Sri Anjaneya Navaratna Mala Stotram – śrī āñjanēya navaratnamālā stōtram


māṇikyaṁ –
tatō rāvaṇanītāyāḥ sītāyāḥ śatrukarśanaḥ |
iyēṣa padamanvēṣṭuṁ cāraṇācaritē pathi || 1 ||

mutyaṁ –
yasya tvētāni catvāri vānarēndra yathā tava |
smr̥tirmatirdhr̥tirdākṣyaṁ sa karmasu na sīdati || 2 ||

pravālaṁ –
anirvēdaḥ śriyō mūlaṁ anirvēdaḥ paraṁ sukham |
anirvēdō hi satataṁ sarvārthēṣu pravartakaḥ || 3 ||

marakataṁ –
namō:’stu rāmāya salakṣmaṇāya
dēvyai ca tasyai janakātmajāyai |
namō:’stu rudrēndrayamānilēbhyaḥ
namō:’stu candrārkamarudgaṇēbhyaḥ || 4 ||

puṣyarāgaṁ –
priyānna sambhavēdduḥkhaṁ apriyādadhikaṁ bhayam |
tābhyāṁ hi yē viyujyantē namastēṣāṁ mahātmanām || 5 ||

hīrakaṁ –
rāmaḥ kamalapatrākṣaḥ sarvasattvamanōharaḥ |
rūpadākṣiṇyasampannaḥ prasūtō janakātmajē || 6 ||

indranīlaṁ –
jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ |
dāsō:’haṁ kōsalēndrasya rāmasyākliṣṭakarmaṇaḥ |
hanumān śatrusainyānāṁ nihantā mārutātmajaḥ || 7 ||

gōmēdhikaṁ –
yadyasti patiśuśrūṣā yadyasti caritaṁ tapaḥ |
yadi vāstyēkapatnītvaṁ śītō bhava hanūmataḥ || 8 ||

vaiḍūryaṁ –
nivr̥ttavanavāsaṁ taṁ tvayā sārdhamarindamam |
abhiṣiktamayōdhyāyāṁ kṣipraṁ drakṣyasi rāghavam || 9 ||

iti śrī āñjanēya navaratnamālā stōtram |


See more śrī hanumān stōtrāṇi  for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed