Dhanvantari Mantra in English – śrī dhanvantarī mahāmantram


dhyānam |
acyutānanta gōvinda viṣṇō nārāyaṇā:’mr̥ta
rōgānmē nāśayā:’śēṣānāśu dhanvantarē harē |
ārōgyaṁ dīrghamāyuṣyaṁ balaṁ tējō dhiyaṁ śriyaṁ
svabhaktēbhyō:’nugr̥hṇantaṁ vandē dhanvantariṁ harim ||

dhanvantarērimaṁ ślōkaṁ bhaktyā nityaṁ paṭhanti yē |
anārōgyaṁ na tēṣāṁ syāt sukhaṁ jīvanti tē ciram ||

mantram |
ōṁ namō bhagavatē vāsudēvāya dhanvantarayē amr̥takalaśahastāya [vajrajalaukahastāya] sarvāmayavināśanāya trailōkyanāthāya śrīmahāviṣṇavē svāhā |

gāyatrī |
ōṁ vāsudēvāya vidmahē sudhāhastāya dhīmahi tannō dhanvantariḥ pracōdayāt |

tārakamantram |
ōṁ dhaṁ dhanvantarayē namaḥ |

[** pāṭhāntaraṁ –
dhyānam |
śaṅkhaṁ cakraṁ jalaukāṁ dadhadamr̥taghaṭaṁ cārudōrbhiścaturbhiḥ
sūkṣmasvacchātihr̥dyāṁśuka parivilasanmaulimambhōjanētram |
kālāmbhōdōjjvalāṅgaṁ kaṭitaṭavilasaccārupītāmbarāḍhyaṁ
vandē dhanvantariṁ taṁ nikhilagadavanaprauḍhadāvāgnilīlam ||

mantraḥ |
ōṁ namō bhagavatē mahāsudarśanāya vāsudēvāya dhanvantarayē amr̥takalaśahastāya sarvabhayavināśāya sarvarōganivāraṇāya trailōkyapatayē trailōkyanidhayē śrīmahāviṣṇusvarūpa śrīdhanvantarīsvarūpa śrī śrī śrī auṣadhacakra nārāyaṇāya svāhā |
**]

navagraha prārthanā >>


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed