Sri Garuda Kavacham – śrī garuḍa kavacam


asya śrī garuḍa kavaca stōtramantrasya nārada r̥ṣiḥ vainatēyō dēvatā anuṣṭupchandaḥ mama garuḍa prasāda siddhyarthē japē viniyōgaḥ |

śirō mē garuḍaḥ pātu lalāṭaṁ vinatāsutaḥ |
nētrē tu sarpahā pātu karṇau pātu surārcitaḥ || 1 ||

nāsikāṁ pātu sarpāriḥ vadanaṁ viṣṇuvāhanaḥ |
sūryasūtānujaḥ kaṇṭhaṁ bhujau pātu mahābalaḥ || 2 ||

hastau khagēśvaraḥ pātu karāgrē taruṇākr̥tiḥ |
nakhān nakhāyudhaḥ pātu kakṣau muktiphalapradaḥ || 3 ||

stanau mē vihagaḥ pātu hr̥dayaṁ pātu sarpahā | [*sarvadā*]
nābhiṁ pātu mahātējāḥ kaṭiṁ pātu sudhāharaḥ || 4 ||

ūrū pātu mahāvīraḥ jānunī caṇḍavikramaḥ |
jaṅghē daṇḍāyudhaḥ pātu gulphau viṣṇurathaḥ sadā || 5 ||

suvarṇaḥ pātu mē pādau tārkṣyaḥ pādāṅgulī tathā |
rōmakūpāni mē vīraḥ tvacaṁ pātu bhayāpahaḥ || 6 ||

ityēvaṁ divyakavacaṁ pāpaghnaṁ sarvakāmadaṁ |
yaḥ paṭhētprātarutthāya viṣadōṣaṁ praṇaśyati || 7 ||

trisandhyaṁ yaḥ paṭhēnnityaṁ bandhanāt mucyatē naraḥ |
dvādaśāhaṁ paṭhēdyastu mucyatē śatrubandhanāt || 8 ||

ēkavāraṁ paṭhēdyastu mucyatē sarvakilbiṣaiḥ |
vajrapañjaranāmēdaṁ kavacaṁ bandhamōcanam || 9 ||

iti śrī nārada garuḍa saṁvādē garuḍakavacam |


See more śrī viṣṇu stōtrāṇi for chanting.  See more nāgadēvata stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed