Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yō dēvaḥ sarvabhūtānāmātmā hyārādhya ēva ca |
guṇātītō guṇātmā ca sa mē nāgaḥ prasīdatu || 1 ||
hr̥dayasthō:’pi dūrasthaḥ māyāvī sarvadēhinām |
yōgināṁ cittagamyastu sa mē nāgaḥ prasīdatu || 2 ||
sahasraśīrṣaḥ sarvātmā sarvādhāraḥ paraḥ śivaḥ |
mahāviṣasyajanakaḥ sa mē nāgaḥ prasīdatu || 3 ||
kādravēyōmahāsattvaḥ kālakūṭamukhāmbujaḥ |
sarvābhīṣṭapradō dēvaḥ sa mē nāgaḥ prasīdatu || 4 ||
pātālanilayō dēvaḥ padmanābhasukhapradaḥ |
sarvābhīṣṭapradō yastu sa mē nāgaḥ prasīdatu || 5 ||
nāganārīratō dakṣō nāradādi supūjitaḥ |
sarvāriṣṭaharō yastu sa mē nāgaḥ prasīdatu || 6 ||
pr̥dākudēvaḥ sarvātmā sarvaśāstrārthapāragaḥ |
prārabdhapāpahantā ca sa mē nāgaḥ prasīdatu || 7 ||
lakṣmīpatēḥ saparyaṅkaḥ śambhōḥ sarvāṅgabhūṣaṇaḥ |
yō dēvaḥ putradō nityaṁ sa mē nāgaḥ prasīdatu || 8 ||
phaṇīśaḥ paramōdāraḥ śāpapāpanivārakaḥ |
sarvapāpaharō yastu sa mē nāgaḥ prasīdatu || 9 ||
sarvamaṅgaladō nityaṁ sukhadō bhujagēśvaraḥ |
yaśaḥ kīrtiṁ ca vipulāṁ śriyamāyuḥ prayacchatu || 10 ||
manōvākkāyajanitaṁ janmajanmāntarārjitam |
yatpāpaṁ nāgadēvēśa vilayaṁ yātu samprati || 11 ||
nīrōgaṁ dēhapuṣṭiṁ ca sarvavaśyaṁ dhanāgamam |
paśudhānyābhivr̥ddhiṁ ca yaśōvr̥ddhiṁ ca śāśvatam || 12 ||
paravāk stambhinīṁ vidyāṁ vāgmitvaṁ sūkṣmabuddhitām |
putraṁ vaṁśakaraṁ śrēṣṭhaṁ dēhi mē bhaktavatsala || 13 ||
iti śrī nāgēśvara stutiḥ ||
See more vividha stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.