Marakatha Sri Lakshmi Ganapathi Suprabhatam – marakata śrī lakṣmī gaṇapati suprabhātaṁ


[* prārthana –
śrīmanmarakataṁ lakṣmīgaṇēśaṁ satyapūjitam |
kānājīgūḍa nilayaṁ vandē saṅkaṣṭahārakam |
*]

śrīmanmanōjña nigamāgamavākyagīta
śrīpārvatīparamaśaṁbhuvarātmajāta |
śrīsatyavāṅmarakatōllasadātmapūta
lakṣmīgaṇēśa bhagavan tava suprabhātam || 1 ||

śrīvatsadugdhamayasāgarapūrṇacandra
vyākhyēyabhaktasumanōrcitapādapadma |
śrīsatyavāṅmarakatōllasadātmabhūṣa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 2 ||

sr̥ṣṭisthitipralayakāraṇakarmaśīla
aṣṭōttarākṣaramanūdbhavamantralōla |
śrīsatyavāṅmarakatōllasadātmakhēla
lakṣmīgaṇēśa bhagavan tava suprabhātam || 3 ||

kaṣṭapranaṣṭa paribādhita bhakta rakṣa
iṣṭārthadāna niratōdyamakāryadakṣa |
śrīsatyavāṅmarakatōllasadātmapūta
lakṣmīgaṇēśa bhagavan tava suprabhātam || 4 ||

śrīvyāsabhāratavilēkhanakāryadīkṣā
dakṣābhirakṣaṇa vicakṣaṇadīptihasta |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 5 ||

dhyānātmabhaktajanatāhr̥dayābhirāma
śrīnāmapūritasahasrasunāmadhāma |
śrīsatyavāṅmarakatōllasadātmasīma
lakṣmīgaṇēśa bhagavan tava suprabhātam || 6 ||

vaidhātr̥vardhitacarācaralōkapāla
āvāhanātmakasukr̥tyakalāpatōṣa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 7 ||

viśvaṁbharātalasukhāsanasanniviṣṭa
viśvapraśāntiparirakṣaṇakarmatuṣṭa |
śrīsatyavāṅmarakatōllasadātmahr̥ṣṭa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 8 ||

gaṅgādipuṇyamayavāritaraṅgasikta
svīyāṅghrisārasayugapravilāsadēha |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 9 ||

hastadvayāmburuhalōlanavārghyanīra
svacchaprabhāpravilasanmukhacandrabimba |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 10 ||

bimbādharaspr̥gamalāmr̥tapūritāmbu
svīkāra rājita varācamanīyaśōbha |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 11 ||

pañcāmr̥tāmalaphalōdaka samprapūrṇa
snānōpacāraparitōṣitamānasābja |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 12 ||

digvastrarājaparidhānitadivyadēha
dr̥gvāsitākhilaphalapravibhāsamāna |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 13 ||

saugandhyajāla haricandanadigdhadivya
prōdbhāsitāmalatanūvibhavaikaramya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 14 ||

svacchaprabhāsita varākṣatarājavarṣi
vyākarṣaṇīya rucirāṅgavilōkanīya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 15 ||

nānāsugandha varadhūpita dhūparāja
dvikhyātamaulilasadārṣasutattvadēha |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 16 ||

gāḍhāndhakāraparimārjanadivyatējō
lāsyatpradīparucimadvaratattvabhāsa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 17 ||

sarvartusaṁphalitakōṭiphalapravr̥ṣṭi
bhrājannivēdana vinōdana karmamōda |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 18 ||

pūgīphalādika sugandhavilāsahāsa
dravyātmatāmbulikasēvanakarmatōṣa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 19 ||

śrēṣṭhapradakṣiṇa sukarmakalāpamagna
saṁsēvakāvali surakṣaṇakāryalīna |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 20 ||

nīrājitākhilasugandhasuvastujāla
prōdbhāsadīpavarakāntivilāsadīpta |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 21 ||

dūrvāśamīmaruvakārjunajājibilva
dattūracūtatulasīvarapatrasēvya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 22 ||

mācīsudāḍimavarārkasagaṇḍakīya
prakhyātaviṣṇumayakāntasupatrasēvya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 23 ||

śrīsindhuvārasumanōrcitadēvadāru
saṁvāsabhāsakaravīradalaikasēvya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 24 ||

aśvatthadivyabadarībr̥hatīsamañcat
divyāpamārgika vanaspati patrapūjya |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 25 ||

ōṅkārapūrṇabhagavannutipāṭhagamya
śrīkārabhāvitamanōharadivyarūpa |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 26 ||

dainandinōnnayanacandrakalātmarūpa
prāñcatsuvarṇamaṇiratnaruciprabhāsa |
śrīsatyavāṅmarakatōllasadātmabhūṣa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 27 ||

śrīmōtukūruvaravamśajasatyaśāstri
svāntāmbujātavarapūjanakarmamōda |
śrīsatyavāṅmarakatōllasadātmabhāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 28 ||

śrīmannaṭēśvarakavīśvara sampraṇīta
śrīsuprabhātakavitābharaṇaprabōdha |
śrīsatyavāṅmarakatōllasadātmahāsa
lakṣmīgaṇēśa bhagavan tava suprabhātam || 29 ||

iti śrī marakata lakṣmīgaṇapati suprabhātam sampūrṇam ||

marakata śrī lakṣmīgaṇapati stōtram >>


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed