyo vai vyānaḥ samānodāno’pā̍naḥ prā̱ṇaḥ |
ā̱di̱tyo vai śrotra tvak cakṣūrasa̍naghrā̱ṇāḥ | ā̱di̱tyo vai vākpāṇipādapā̍yūpa̱sthāḥ | ā̱di̱tyo vai śabdasparśarūpara̍saga̱ndhāḥ | ā̱di̱tyo vai vacanādānāgamana visa̍rgāna̱ndāḥ | ānandamayo vijñānamayo vijñānaghana̍ ādi̱tyaḥ | namo mitrāya bhānave mṛtyo̎rmā pā̱hi | bhrājiṣṇave viśvaheta̍ve na̱maḥ |

sūryādbhavanti̍ bhūtā̱ni sūryeṇa pāli̍tāni̱ tu | sūrye layaṃ prā̎pnuva̱nti yaḥ sūryaḥ so’ha̍meva̱ ca | cakṣu̍rno de̱vaḥ sa̍vi̱tā cakṣu̍rna u̱ta pa̱rvata̍: | cakṣu̍rdhā̱tā da̍dhātu naḥ |

ā̱di̱tyāya̍ vi̱dmahe̍ sahasrakira̱ṇāya̍ dhīmahi | tanna̍: sūryaḥ praco̱dayā̎t |

sa̱vi̱tā pa̱ścāttā̎t savi̱tā pu̱rastā̎t savi̱totta̱rāttā̎t savi̱tā’dha̱rāttā̎t savi̱tā na̍: suvatu sa̱rvatā̎tigṃ savi̱tā no̎ rāsatāṃ dīrgha̱māyu̍: |

omityekākṣa̍raṃ bra̱hma | ghṛṇi̱riti̱ dve a̱kṣare̎ | sūrya̱ ityakṣa̍radva̱yam | ā̱di̱tya iti̱ trīṇyakṣa̍rāṇi | etasyaiva sūryasyāṣṭākṣa̍ro ma̱nuḥ |

yaḥ sadāharaha̍rjapa̱ti sa vai brāhma̍ṇo bha̱vati sa vai brāhma̍ṇo bha̱vati | sūryābhimu̍kho ja̱ptvā mahāvyādhi bhayā̎t pramu̱cyate | ala̍kṣmīrna̱śyati | abhakṣya bhakṣaṇāt pū̍to bha̱vati | agamyāgamanāt pū̍to bha̱vati | patita saṃbhāṣaṇāt pū̍to bha̱vati | asat saṃbhāṣaṇāt pū̍to bha̱vati | asat saṃbhāṣaṇātpū̍to bha̱vati |

madhyāhne sūryābhi̍mukhaḥ pa̱ṭhet | sadyotpannapañcamahāpātakā̎t pramu̱cyate | saiṣā sāvi̍trīṃ vi̱dyāṃ na kiñcidapi na kasmaici̍t praśa̱ṃsayet | ya e̱tāṃ mahābhāgaḥ prā̍taḥ pa̱ṭhati sa bhāgya̍vān jā̱yate pa̍śūnvi̱ndati | vedā̎rthaṃ la̱bhate | trikālame̍tajja̱ptvā kratuśataphalama̍vāpno̱ti | hastādi̍tye ja̱pati sa mahāmṛ̍tyuṃ ta̱rati sa mahāmṛ̍tyuṃ ta̱rati ya e̍vaṃ ve̱da | ityu̍pa̱niṣa̍t |

oṃ bha̱draṃ karṇe̍bhiḥ śṛṇu̱yāma̍ devāḥ | bha̱draṃ pa̍śyemā̱kṣabhi̱ryaja̍trāḥ | sthi̱rairaṅgai̎stuṣṭu̱vāgṃ sa̍sta̱nūbhi̍: | vyaśe̍ma de̱vahi̍ta̱ṃ yadāyu̍: | sva̱sti na̱ indro̍ vṛ̱ddhaśra̍vāḥ | sva̱sti na̍: pū̱ṣā vi̱śvave̍dāḥ | sva̱sti na̱stārkṣyo̱ ari̍ṣṭanemiḥ | sva̱sti no̱ bṛha̱spati̍rdadhātu ||

oṃ śānti̱: śānti̱: śānti̍: ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed