Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
māṇikyaṁ –
tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ |
iyēṣa padamanvēṣṭuṁ cāraṇācaritē pathi || 1 ||
mutyaṁ –
yasya tvētāni catvāri vānarēndra yathā tava |
smr̥tirmatirdhr̥tirdākṣyaṁ sa karmasu na sīdati || 2 ||
pravālaṁ –
anirvēdaḥ śriyō mūlaṁ anirvēdaḥ paraṁ sukham |
anirvēdō hi satataṁ sarvārthēṣu pravartakaḥ || 3 ||
marakataṁ –
namō:’stu rāmāya salakṣmaṇāya
dēvyai ca tasyai janakātmajāyai |
namō:’stu rudrēndrayamānilēbhyaḥ
namō:’stu candrārkamarudgaṇēbhyaḥ || 4 ||
puṣyarāgaṁ –
priyānna sambhavēdduḥkhaṁ apriyādadhikaṁ bhayam |
tābhyāṁ hi yē viyujyantē namastēṣāṁ mahātmanām || 5 ||
hīrakaṁ –
rāmaḥ kamalapatrākṣaḥ sarvasattvamanōharaḥ |
rūpadākṣiṇyasampannaḥ prasūtō janakātmajē || 6 ||
indranīlaṁ –
jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ |
dāsō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ |
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ || 7 ||
gōmēdhikaṁ –
yadyasti patiśuśrūṣā yadyasti caritaṁ tapaḥ |
yadi vāstyēkapatnītvaṁ śītō bhava hanūmataḥ || 8 ||
vaiḍūryaṁ –
nivr̥ttavanavāsaṁ taṁ tvayā sārdhamarindamam |
abhiṣiktamayōdhyāyāṁ kṣipraṁ drakṣyasi rāghavam || 9 ||
iti śrī āñjanēya navaratnamālā stōtram |
See more śrī hanumān stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.