Katopanishad – kaṭhōpaniṣat


ōṁ saha nāvavatu | saha nau bhunaktu | sahavīryaṁ karavāvahai | tējasvi nāvadhītamastu | mā vidviṣāvahai |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||

|| atha prathamādhyāyē prathamāvallī ||

ōṁ uśan ha vai vājaśravasaḥ sarvavēdasaṁ dadau |
tasya ha nacikētā nāma putra āsa || 1 ||

tam̐ ha kumāram̐ santaṁ dakṣiṇāsu nīyamānāsu śraddhāvivēśa sō:’manyata || 2 ||

pītōdakā jagdhatr̥ṇā dugdhadōhā nirindriyāḥ |
anandā nāma tē lōkāstān sa gacchati tā dadat || 3 ||

sa hōvāca pitaraṁ tata kasmai māṁ dāsyasīti |
dvitīyaṁ tr̥tīyaṁ tam̐ hōvāca mr̥tyavē tvā dadāmīti || 4 ||

bahūnāmēmi prathamō bahūnāmēmi madhyamaḥ |
kim̐ svidyamasya kartavyaṁ yanmayā:’dya kariṣyati || 5 ||

anupaśya yathā pūrvē pratipaśya tathā:’parē |
sasyamiva martyaḥ pacyatē sasyamivājāyatē punaḥ || 6 ||

vaiśvānaraḥ praviśatyatithirbrāhmaṇō gr̥hān |
tasyaitām̐ śāntiṁ kurvanti hara vaivasvatōdakam || 7 ||

āśāpratīkṣē saṁgatam̐ sūnr̥tāṁ
cēṣṭāpūrtē putrapaśūm̐śca sarvān |
ētadvr̥ṅktē puruṣasyālpamēdhasō
yasyānaśnanvasati brāhmaṇō gr̥hē || 8 ||

tisrō rātrīryadavātsīrgr̥hē mē-
-:’naśnan brahmannatithirnamasyaḥ |
namastē:’stu brahman svasti mē:’stu
tasmātprati trīnvarānvr̥ṇīṣva || 9 ||

śāntasaṁkalpaḥ sumanā yathā syā-
-dvītamanyurgautamō mā:’bhi mr̥tyō |
tvatprasr̥ṣṭaṁ mā:’bhivadētpratīta
ētat trayāṇāṁ prathamaṁ varaṁ vr̥ṇē || 10 ||

yathā purastādbhavitā pratīta
auddālakirāruṇirmatprasr̥ṣṭaḥ |
sukham̐ rātrīḥ śayitā vītamanyu-
-stvāṁ dadr̥śivānmr̥tyumukhāt pramuktam || 11 ||

svargē lōkē na bhayaṁ kiṁcanāsti
na tatra tvaṁ na jarayā bibhēti |
ubhē tīrtvā:’śanāyāpipāsē
śōkātigō mōdatē svargalōkē || 12 ||

sa tvamagnim̐ svargyamadhyēṣi mr̥tyō
prabrūhi tvam̐ śraddadhānāya mahyam |
svargalōkā amr̥tatvaṁ bhajanta
ētaddvitīyēna vr̥ṇē varēṇa || 13 ||

pra tē bravīmi tadu mē nibōdha
svargyamagniṁ nacikētaḥ prajānan |
anantalōkāptimathō pratiṣṭhāṁ
viddhi tvamētannihitaṁ guhāyām || 14 ||

lōkādimagniṁ tamuvāca tasmai
yā iṣṭakā yāvatīrvā yathā vā |
sa cāpi tatpratyavadadyathōkta-
-mathāsya mr̥tyuḥ punarēvāha tuṣṭaḥ || 15 ||

tamabravīt prīyamāṇō mahātmā
varaṁ tavēhādya dadāmi bhūyaḥ |
tavaiva nāmnā bhavitā:’yamagniḥ
sr̥ṁkāṁ cēmāmanēkarūpāṁ gr̥hāṇa || 16 ||

triṇācikētastribhirētya sandhiṁ
trikarmakr̥ttarati janmamr̥tyū |
brahmajajñaṁ dēvamīḍyaṁ viditvā
nicāyyēmām̐ śāntimatyantamēti || 17 ||

triṇācikētastrayamētadviditvā
ya ēvaṁ vidvām̐ścinutē nācikētam |
sa mr̥tyupāśān purataḥ praṇōdya
śōkātigō mōdatē svargalōkē || 18 ||

ēṣa tē:’gnirnacikētaḥ svargyō
yamavr̥ṇīthā dvitīyēna varēṇa |
ētamagniṁ tavaiva pravakṣyanti janāsa-
-str̥tīyaṁ varaṁ nacikētō vr̥ṇīṣva || 19 ||

yēyaṁ prētē vicikitsā manuṣyē-
-:’stītyēkē nāyamastīti caikē |
ētadvidyāmanuśiṣṭastvayā:’haṁ
varāṇāmēṣa varastr̥tīyaḥ || 20 ||

dēvairatrāpi vicikitsitaṁ purā
na hi suvijñēyamaṇurēṣa dharmaḥ |
anyaṁ varaṁ nacikētō vr̥ṇīṣva
mā mōparōtsīrati mā sr̥jainam || 21 ||

dēvairatrāpi vicikitsitaṁ kila
tvaṁ ca mr̥tyō yanna sujñēyamāttha |
vaktā cāsya tvādr̥ganyō na labhyō
nānyō varastulya ētasya kaścit || 22 ||

śatāyuṣaḥ putrapautrānvr̥ṇīṣva
bahūnpaśūn hastihiraṇyamaśvān |
bhūmērmahadāyatanaṁ vr̥ṇīṣva
svayaṁ ca jīva śaradō yāvadicchasi || 23 ||

ētattulyaṁ yadi manyasē varaṁ
vr̥ṇīṣva vittaṁ cirajīvikāṁ ca |
mahābhūmau nacikētastvamēdhi
kāmānāṁ tvā kāmabhājaṁ karōmi || 24 ||

yē yē kāmā durlabhā martyalōkē
sarvān kāmām̐śchandataḥ prārthayasva |
imā rāmāḥ sarathāḥ satūryā
na hīdr̥śā lambhanīyā manuṣyaiḥ |
ābhirmatprattābhiḥ paricārayasva
nacikētō maraṇaṁ mā:’nuprākṣīḥ || 25 ||

śvōbhāvā martyasya yadantakaitat
sarvēṁdriyāṇāṁ jarayanti tējaḥ |
api sarvaṁ jīvitamalpamēva
tavaiva vāhāstava nr̥tyagītē || 26 ||

na vittēna tarpaṇīyō manuṣyō
lapsyāmahē vittamadrākṣma cēttvā |
jīviṣyāmō yāvadīśiṣyasi tvaṁ
varastu mē varaṇīyaḥ sa ēva || 27 ||

ajīryatāmamr̥tānāmupētya
jīryanmartyaḥ kvadhaḥsthaḥ prajānan |
abhidhyāyan varṇaratipramōdān
atidīrghē jīvitē kō ramēta || 28 ||

yasminnidaṁ vicikitsanti mr̥tyō
yatsāmparāyē mahati brūhi nastat |
yō:’yaṁ varō gūḍhamanupraviṣṭō
nānyaṁ tasmānnacikētā vr̥ṇītē || 29 ||

|| atha dvitīyā vallī ||
anyacchrēyō:’nyadutaiva prēya-
-stē ubhē nānārthē puruṣam̐ sinītaḥ |
tayōḥ śrēya ādadānasya sādhu
bhavati hīyatē:’rthādya u prēyō vr̥ṇītē || 1 ||

śrēyaśca prēyaśca manuṣyamēta-
-stau samparītya vivinakti dhīraḥ |
śrēyō hi dhīrō:’bhi prēyasō vr̥ṇītē
prēyō mandō yōgakṣēmādvr̥ṇītē || 2 ||

sa tvaṁ priyānpriyarūpām̐śca kāmā-
-nabhidhyāyannacikētō:’tyasrākṣīḥ |
naitāṁ sr̥ṅkāṁ vittamayīmavāptō
yasyāṁ majjanti bahavō manuṣyāḥ || 3 ||

dūramētē viparītē viṣūcī
avidyā yā ca vidyēti jñātā |
vidyābhīpsinaṁ nacikētasaṁ manyē
na tvā kāmā bahavō:’lōlupanta || 4 ||

avidyāyāmantarē vartamānāḥ
svayaṁ dhīrāḥ paṇḍitaṁ manyamānāḥ |
dandramyamāṇāḥ pariyanti mūḍhā
andhēnaiva nīyamānā yathāndhāḥ || 5 ||

na sāmparāyaḥ pratibhāti bālaṁ
pramādyantaṁ vittamōhēna mūḍham |
ayaṁ lōkō nāsti para iti mānī
punaḥ punarvaśamāpadyatē mē || 6 ||

śravaṇāyāpi bahubhiryō na labhyaḥ
śr̥ṇvantō:’pi bahavō yaṁ na vidyuḥ |
āścaryō vaktā kuśalō:’sya labdhā-
-ścaryō jñātā kuśalānuśiṣṭaḥ || 7 ||

na narēṇāvarēṇa prōkta ēṣa
suvijñēyō bahudhā cintyamānaḥ |
ananyaprōktē gatiratra nāsti
aṇīyān hyatarkyamaṇupramāṇāt || 8 ||

naiṣā tarkēṇa matirāpanēyā
prōktānyēnaiva sujñānāya prēṣṭha |
yāṁ tvamāpaḥ satyadhr̥tirbatāsi
tvādr̥ṅnō bhūyānnacikētaḥ praṣṭā || 9 ||

jānāmyaham̐ śēvadhirityanityaṁ
na hyadhruvaiḥ prāpyatē hi dhruvaṁ tat |
tatō mayā nācikētaścitō:’gni-
-ranityairdravyaiḥ prāptavānasmi nityam || 10 ||

kāmasyāptiṁ jagataḥ pratiṣṭhāṁ
kratōrānantyamabhayasya pāram |
stōmamahadurugāyaṁ pratiṣṭhāṁ dr̥ṣṭvā
dhr̥tyā dhīrō nacikētō:’tyasrākṣīḥ || 11 ||

taṁ durdarśaṁ gūḍhamanupraviṣṭaṁ
guhāhitaṁ gahvarēṣṭhaṁ purāṇam |
adhyātmayōgādhigamēna dēvaṁ
matvā dhīrō harṣaśōkau jahāti || 12 ||

ētacchrutvā samparigr̥hya martyaḥ
pravr̥hya dharmyamaṇumētamāpya |
sa mōdatē mōdanīyam̐ hi labdhvā
vivr̥tam̐ sadma nacikētasaṁ manyē || 13 ||

anyatra dharmādanyatrādharmā-
-danyatrāsmātkr̥tākr̥tāt |
anyatra bhūtācca bhavyācca
yattatpaśyasi tadvada || 14 ||

sarvē vēdā yatpadamāmananti
tapāgṁsi sarvāṇi ca yadvadanti |
yadicchantō brahmacaryaṁ caranti
tattē padagṁ saṁgrahēṇa bravīmyōmityētat || 15 ||

ētaddhyēvākṣaraṁ brahma ētaddhyēvākṣaraṁ param |
ētaddhyēvākṣaraṁ jñātvā yō yadicchati tasya tat || 16 ||

ētadālaṁbanam̐ śrēṣṭhamētadālaṁbanaṁ param |
ētadālaṁbanaṁ jñātvā brahmalōkē mahīyatē || 17 ||

na jāyatē mriyatē vā vipaści-
-nnāyaṁ kutaścinna babhūva kaścit |
ajō nityaḥ śāśvatō:’yaṁ purāṇō
na hanyatē hanyamānē śarīrē || 18 ||

hantā cēnmanyatē hantum̐ hataścēnmanyatē hatam |
ubhau tau na vijānītō nāyam̐ hanti na hanyatē || 19 ||

aṇōraṇīyānmahatō mahīyā-
-nātmā:’sya jantōrnihitō guhāyām |
tamakratuḥ paśyati vītaśōkō
dhātuprasādānmahimānamātmanaḥ || 20 ||

āsīnō dūraṁ vrajati śayānō yāti sarvataḥ |
kastaṁ madāmadaṁ dēvaṁ madanyō jñātumarhati || 21 ||

aśarīram̐ śarīrēṣvanavasthēṣvavasthitam |
mahāntaṁ vibhumātmānaṁ matvā dhīrō na śōcati || 22 ||

nāyamātmā pravacanēna labhyō
na mēdhayā na bahunā śrutēna |
yamēvaiṣa vr̥ṇutē tēna labhya-
-stasyaiṣa ātmā vivr̥ṇutē tanūgṁ svām || 23 ||

nāviratō duścaritānnāśāntō nāsamāhitaḥ |
nāśāntamānasō vā:’pi prajñānēnainamāpnuyāt || 24 ||

yasya brahma ca kṣatraṁ cōbhē bhavata ōdanaḥ |
mr̥tyuryasyōpasēcanaṁ ka itthā vēda yatra saḥ || 25 ||

|| atha tr̥tīyā vallī ||

r̥taṁ pibantau sukr̥tasya lōkē
guhāṁ praviṣṭau paramē parārdhē |
chāyātapau brahmavidō vadanti
pañcāgnayō yē ca triṇācikētāḥ || 1 ||

yaḥ sēturījānānāmakṣaraṁ brahma yat param |
abhayaṁ titīrṣatāṁ pāraṁ nācikētam̐ śakēmahi || 2 ||

ātmānam̐ rathinaṁ viddhi śarīram̐ rathamēva tu |
buddhiṁ tu sārathiṁ viddhi manaḥ pragrahamēva ca || 3 ||

indriyāṇi hayānāhurviṣayām̐ stēṣu gōcarān |
ātmēndriyamanōyuktaṁ bhōktētyāhurmanīṣiṇaḥ || 4 ||

yastvavijñānavānbhavatyayuktēna manasā sadā |
tasyēndriyāṇyavaśyāni duṣṭāśvā iva sārathēḥ || 5 ||

yastu vijñānavānbhavati yuktēna manasā sadā |
tasyēndriyāṇi vaśyāni sadaśvā iva sārathēḥ || 6 ||

yastvavijñānavānbhavatyamanaskaḥ sadā:’śuciḥ |
na sa tatpadamāpnōti saṁsāraṁ cādhigacchati || 7 ||

yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ |
sa tu tatpadamāpnōti yasmādbhūyō na jāyatē || 8 ||

vijñānasārathiryastu manaḥ pragrahavānnaraḥ |
sō:’dhvanaḥ pāramāpnōti tadviṣṇōḥ paramaṁ padam || 9 ||

indriyēbhyaḥ parā hyarthā arthēbhyaśca paraṁ manaḥ |
manasastu parā buddhirbuddhērātmā mahānparaḥ || 10 ||

mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ |
puruṣānna paraṁ kiṁcitsā kāṣṭhā sā parā gatiḥ || 11 ||

ēṣa sarvēṣu bhūtēṣu gūḍhōtmā na prakāśatē |
dr̥śyatē tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ || 12 ||

yacchēdvāṅmanasī prājñastadyacchējjñāna ātmani |
jñānamātmani mahati niyacchēttadyacchēcchānta ātmani || 13 ||

uttiṣṭhata jāgrata prāpya varānnibōdhata |
kṣurasya dhārā niśitā duratyayā
durgaṁ pathastatkavayō vadanti || 14 ||

aśabdamasparśamarūpamavyayaṁ
tathā:’rasaṁ nityamagandhavacca yat |
anādyanantaṁ mahataḥ paraṁ dhruvaṁ
nicāyya tanmr̥tyumukhāt pramucyatē || 15 ||

nācikētamupākhyānaṁ mr̥tyuprōktam̐ sanātanam |
uktvā śrutvā ca mēdhāvī brahmalōkē mahīyatē || 16 ||

ya imaṁ paramaṁ guhyaṁ śrāvayēdbrahmasaṁsadi |
prayataḥ śrāddhakālē vā tadānantyāya kalpatē |
tadānantyāya kalpata iti || 17 ||

|| atha dvitīyō:’dhyāyaḥ ||

-|| prathamā vallī ||-

parāñci khāni vyatr̥ṇatsvayaṁbhū-
-stasmātparāṅpaśyati nāntarātman |
kaściddhīraḥ pratyagātmānamaikṣa-
-dāvr̥ttacakṣuramr̥tatvamicchan || 1 ||

parācaḥ kāmānanuyanti bālā-
-stē mr̥tyōryanti vitatasya pāśam |
atha dhīrā amr̥tatvaṁ viditvā
dhruvamadhruvēṣviha na prārthayantē || 2 ||

yēna rūpaṁ rasaṁ gandhaṁ śabdān sparśāgṁśca maithunān |
ētēnaiva vijānāti kimatra pariśiṣyatē | ētadvai tat || 3 ||

svapnāntaṁ jāgaritāntaṁ cōbhau yēnānupaśyati |
mahāntaṁ vibhumātmānaṁ matvā dhīrō na śōcati || 4 ||

ya imaṁ madhvadaṁ vēda ātmānaṁ jīvamantikāt |
īśānaṁ bhūtabhavyasya na tatō vijugupsatē | ētadvai tat || 5 ||

yaḥ pūrvaṁ tapasō jātamadbhyaḥ pūrvamajāyata |
guhāṁ praviśya tiṣṭhantaṁ yō bhūtēbhirvyapaśyatē | ētadvai tat || 6 ||

yā prāṇēna saṁbhavatyaditirdēvatāmayī |
guhāṁ praviśya tiṣṭhantīṁ yā bhūtēbhirvyajāyata | ētadvai tat || 7 ||

araṇyōrnihitō jātavēdā garbha iva subhr̥tō garbhiṇībhiḥ |
divē divē īḍyō jāgr̥vadbhirhaviṣmadbhirmanuṣyēbhiragniḥ | ētadvai tat || 8 ||

yataścōdēti sūryō:’staṁ yatra ca gacchati |
taṁ dēvāḥ sarvē:’rpitāstadu nātyēti kaścana | ētadvai tat || 9 ||

yadēvēha tadamutra yadamutra tadanviha |
mr̥tyōḥ sa mr̥tyumāpnōti ya iha nānēva paśyati || 10 ||

manasaivēdamāptavyaṁ nēha nānā:’sti kiṁcana |
mr̥tyōḥ sa mr̥tyuṁ gacchati ya iha nānēva paśyati || 11 ||

aṅguṣṭhamātraḥ puruṣō madhya ātmani tiṣṭhati |
īśānō bhūtabhavyasya na tatō vijugupsatē | ētadvai tat || 12 ||

aṅguṣṭhamātraḥ puruṣō jyōtirivādhūmakaḥ |
īśānō bhūtabhavyasya sa ēvādya sa u śvaḥ | ētadvai tat || 13 ||

yathōdakaṁ durgē vr̥ṣṭaṁ parvatēṣu vidhāvati |
ēvaṁ dharmān pr̥thak paśyaṁstānēvānuvidhāvati || 14 ||

yathōdakaṁ śuddhē śuddhamāsiktaṁ tādr̥gēva bhavati |
ēvaṁ munērvijānata ātmā bhavati gautama || 15 ||

|| atha dvitīyā vallī ||

puramēkādaśadvāramajasyāvakracētasaḥ |
anuṣṭhāya na śōcati vimuktaśca vimucyatē | ētadvai tat || 1 ||

ham̐saḥ śuciṣadvasurantarikṣasa-
-ddhōtā vēdiṣadatithirdurōṇasat |
nr̥ṣadvarasadr̥tasadvyōmasa-
-dabjā gōjā r̥tajā adrijā r̥taṁ br̥hat || 2 ||

ūrdhvaṁ prāṇamunnayatyapānaṁ pratyagasyati |
madhyē vāmanamāsīnaṁ viśvē dēvā upāsatē || 3 ||

asya visraṁsamānasya śarīrasthasya dēhinaḥ |
dēhādvimucyamānasya kimatra pariśiṣyatē | ētadvai tat || 4 ||

na prāṇēna nāpānēna martyō jīvati kaścana |
itarēṇa tu jīvanti yasminnētāvupāśritau || 5 ||

hanta ta idaṁ pravakṣyāmi guhyaṁ brahma sanātanam |
yathā ca maraṇaṁ prāpya ātmā bhavati gautama || 6 ||

yōnimanyē prapadyantē śarīratvāya dēhinaḥ |
sthāṇumanyē:’nusaṁyanti yathākarma yathāśrutam || 7 ||

ya ēṣa suptēṣu jāgarti kāmaṁ kāmaṁ puruṣō nirmimāṇaḥ |
tadēva śukraṁ tadbrahma tadēvāmr̥tamucyatē |
tasmim̐llōkāḥ śritāḥ sarvē tadu nātyēti kaścana | ētadvai tat || 8 ||

agniryathaikō bhuvanaṁ praviṣṭō
rūpaṁ rūpaṁ pratirūpō babhūva |
ēkastathā sarvabhūtāntarātmā
rūpaṁ rūpaṁ pratirūpō bahiśca || 9 ||

vāyuryathaikō bhuvanaṁ praviṣṭō
rūpaṁ rūpaṁ pratirūpō babhūva |
ēkastathā sarvabhūtāntarātmā
rūpaṁ rūpaṁ pratirūpō bahiśca || 10 ||

sūryō yathā sarvalōkasya cakṣu-
-rna lipyatē cākṣuṣairbāhyadōṣaiḥ |
ēkastathā sarvabhūtāntarātmā
na lipyatē lōkaduḥkhēna bāhyaḥ || 11 ||

ēkō vaśī sarvabhūtāntarātmā
ēkaṁ rūpaṁ bahudhā yaḥ karōti |
tamātmasthaṁ yē:’nupaśyanti dhīrā-
-stēṣāṁ sukhaṁ śāśvataṁ nētarēṣām || 12 ||

nityō:’nityānāṁ cētanaścētanānā-
-mēkō bahūnāṁ yō vidadhāti kāmān |
tamātmasthaṁ yē:’nupaśyanti dhīrā-
-stēṣāṁ śāntiḥ śāśvatī nētarēṣām || 13 ||

tadētaditi manyantē:’nirdēśyaṁ paramaṁ sukham |
kathaṁ nu tadvijānīyāṁ kimu bhāti vibhāti vā || 14 ||

na tatra sūryō bhāti na candratārakaṁ
nēmā vidyutō bhānti kutō:’yamagniḥ |
tamēva bhāntamanubhāti sarvaṁ
tasya bhāsā sarvamidaṁ vibhāti || 15 ||

|| atha tr̥tīyā vallī ||

ūrdhvamūlō:’vākśākha ēṣō:’śvatthaḥ sanātanaḥ |
tadēva śukraṁ tadbrahma tadēvāmr̥tamucyatē |
tasmim̐llōkāḥ śritāḥ sarvē tadu nātyēti kaścana | ētadvai tat || 1 ||

yadidaṁ kiṁ ca jagatsarvaṁ prāṇa ējati niḥsr̥tam |
mahadbhayaṁ vajramudyataṁ ya ētadviduramr̥tāstē bhavanti || 2 ||

bhayādasyāgnistapati bhayāttapati sūryaḥ |
bhayādindraśca vāyuśca mr̥tyurdhāvati pañcamaḥ || 3 ||

iha cēdaśakadbōddhuṁ prākśarīrasya visrasaḥ |
tataḥ sargēṣu lōkēṣu śarīratvāya kalpatē || 4 ||

yathādarśē tathātmani yathā svapnē tathā pitr̥lōkē |
yathā:’psu parīva dadr̥śē tathā gandharvalōkē
chāyātapayōriva brahmalōkē || 5 ||

indriyāṇāṁ pr̥thagbhāvamudayāstamayau ca yat |
pr̥thagutpadyamānānāṁ matvā dhīrō na śōcati || 6 ||

indriyēbhyaḥ paraṁ manō manasaḥ sattvamuttamam |
sattvādadhi mahānātmā mahatō:’vyaktamuttamam || 7 ||

avyaktāttu paraḥ puruṣō vyāpakō:’liṅga ēva ca |
yaṁ jñātvā mucyatē janturamr̥tatvaṁ ca gacchati || 8 ||

na saṁdr̥śē tiṣṭhati rūpamasya
na cakṣuṣā paśyati kaścanainam |
hr̥dā manīṣī manasā:’bhikluptō
ya ētadviduramr̥tāstē bhavanti || 9 ||

yadā pañcāvatiṣṭhantē jñānāni manasā saha |
buddhiśca na vicēṣṭati tāmāhuḥ paramāṁ gatim || 10 ||

tāṁ yōgamiti manyantē sthirāmindriyadhāraṇām |
apramattastadā bhavati yōgō hi prabhavāpyayau || 11 ||

naiva vācā na manasā prāptuṁ śakyō na cakṣuṣā |
astīti bruvatō:’nyatra kathaṁ tadupalabhyatē || 12 ||

astītyēvōpalabdhavyastattvabhāvēna cōbhayōḥ |
astītyēvōpalabdhasya tattvabhāvaḥ prasīdati || 13 ||

yadā sarvē pramucyantē kāmā yē:’sya hr̥di śritāḥ |
atha martyō:’mr̥tō bhavatyatra brahma samaśnutē || 14 ||

yadā sarvē prabhidyantē hr̥dayasyēha granthayaḥ |
atha martyō:’mr̥tō bhavatyētāvaddhyanuśāsanam || 15 ||

śataṁ caikā ca hr̥dayasya nāḍya-
-stāsāṁ mūrdhānamabhiniḥsr̥taikā |
tayōrdhvamāyannamr̥tatvamēti
viṣvaṅ-ṅanyā utkramaṇē bhavanti || 16 ||

aṅguṣṭhamātraḥ puruṣō:’ntarātmā
sadā janānāṁ hr̥dayē saṁniviṣṭaḥ |
taṁ svāccharīrātpravr̥hēnmuñjādivēṣīkāṁ dhairyēṇa |
taṁ vidyācchukramamr̥taṁ taṁ vidyācchukramamr̥tamiti || 17 ||

mr̥tyuprōktāṁ nacikētō:’tha labdhvā
vidyāmētāṁ yōgavidhiṁ ca kr̥tsnam |
brahmaprāptō virajō:’bhūdvimr̥tyu-
-ranyō:’pyēvaṁ yō vidadhyātmamēva || 18 ||

|| śāntipāṭhaḥ ||
ōṁ saha nāvavatu | saha nau bhunaktu | sahavīryaṁ karavāvahai | tējasvi nāvadhītamastu | mā vidviṣāvahai |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed