Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī garuḍa kavaca stōtramantrasya nārada r̥ṣiḥ vainatēyō dēvatā anuṣṭupchandaḥ mama garuḍa prasāda siddhyarthē japē viniyōgaḥ |
śirō mē garuḍaḥ pātu lalāṭaṁ vinatāsutaḥ |
nētrē tu sarpahā pātu karṇau pātu surārcitaḥ || 1 ||
nāsikāṁ pātu sarpāriḥ vadanaṁ viṣṇuvāhanaḥ |
sūryasūtānujaḥ kaṇṭhaṁ bhujau pātu mahābalaḥ || 2 ||
hastau khagēśvaraḥ pātu karāgrē taruṇākr̥tiḥ |
nakhān nakhāyudhaḥ pātu kakṣau muktiphalapradaḥ || 3 ||
stanau mē vihagaḥ pātu hr̥dayaṁ pātu sarpahā | [*sarvadā*]
nābhiṁ pātu mahātējāḥ kaṭiṁ pātu sudhāharaḥ || 4 ||
ūrū pātu mahāvīraḥ jānunī caṇḍavikramaḥ |
jaṅghē daṇḍāyudhaḥ pātu gulphau viṣṇurathaḥ sadā || 5 ||
suvarṇaḥ pātu mē pādau tārkṣyaḥ pādāṅgulī tathā |
rōmakūpāni mē vīraḥ tvacaṁ pātu bhayāpahaḥ || 6 ||
ityēvaṁ divyakavacaṁ pāpaghnaṁ sarvakāmadaṁ |
yaḥ paṭhētprātarutthāya viṣadōṣaṁ praṇaśyati || 7 ||
trisandhyaṁ yaḥ paṭhēnnityaṁ bandhanāt mucyatē naraḥ |
dvādaśāhaṁ paṭhēdyastu mucyatē śatrubandhanāt || 8 ||
ēkavāraṁ paṭhēdyastu mucyatē sarvakilbiṣaiḥ |
vajrapañjaranāmēdaṁ kavacaṁ bandhamōcanam || 9 ||
iti śrī nārada garuḍa saṁvādē garuḍakavacam |
See more śrī viṣṇu stōtrāṇi for chanting. See more nāgadēvata stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.