Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
acyutānanta gōvinda viṣṇō nārāyaṇā:’mr̥ta
rōgānmē nāśayā:’śēṣānāśu dhanvantarē harē |
ārōgyaṁ dīrghamāyuṣyaṁ balaṁ tējō dhiyaṁ śriyaṁ
svabhaktēbhyō:’nugr̥hṇantaṁ vandē dhanvantariṁ harim ||
dhanvantarērimaṁ ślōkaṁ bhaktyā nityaṁ paṭhanti yē |
anārōgyaṁ na tēṣāṁ syāt sukhaṁ jīvanti tē ciram ||
mantram |
ōṁ namō bhagavatē vāsudēvāya dhanvantarayē amr̥takalaśahastāya [vajrajalaukahastāya] sarvāmayavināśanāya trailōkyanāthāya śrīmahāviṣṇavē svāhā |
gāyatrī |
ōṁ vāsudēvāya vidmahē sudhāhastāya dhīmahi tannō dhanvantariḥ pracōdayāt |
tārakamantram |
ōṁ dhaṁ dhanvantarayē namaḥ |
[** pāṭhāntaraṁ –
dhyānam |
śaṅkhaṁ cakraṁ jalaukāṁ dadhadamr̥taghaṭaṁ cārudōrbhiścaturbhiḥ
sūkṣmasvacchātihr̥dyāṁśuka parivilasanmaulimambhōjanētram |
kālāmbhōdōjjvalāṅgaṁ kaṭitaṭavilasaccārupītāmbarāḍhyaṁ
vandē dhanvantariṁ taṁ nikhilagadavanaprauḍhadāvāgnilīlam ||
mantraḥ |
ōṁ namō bhagavatē mahāsudarśanāya vāsudēvāya dhanvantarayē amr̥takalaśahastāya sarvabhayavināśāya sarvarōganivāraṇāya trailōkyapatayē trailōkyanidhayē śrīmahāviṣṇusvarūpa śrīdhanvantarīsvarūpa śrī śrī śrī auṣadhacakra nārāyaṇāya svāhā |
**]
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.