Sri Nageshwara Stuti – śrī nāgēśvara stutiḥ


yō dēvaḥ sarvabhūtānāmātmā hyārādhya ēva ca |
guṇātītō guṇātmā ca sa mē nāgaḥ prasīdatu || 1 ||

hr̥dayasthō:’pi dūrasthaḥ māyāvī sarvadēhinām |
yōgināṁ cittagamyastu sa mē nāgaḥ prasīdatu || 2 ||

sahasraśīrṣaḥ sarvātmā sarvādhāraḥ paraḥ śivaḥ |
mahāviṣasyajanakaḥ sa mē nāgaḥ prasīdatu || 3 ||

kādravēyōmahāsattvaḥ kālakūṭamukhāmbujaḥ |
sarvābhīṣṭapradō dēvaḥ sa mē nāgaḥ prasīdatu || 4 ||

pātālanilayō dēvaḥ padmanābhasukhapradaḥ |
sarvābhīṣṭapradō yastu sa mē nāgaḥ prasīdatu || 5 ||

nāganārīratō dakṣō nāradādi supūjitaḥ |
sarvāriṣṭaharō yastu sa mē nāgaḥ prasīdatu || 6 ||

pr̥dākudēvaḥ sarvātmā sarvaśāstrārthapāragaḥ |
prārabdhapāpahantā ca sa mē nāgaḥ prasīdatu || 7 ||

lakṣmīpatēḥ saparyaṅkaḥ śambhōḥ sarvāṅgabhūṣaṇaḥ |
yō dēvaḥ putradō nityaṁ sa mē nāgaḥ prasīdatu || 8 ||

phaṇīśaḥ paramōdāraḥ śāpapāpanivārakaḥ |
sarvapāpaharō yastu sa mē nāgaḥ prasīdatu || 9 ||

sarvamaṅgaladō nityaṁ sukhadō bhujagēśvaraḥ |
yaśaḥ kīrtiṁ ca vipulāṁ śriyamāyuḥ prayacchatu || 10 ||

manōvākkāyajanitaṁ janmajanmāntarārjitam |
yatpāpaṁ nāgadēvēśa vilayaṁ yātu samprati || 11 ||

nīrōgaṁ dēhapuṣṭiṁ ca sarvavaśyaṁ dhanāgamam |
paśudhānyābhivr̥ddhiṁ ca yaśōvr̥ddhiṁ ca śāśvatam || 12 ||

paravāk stambhinīṁ vidyāṁ vāgmitvaṁ sūkṣmabuddhitām |
putraṁ vaṁśakaraṁ śrēṣṭhaṁ dēhi mē bhaktavatsala || 13 ||

iti śrī nāgēśvara stutiḥ ||


See more vividha stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed