Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
māṇikyaṁ –
tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ |
iyēṣa padamanvēṣṭuṁ cāraṇācaritē pathi || 1 ||
mutyaṁ –
yasya tvētāni catvāri vānarēndra yathā tava |
smr̥tirmatirdhr̥tirdākṣyaṁ sa karmasu na sīdati || 2 ||
pravālaṁ –
anirvēdaḥ śriyō mūlaṁ anirvēdaḥ paraṁ sukham |
anirvēdō hi satataṁ sarvārthēṣu pravartakaḥ || 3 ||
marakataṁ –
namō:’stu rāmāya salakṣmaṇāya
dēvyai ca tasyai janakātmajāyai |
namō:’stu rudrēndrayamānilēbhyaḥ
namō:’stu candrārkamarudgaṇēbhyaḥ || 4 ||
puṣyarāgaṁ –
priyānna sambhavēdduḥkhaṁ apriyādadhikaṁ bhayam |
tābhyāṁ hi yē viyujyantē namastēṣāṁ mahātmanām || 5 ||
hīrakaṁ –
rāmaḥ kamalapatrākṣaḥ sarvasattvamanōharaḥ |
rūpadākṣiṇyasampannaḥ prasūtō janakātmajē || 6 ||
indranīlaṁ –
jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ |
dāsō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ |
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ || 7 ||
gōmēdhikaṁ –
yadyasti patiśuśrūṣā yadyasti caritaṁ tapaḥ |
yadi vāstyēkapatnītvaṁ śītō bhava hanūmataḥ || 8 ||
vaiḍūryaṁ –
nivr̥ttavanavāsaṁ taṁ tvayā sārdhamarindamam |
abhiṣiktamayōdhyāyāṁ kṣipraṁ drakṣyasi rāghavam || 9 ||
iti śrī āñjanēya navaratnamālā stōtram |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.