Kenopanishad – kēnōpaniṣat


|| śānti pāṭhaḥ ||
ōṁ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrōtramathō balamindriyāṇi ca sarvāṇi | sarvaṁ brahmaupaniṣadaṁ mā:’haṁ brahma nirākuryāṁ mā mā brahma
nirākarōdanirākaraṇamastvanirākaraṇaṁ mē:’stu | tadātmani niratē ya upaniṣatsu dharmāstē mayi santu tē mayi santu |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||

|| prathama khaṇḍaḥ ||

ōṁ kēnēṣitaṁ patati prēṣitaṁ manaḥ
kēna prāṇaḥ prathamaḥ praiti yuktaḥ |
kēnēṣitāṁ vācamimāṁ vadanti
cakṣuḥ śrōtraṁ ka u dēvō yunakti || 1 ||

śrōtrasya śrōtraṁ manasō manō ya-
-dvācō ha vācaṁ sa u prāṇasya prāṇaḥ |
cakṣuṣaścakṣuratimucya dhīrāḥ
prētyāsmāllōkādamr̥tā bhavanti || 2 ||

na tatra cakṣurgacchati na vāggacchati nō manō na vidmō na vijānīmō yathaitadanuśiṣyādanyadēva tadviditādathō aviditādadhi |
iti śuśruma pūrvēṣāṁ yē nastadvyācacakṣirē || 3 ||

yadvācā:’nabhyuditaṁ yēna vāgabhyudyatē |
tadēva brahma tvaṁ viddhi nēdaṁ yadidamupāsatē || 4 ||

yanmanasā na manutē yēnāhurmanō matam |
tadēva brahma tvaṁ viddhi nēdaṁ yadidamupāsatē || 5 ||

yaccakṣuṣā na paśyati yēna cakṣūgṁṣi paśyati |
tadēva brahma tvaṁ viddhi nēdaṁ yadidamupāsatē || 6 ||

yacchrōtrēṇa na śr̥ṇōti yēna śrōtramidagṁ śrutam |
tadēva brahma tvaṁ viddhi nēdaṁ yadidamupāsatē || 7 ||

yatprāṇēna na prāṇiti yēna prāṇaḥ praṇīyatē |
tadēva brahma tvaṁ viddhi nēdaṁ yadidamupāsatē || 8 ||

|| dvitīyaḥ khaṇḍaḥ ||

yadi manyasē suvēdēti dabhramēvāpi
nūnaṁ tvaṁ vēttha brahmaṇō rūpam |
yadasya tvaṁ yadasya dēvēṣvatha nu
mīmāṁsyamēva tē manyē viditam || 1 ||

nāhaṁ manyē suvēdēti nō na vēdēti vēda ca |
yō nastadvēda tadvēda nō na vēdēti vēda ca || 2 ||

yasyāmataṁ tasya mataṁ mataṁ yasya na vēda saḥ |
avijñātaṁ vijānatāṁ vijñātamavijānatām || 3 ||

pratibōdhaviditaṁ matamamr̥tatvaṁ hi vindatē |
ātmanā vindatē vīryaṁ vidyayā vindatē:’mr̥tam || 4 ||

iha cēdavēdīdatha satyamasti
na cēdihāvēdīnmahatī vinaṣṭiḥ |
bhūtēṣu bhūtēṣu vicitya dhīrāḥ
prētyāsmāllōkādamr̥tā bhavanti || 5 ||

|| tr̥tīyaḥ khaṇḍaḥ ||

brahma ha dēvēbhyō vijigyē tasya ha brahmaṇō
vijayē dēvā amahīyanta || 1 ||

ta aikṣantāsmākamēvāyaṁ vijayō:’smākamēvāyaṁ mahimēti |
taddhaiṣāṁ vijajñau tēbhyō ha prādurbabhūva tanna vyajānata
kimidaṁ yakṣamiti || 2 ||

tē:’gnimabruvañjātavēda ētadvijānīhi
kimētadyakṣamiti tathēti || 3 ||

tadabhyadravattamabhyavadatkō:’sītyagnirvā
ahamasmītyabravījjātavēdā vā ahamasmīti || 4 ||

tasmiṁstvayi kiṁ vīryamityapīdagṁ sarvaṁ
dahēyaṁ yadidaṁ pr̥thivyāmiti || 5 ||

tasmai tr̥ṇaṁ nidadhāvētaddahēti |
tadupaprēyāya sarvajavēna tanna śaśāka dagdhuṁ sa tata ēva
nivavr̥tē naitadaśakaṁ vijñātuṁ yadētadyakṣamiti || 6 ||

atha vāyumabruvanvāyavētadvijānīhi
kimētadyakṣamiti tathēti || 7 ||

tadabhyadravattamabhyavadatkō:’sīti vāyurvā
ahamasmītyabravīnmātariśvā vā ahamasmīti || 8 ||

tasmiṁstvayi kiṁ vīryamityapīdagṁ
sarvamādadīya yadidaṁ pr̥thivyāmiti || 9 ||

tasmai tr̥ṇaṁ nidadhāvētadādatsvēti
tadupaprēyāya sarvajavēna tanna śaśākādātuṁ sa tata ēva
nivavr̥tē naitadaśakaṁ vijñātuṁ yadētadyakṣamiti || 10 ||

athēndramabruvanmaghavannētadvijānīhi kimētadyakṣamiti tathēti
tadabhyadravattasmāttirōdadhē || 11 ||

sa tasminnēvākāśē striyamājagāma bahuśōbhamānāmumāgṁ
haimavatīṁ tāgṁ hōvāca kimētadyakṣamiti || 12 ||

|| caturthaḥ khaṇḍaḥ ||
sā brahmēti hōvāca brahmaṇō vā ētadvijayē mahīyadhvamiti
tatō haiva vidāṁcakāra brahmēti || 1 ||

tasmādvā ētē dēvā atitarāmivānyāndēvānyadagnirvāyurindrastēna
hyēnannēdiṣṭhaṁ paspr̥śustē hyēnatprathamō vidāṁcakāra brahmēti || 2 ||

tasmādvā indrō:’titarāmivānyāndēvānsa hyēnannēdiṣṭhaṁ pasparśa sa hyēnatprathamō vidāṁcakāra brahmēti || 3 ||

tasyaiṣa ādēśō yadētadvidyutō vyadyutadā 3
itīnnyamīmiṣadā 3 ityadhidaivatam || 4 ||

athādhyātmaṁ yadētadgacchatīva ca manō:’nēna
caitadupasmaratyabhīkṣṇagṁ saṅkalpaḥ || 5 ||

taddha tadvanaṁ nāma tadvanamityupāsitavyaṁ sa ya ētadēvaṁ vēdābhi
hainagṁ sarvāṇi bhūtāni saṁvāñchanti || 6 ||

upaniṣadaṁ bhō brūhītyuktā ta upaniṣadbrāhmīṁ vāva ta upaniṣadamabrūmēti || 7 ||

tasai tapō damaḥ karmēti pratiṣṭhā vēdāḥ sarvāṅgāni satyamāyatanam || 8 ||

yō vā ētāmēvaṁ vēdāpahatya pāpmānamanantē svargē lōkē jyēyē pratitiṣṭhati pratitiṣṭhati || 9 ||

|| śānti pāṭhaḥ ||
ōṁ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrōtramathō balamindriyāṇi ca sarvāṇi | sarvaṁ brahmaupaniṣadaṁ mā:’haṁ brahma nirākuryāṁ mā mā brahma
nirākarōdanirākaraṇamastvanirākaraṇaṁ mē:’stu | tadātmani niratē ya upaniṣatsu dharmāstē mayi santu tē mayi santu |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed