Surya Kruta Sri Sudarshana Stotram – श्री सुदर्शन स्तोत्रम् (सूर्य कृतम्)


सुदर्शन महाज्वाल प्रसीद जगतः पते ।
तेजोराशे प्रसीद त्वं कोटिसूर्यामितप्रभ ॥ १ ॥

अज्ञानतिमिरध्वंसिन् प्रसीद परमाद्भुत ।
सुदर्शन नमस्तेऽस्तु देवानां त्वं सुदर्शन ॥ २ ॥

असुराणां सुदुर्दर्श पिशाचानां भयङ्कर ।
भञ्जकाय नमस्तेऽस्तु सर्वेषामपि तेजसाम् ॥ ३ ॥

शान्तानामपि शान्ताय घोराय च दुरात्मनाम् ।
चक्राय चक्ररूपाय परचक्राय मायिने ॥ ४ ॥

हतये हेतिरूपाय हेतीनां पतये नमः ।
कालाय कालरूपाय कालचक्राय ते नमः ॥ ५ ॥

उग्राय चोग्ररूपाय क्रुद्धोल्काय नमो नमः ।
सहस्राराय शूराय सहस्राक्षाय ते नमः ॥ ६ ॥

सहस्राक्षादि पूज्याय सहस्रारशिरसे नमः ।
ज्योतिर्मण्डलरूपाय जगत्त्रितय धारिणे ॥ ७ ॥

त्रिनेत्राय त्रयी धाम्ने नमस्तेऽस्तु त्रिरूपिणे ।
त्वं यज्ञस्त्वं वषट्कारः त्वं ब्रह्मा त्वं प्रजापतिः ॥ ८ ॥

त्वमेव वह्निस्त्वं सूर्यः त्वं वायुस्त्वं विशां पतिः ।
आदिमध्यान्तशून्याय नाभिचक्राय ते नमः ॥ ९ ॥

ज्ञानविज्ञानरूपाय ध्यान ध्येयस्वरूपिणे ।
चिदानन्दस्वरूपाय प्रकृतेः पृथगात्मने ॥ १० ॥

चराचराणां भूतानां सृष्टिस्थित्यन्तकारिणे ।
सर्वेषामपि भूतानां त्वमेव परमागतिः ॥ ११ ॥

त्वयैव सर्वं सर्वेश भासते सकलं जगत् ।
त्वदीयेन प्रसादेन भास्करोऽस्मि सुदर्शन ॥ १२ ॥

त्वत्तेजसां प्रभावेन मम तेजो हतं प्रभो ।
भूयः संहर तेजस्त्वं अविषह्यं सुरासुरैः ॥ १३ ॥

त्वत्प्रसादादहं भूयः भविष्यामि प्रभान्वितः ।
क्षमस्व ते नमस्तेऽस्तु अपराधं कृतं मया ।
भक्तवत्सल सर्वेश प्रणमामि पुनः पुनः ॥ १४ ॥

इति स्तुतो भानुमता सुदर्शनः
हतप्रभेणाद्भुत धाम वैभवः ।
शशाम धाम्नातिशयेन धाम्नां
सहस्रभानौ कृपया प्रसन्नः ॥ १५ ॥

इति भविष्योत्तरपुराणे कुम्भकोणमाहात्म्ये सूर्य कृत श्री सुदर्शन स्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed