Sri Srinivasa Taravali – śrī śrīnivāsa tārāvalī (śrīdēvaśarma kr̥tam)


śrīvēṅkaṭēśaṁ lakṣmīśamaniṣṭaghnamabhīṣṭadam |
caturmukhākhyatanayaṁ śrīnivāsaṁ bhajē:’niśam || 1 ||

yadapāṅgalavēnaiva brahmādyāḥ svapadaṁ yayuḥ |
mahārājādhirājaṁ taṁ śrīnivāsaṁ bhajē:’niśam || 2 ||

anantavēdasaṁvēdyaṁ nirdōṣaṁ guṇasāgaram |
atīndriyaṁ nityamuktaṁ śrīnivāsaṁ bhajē:’niśam || 3 ||

smaraṇātsarvapāpaghnaṁ stavanādiṣṭavarṣiṇam |
darśanāt muktidaṁ cēśaṁ śrīnivāsaṁ bhajē:’niśam || 4 ||

aśēṣaśayanaṁ śēṣaśayanaṁ śēṣaśāyinam |
śēṣādrīśamaśēṣaṁ ca śrīnivāsaṁ bhajē:’niśam || 5 ||

bhaktānugrāhakaṁ viṣṇuṁ suśāntaṁ garuḍadhvajam |
prasannavaktranayanaṁ śrīnivāsaṁ bhajē:’niśam || 6 ||

bhaktabhaktisupāśēnabaddhasatpādapaṅkajam |
sanakādidhyānagamyaṁ śrīnivāsaṁ bhajē:’niśam || 7 ||

gaṅgāditīrthajanakapādapadmaṁ sutārakam |
śaṅkhacakrā:’bhayavaraṁ śrīnivāsaṁ bhajē:’niśam || 8 ||

suvarṇamukhitīrasthaṁ suvarṇēḍyaṁ suvarṇadam |
suvarṇābhaṁ suvarṇāṅgaṁ śrīnivāsaṁ bhajē:’niśam || 9 ||

śrīvatsavakṣasaṁ śrīśaṁ śrīlōlaṁ śrīkaragraham |
śrīmantaṁ śrīnidhiṁ śrīḍyaṁ śrīnivāsaṁ bhajē:’niśam || 10 ||

vaikuṇṭhavāsaṁ vaikuṇṭhatyāgaṁ vaikuṇṭhasōdaram |
vaikuṇṭhadaṁ vikuṇṭhājaṁ śrīnivāsaṁ bhajē:’niśam || 11 ||

(daśāvatārastutiḥ)

vēdōddhāraṁ matsyarūpaṁ svacchākāraṁ yadr̥cchayā |
satyavratōddhāraṁ satyaṁ śrīnivāsaṁ bhajē:’niśam || 12 ||

mahāgādha jalādhāraṁ kacchapaṁ mandarōddharam |
sundarāṅgaṁ ca gōvindaṁ śrīnivāsaṁ bhajē:’niśam || 13 ||

varaṁ śvētavarāhākhyaṁ saṁhāraṁ dharaṇīdharam |
svadaṁṣṭrābhyāṁ dharōddhāraṁ śrīnivāsaṁ bhajē:’niśam || 14 ||

prahlādāhlādakaṁ lakṣmīnr̥siṁhaṁ bhaktavatsalam |
daityamattēbhadamanaṁ śrīnivāsaṁ bhajē:’niśam || 15 ||

( namastē vāsudēvāya namaḥ saṅkarṣaṇāya ca |
vāmanāya namastubhyaṁ śrīnivāsa svarūpiṇē || )

vāmanaṁ vāmanaṁ pūrṇakāmaṁ bhānavamāṇavam |
māyinaṁ balisaṁmōhaṁ śrīnivāsaṁ bhajē:’niśam || 16 ||

candrānanaṁ kundadantaṁ kurājaghnaṁ kuṭhāriṇam |
sukumāraṁ bhr̥gur̥ṣēḥ śrīnivāsaṁ bhajē:’niśam || 17 ||

śrīrāmaṁ daśadigvyāptaṁ daśēndriyaniyāmakam |
daśāsyaghnaṁ dāśarathiṁ śrīnivāsaṁ bhajē:’niśam || 18 ||

gōvardhanōddharaṁ bālaṁ vāsudēvaṁ yadūttamam |
dēvakītanayaṁ kr̥ṣṇaṁ śrīnivāsaṁ bhajē:’niśam || 19 ||

nandanandanamānandaṁ indranīlaṁ nirañjanam |
śrīyaśōdāyaśōdaṁ ca śrīnivāsaṁ bhajē:’niśam || 20 ||

gōbr̥ndāvanagaṁ br̥ndāvanagaṁ gōkulādhipam |
urugāyaṁ jaganmōhaṁ śrīnivāsaṁ bhajē:’niśam || 21 ||

pārijātaharaṁ pāpaharaṁ gōpīmanōharam |
gōpīvastraharaṁ gōpaṁ śrīnivāsaṁ bhajē:’niśam || 22 ||

kaṁsāntakaṁ śaṁsanīyaṁ saśāntaṁ saṁsr̥ticchidam |
saṁśayacchēdisaṁvēdyaṁ śrīnivāsaṁ bhajē:’niśam || 23 ||

kr̥ṣṇāpatiṁ kr̥ṣṇaguruṁ kr̥ṣṇāmitramabhīṣṭadam |
kr̥ṣṇātmakaṁ kr̥ṣṇasakhaṁ śrīnivāsaṁ bhajē:’niśam || 24 ||

kr̥ṣṇā:’himardanaṁ gōpaiḥ kr̥ṣṇōpavanalōlupam |
kr̥ṣṇātātaṁ mahōtkr̥ṣṭaṁ śrīnivāsaṁ bhajē:’niśam || 25 ||

buddhaṁ subōdhaṁ durbōdhaṁ bōdhātmānaṁ budhapriyam |
vibudhēśaṁ budhairbōdhyaṁ śrīnivāsaṁ bhajē:’niśam || 26 ||

kalkinaṁ turagārūḍhaṁ kalikalmaṣanāśanam |
kalyāṇadaṁ kalighnaṁ ca śrīnivāsaṁ bhajē:’niśam || 27 ||

śrīvēṅkaṭēśaṁ matsvāmin jñānānanda dayānidhē |
bhaktavatsala bhō viśvakuṭumbinnadhunā:’va mām || 28 ||

ananta vēdasaṁvēdya lakṣmīnāthāṇḍakāraṇa |
jñānānandaiśvaryapūrṇa namastē karuṇākara || 29 ||

iti śrī dēvaśarma kr̥ta śrī śrīnivāsa tārāvalī |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed