Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jaya dēva mahāpōtrin jaya bhūmidharācyuta |
hiraṇyākṣamahārakṣōvidāraṇavicakṣaṇa || 1 ||
tvamanādiranantaśca tvattaḥ paratarō na hi |
tvamēva sr̥ṣṭikālē:’pi vidhirbhūtvā caturmukhaḥ || 2 ||
sr̥jasyētajjagatsarvaṁ pāsi viśvaṁ samantataḥ |
kālāgnirudrarūpī ca kalpāntē sarvajantuṣu || 3 ||
antaryāmī bhavan dēva sarvakartā tvamēva hi |
niṣkr̥ṣṭaṁ brahmaṇō rūpaṁ na jānanti surāstava || 4 ||
prasīda bhagavan viṣṇō bhūmiṁ sthāpaya pūrvavat |
sarvaprāṇinivāsārthamastuvan vibudhavrajāḥ || 5 ||
iti śrīskandapurāṇē vēṅkaṭācalamāhātmyē dēvakr̥ta śrī varāha stutiḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.