Visuchika Nivarana Mantra (Yoga Vasistham) – viṣūcikā mantra kathanam (yōgavāsiṣṭham)


śrī vasiṣṭha uvāca |
atha varṣasahasrēṇa tāṁ pitāmaha āyayau |
dāruṇaṁ hi tapaḥ siddhyai viṣāgnirapi śītalaḥ || 1 ||

manasaiva praṇamyainaṁ sā tathaiva sthitā satī |
kō varaḥ kṣucchamāyā:’lamiti cintānvitā:’bhavat || 2 ||

ā smr̥taṁ prārthayiṣyē:’haṁ varamēkamimaṁ vibhum |
anāyasī cāyasī ca syāmahaṁ jīvasūcikā || 3 ||

asyōktyā dvividhā sūcirbhūtvā lakṣyā viśāmyaham |
prāṇināṁ saha sarvēṣāṁ hr̥dayaṁ surabhiryathā || 4 ||

yathābhimatamētēna grasēyaṁ sakalaṁ jagat |
kramēṇa kṣudvināśāya kṣudvināśaḥ paraṁ sukham || 5 ||

iti sañcintayantīṁ tāmuvāca kamalālayaḥ |
anyādr̥śyāstathā dr̥ṣṭvā stanitābhraravōpamam || 6 ||

brahmōvāca |
putri karkaṭikē rakṣaḥkulaśailābhramālikē |
uttiṣṭha tvaṁ tu tuṣṭō:’smi gr̥hāṇābhimataṁ varam || 7 ||

karkaṭyuvāca |
bhagavan bhūtabhavyēśa syāmahaṁ jīvasūcikā |
anāyasī cāyasī ca vidhē:’rpayasi cēdvaram || 8 ||

śrīvasiṣṭha uvāca |
ēvamastviti tāmuktvā punarāha pitāmahaḥ |
sūcikā sōpasargā tvaṁ bhaviṣyasi viṣūcikā || 9 ||

sūkṣmayā māyayā sarvalōkahiṁsāṁ kariṣyasi |
durbhōjanā durāraṁbhā mūrkhā duḥsthitayaśca yē || 10 ||

durdēśavāsinō duṣṭāstēṣāṁ hiṁsāṁ kariṣyasi |
praviśyā:’:’hr̥dayaṁ prāṇaiḥ padmaplīhādi bādhanāt || 11 ||

vātalēkhātmikā vyādhirbhaviṣyasi viṣūcikā |
saguṇaṁ viguṇaṁ caiva janamāsādayiṣyasi || 12 ||

guṇānvitacikitsārthaṁ mantrō:’yaṁ tu mayōcyatē |

brahmōvāca |
himadrēruttarē pārśvē karkaṭī nāma rākṣasī || 13 ||

viṣūcikā:’bhidhānā sā nāmnāpyanyāyabādhikā |

tasyā mantraḥ |
ōṁ hrīṁ hrāṁ rīṁ rāṁ viṣṇuśaktayē namaḥ |
ōṁ namō bhagavati viṣṇuśaktimēnāṁ ōṁ hara hara naya naya paca paca matha matha
utsādaya utsādaya dūrē kuru svāhā himavantaṁ gaccha jīva saḥ saḥ saḥ candramaṇḍala gatō:’si svāhā |

iti mantrī mahāmantraṁ nyasya vāmakarōdarē |
mārjayēdāturākāraṁ tēna hastēna samyutaḥ || 14 ||

himaśailābhimukhyēna vidrutāṁ tāṁ vicintayēt |
karkaṭī karkaśākrandāṁ mantramudgaramarditām || 15 ||

āturaṁ cintayēccandrē rasāyanahr̥disthitam |
ajarāmaraṇaṁ yuktaṁ muktaṁ sarvādhivibhramaiḥ || 16 ||

sādhakō hi śucirbhūtvā svācāntaḥ susamāhitaḥ |
kramēṇānēna sakalāṁ prōcchinatti viṣūcikām || 17 ||

iti gaganagatastrilōkanāthaḥ
gaganagasiddhagr̥hīta siddhamantraḥ |
gata upagataśakravandyamānō
nijapuramakṣayamāyamujjvalaśrīḥ || 18 ||

ityārṣē śrīvāsiṣṭhamahārāmāyaṇē vālmīkīyē utpattiprakaraṇē viṣūcikāmantra kathanaṁ nāma ēkōnasaptatitamassargaḥ ||

śrī dhanvantarī mahāmantram >>


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed