Sri Garuda Kavacham – śrī garuḍa kavacam


asya śrī garuḍa kavaca stōtramantrasya nārada r̥ṣiḥ vainatēyō dēvatā anuṣṭup chandaḥ mama śrī vainatēya prītyarthē japē viniyōgaḥ |

śirō mē garuḍaḥ pātu lalāṭaṁ vinatāsutaḥ |
nētrē tu sarpahā pātu karṇau pātu surārcitaḥ || 1 ||

nāsikāṁ pātu sarpāriḥ vadanaṁ viṣṇuvāhanaḥ |
sūryasūtānujaḥ kaṇṭhaṁ bhujau pātu mahābalaḥ || 2 ||

hastau khagēśvaraḥ pātu karāgrē taruṇākr̥tiḥ |
nakhān nakhāyudhaḥ pātu kakṣau muktiphalapradaḥ || 3 ||

stanau mē vihagaḥ pātu hr̥dayaṁ pātu sarpahā |
nābhiṁ pātu mahātējāḥ kaṭiṁ pātu sudhāharaḥ || 4 ||

ūrū pātu mahāvīraḥ jānunī caṇḍavikramaḥ |
jaṅghē daṇḍāyudhaḥ pātu gulphau viṣṇuradhaḥ sadā || 5 ||

suparṇaḥ pātu mē pādau tārkṣyaḥ pādāṅgulī tathā |
rōmakūpāni mē vīrō tvacaṁ pātu bhayāpahā || 6 ||

ityēvaṁ kavacaṁ divyaṁ pāpaghnaṁ sarvakāmadam |
yaḥ paṭhēt prātarutthāya viṣadōṣaṁ praṇaśyati || 7 ||

trisandhyaṁ yaḥ paṭhēnnityaṁ bandhanāt mucyatē naraḥ |
dvādaśāhaṁ paṭhēdyastu mucyatē śatrubandhanāt || 8 ||

ēkavāraṁ paṭhēdyastu mucyatē sarvakilbiṣaiḥ |
vajrapañjaranāmēdaṁ kavacaṁ bandhamōcanam || 9 ||

iti śrīnāradagaruḍasaṁvādē śrī garuḍa kavacam ||


See more śrī viṣṇu stōtrāṇi for chanting.  See more nāgadēvata stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed