Brahma Kruta Sri Varaha Stuti – śrī varāha stutiḥ (brahmādi kr̥tam)


jaya dēva mahāpōtrin jaya bhūmidharācyuta |
hiraṇyākṣamahārakṣōvidāraṇavicakṣaṇa || 1 ||

tvamanādiranantaśca tvattaḥ paratarō na hi |
tvamēva sr̥ṣṭikālē:’pi vidhirbhūtvā caturmukhaḥ || 2 ||

sr̥jasyētajjagatsarvaṁ pāsi viśvaṁ samantataḥ |
kālāgnirudrarūpī ca kalpāntē sarvajantuṣu || 3 ||

antaryāmī bhavan dēva sarvakartā tvamēva hi |
niṣkr̥ṣṭaṁ brahmaṇō rūpaṁ na jānanti surāstava || 4 ||

prasīda bhagavan viṣṇō bhūmiṁ sthāpaya pūrvavat |
sarvaprāṇinivāsārthamastuvan vibudhavrajāḥ || 5 ||

iti śrīskandapurāṇē vēṅkaṭācalamāhātmyē dēvakr̥ta śrī varāha stutiḥ |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed