Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī vasiṣṭha uvāca |
atha varṣasahasrēṇa tāṁ pitāmaha āyayau |
dāruṇaṁ hi tapaḥ siddhyai viṣāgnirapi śītalaḥ || 1 ||
manasaiva praṇamyainaṁ sā tathaiva sthitā satī |
kō varaḥ kṣucchamāyā:’lamiti cintānvitā:’bhavat || 2 ||
ā smr̥taṁ prārthayiṣyē:’haṁ varamēkamimaṁ vibhum |
anāyasī cāyasī ca syāmahaṁ jīvasūcikā || 3 ||
asyōktyā dvividhā sūcirbhūtvā lakṣyā viśāmyaham |
prāṇināṁ saha sarvēṣāṁ hr̥dayaṁ surabhiryathā || 4 ||
yathābhimatamētēna grasēyaṁ sakalaṁ jagat |
kramēṇa kṣudvināśāya kṣudvināśaḥ paraṁ sukham || 5 ||
iti sañcintayantīṁ tāmuvāca kamalālayaḥ |
anyādr̥śyāstathā dr̥ṣṭvā stanitābhraravōpamam || 6 ||
brahmōvāca |
putri karkaṭikē rakṣaḥkulaśailābhramālikē |
uttiṣṭha tvaṁ tu tuṣṭō:’smi gr̥hāṇābhimataṁ varam || 7 ||
karkaṭyuvāca |
bhagavan bhūtabhavyēśa syāmahaṁ jīvasūcikā |
anāyasī cāyasī ca vidhē:’rpayasi cēdvaram || 8 ||
śrīvasiṣṭha uvāca |
ēvamastviti tāmuktvā punarāha pitāmahaḥ |
sūcikā sōpasargā tvaṁ bhaviṣyasi viṣūcikā || 9 ||
sūkṣmayā māyayā sarvalōkahiṁsāṁ kariṣyasi |
durbhōjanā durāraṁbhā mūrkhā duḥsthitayaśca yē || 10 ||
durdēśavāsinō duṣṭāstēṣāṁ hiṁsāṁ kariṣyasi |
praviśyā:’:’hr̥dayaṁ prāṇaiḥ padmaplīhādi bādhanāt || 11 ||
vātalēkhātmikā vyādhirbhaviṣyasi viṣūcikā |
saguṇaṁ viguṇaṁ caiva janamāsādayiṣyasi || 12 ||
guṇānvitacikitsārthaṁ mantrō:’yaṁ tu mayōcyatē |
brahmōvāca |
himadrēruttarē pārśvē karkaṭī nāma rākṣasī || 13 ||
viṣūcikā:’bhidhānā sā nāmnāpyanyāyabādhikā |
tasyā mantraḥ |
ōṁ hrīṁ hrāṁ rīṁ rāṁ viṣṇuśaktayē namaḥ |
ōṁ namō bhagavati viṣṇuśaktimēnāṁ ōṁ hara hara naya naya paca paca matha matha
utsādaya utsādaya dūrē kuru svāhā himavantaṁ gaccha jīva saḥ saḥ saḥ candramaṇḍala gatō:’si svāhā |
iti mantrī mahāmantraṁ nyasya vāmakarōdarē |
mārjayēdāturākāraṁ tēna hastēna samyutaḥ || 14 ||
himaśailābhimukhyēna vidrutāṁ tāṁ vicintayēt |
karkaṭī karkaśākrandāṁ mantramudgaramarditām || 15 ||
āturaṁ cintayēccandrē rasāyanahr̥disthitam |
ajarāmaraṇaṁ yuktaṁ muktaṁ sarvādhivibhramaiḥ || 16 ||
sādhakō hi śucirbhūtvā svācāntaḥ susamāhitaḥ |
kramēṇānēna sakalāṁ prōcchinatti viṣūcikām || 17 ||
iti gaganagatastrilōkanāthaḥ
gaganagasiddhagr̥hīta siddhamantraḥ |
gata upagataśakravandyamānō
nijapuramakṣayamāyamujjvalaśrīḥ || 18 ||
ityārṣē śrīvāsiṣṭhamahārāmāyaṇē vālmīkīyē utpattiprakaraṇē viṣūcikāmantra kathanaṁ nāma ēkōnasaptatitamassargaḥ ||
śrī dhanvantarī mahāmantram >>
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.