Navagraha Prarthana – navagraha prārthanā


ārōgyaṁ padmabandhurvitaratu nitarāṁ sampadaṁ śītaraśmiḥ |
bhūlābhaṁ bhūmiputraḥ sakalaguṇayutāṁ vāgvibhūtiṁ ca saumyaḥ || 1 ||

saubhāgyaṁ dēvamantrī ripubhayaśamanaṁ bhārgavaḥ śauryamārkiḥ |
dīrghāyuḥ saiṁhikēyaḥ vipulatarayaśaḥ kēturācandratāram || 2 ||

ariṣṭāni praṇaśyantu duritāni bhayāni ca |
śāntirastu śubhaṁ mē:’stu grahāḥ kurvantu maṅgalam || 3 ||

iti navagraha prārthanā |


See more navagraha stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Navagraha Prarthana – navagraha prārthanā

Leave a Reply

Your email address will not be published.

error: Not allowed