Ramayana Jaya Mantram – rāmāyaṇa jaya mantram


(sundarakāṇḍa sargaḥ 42, ślō-33)

jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ || 1 ||

dāsō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ |
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ || 2 ||

na rāvaṇasahasraṁ mē yuddhē pratibalaṁ bhavēt |
śilābhistu praharataḥ pādapaiśca sahasraśaḥ || 3 ||

ardayitvā purīṁ laṅkāmabhivādya ca maithilīm |
samr̥ddhārthō gamiṣyāmi miṣatāṁ sarvarakṣasām || 4 ||


See more śrī rāma stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed