Surya Kruta Sri Sudarshana Stotram – śrī sudarśana stōtram (sūrya kr̥tam)


sudarśana mahājvāla prasīda jagataḥ patē |
tējōrāśē prasīda tvaṁ kōṭisūryāmitaprabha || 1 ||

ajñānatimiradhvaṁsin prasīda paramādbhuta |
sudarśana namastē:’stu dēvānāṁ tvaṁ sudarśana || 2 ||

asurāṇāṁ sudurdarśa piśācānāṁ bhayaṅkara |
bhañjakāya namastē:’stu sarvēṣāmapi tējasām || 3 ||

śāntānāmapi śāntāya ghōrāya ca durātmanām |
cakrāya cakrarūpāya paracakrāya māyinē || 4 ||

hatayē hētirūpāya hētīnāṁ patayē namaḥ |
kālāya kālarūpāya kālacakrāya tē namaḥ || 5 ||

ugrāya cōgrarūpāya kruddhōlkāya namō namaḥ |
sahasrārāya śūrāya sahasrākṣāya tē namaḥ || 6 ||

sahasrākṣādi pūjyāya sahasrāraśirasē namaḥ |
jyōtirmaṇḍalarūpāya jagattritaya dhāriṇē || 7 ||

trinētrāya trayī dhāmnē namastē:’stu trirūpiṇē |
tvaṁ yajñastvaṁ vaṣaṭkāraḥ tvaṁ brahmā tvaṁ prajāpatiḥ || 8 ||

tvamēva vahnistvaṁ sūryaḥ tvaṁ vāyustvaṁ viśāṁ patiḥ |
ādimadhyāntaśūnyāya nābhicakrāya tē namaḥ || 9 ||

jñānavijñānarūpāya dhyāna dhyēyasvarūpiṇē |
cidānandasvarūpāya prakr̥tēḥ pr̥thagātmanē || 10 ||

carācarāṇāṁ bhūtānāṁ sr̥ṣṭisthityantakāriṇē |
sarvēṣāmapi bhūtānāṁ tvamēva paramāgatiḥ || 11 ||

tvayaiva sarvaṁ sarvēśa bhāsatē sakalaṁ jagat |
tvadīyēna prasādēna bhāskarō:’smi sudarśana || 12 ||

tvattējasāṁ prabhāvēna mama tējō hataṁ prabhō |
bhūyaḥ saṁhara tējastvaṁ aviṣahyaṁ surāsuraiḥ || 13 ||

tvatprasādādahaṁ bhūyaḥ bhaviṣyāmi prabhānvitaḥ |
kṣamasva tē namastē:’stu aparādhaṁ kr̥taṁ mayā |
bhaktavatsala sarvēśa praṇamāmi punaḥ punaḥ || 14 ||

iti stutō bhānumatā sudarśanaḥ
hataprabhēṇādbhuta dhāma vaibhavaḥ |
śaśāma dhāmnātiśayēna dhāmnāṁ
sahasrabhānau kr̥payā prasannaḥ || 15 ||

iti bhaviṣyōttarapurāṇē kumbhakōṇamāhātmyē sūrya kr̥ta śrī sudarśana stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed