Sri Sudarshana Chakra Stotram – śrī sudarśana cakra stōtram (garuḍapurāṇē)


hariruvāca |
namaḥ sudarśanāyaiva sahasrādityavarcasē |
jvālāmālāpradīptāya sahasrārāya cakṣuṣē || 1 ||

sarvaduṣṭavināśāya sarvapātakamardinē |
sucakrāya vicakrāya sarvamantravibhēdinē || 2 ||

prasavitrē jagaddhātrē jagadvidhvaṁsinē namaḥ |
pālanārthāya lōkānāṁ duṣṭāsuravināśinē || 3 ||

ugrāya caiva saumyāya caṇḍāya ca namō namaḥ |
namaścakṣuḥsvarūpāya saṁsārabhayabhēdinē || 4 ||

māyāpañjarabhētrē ca śivāya ca namō namaḥ |
grahātigraharūpāya grahāṇāṁ patayē namaḥ || 5 ||

kālāya mr̥tyavē caiva bhīmāya ca namō namaḥ |
bhaktānugrahadātrē ca bhaktagōptrē namō namaḥ || 6 ||

viṣṇurūpāya śāntāya cāyudhānāṁ dharāya ca |
viṣṇuśastrāya cakrāya namō bhūyō namō namaḥ || 7 ||

iti stōtraṁ mahāpuṇyaṁ cakrasya tava kīrtitam |
yaḥ paṭhētparayā bhaktyā viṣṇulōkaṁ sa gacchati || 8 ||

cakrapūjāvidhiṁ yaśca paṭhēdrudra jitēndriyaḥ |
sa pāpaṁ bhasmasātkr̥tvā viṣṇulōkāya kalpatē || 9 ||

iti śrīgāruḍē mahāpurāṇē ācārakāṇḍē trayastriṁśō:’dhyāyē hariprōkta śrī sudarśana cakra stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed