Sri Narasimha Nakha Stuti – śrī nr̥siṁha nakha stutiḥ


pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā-
-kumbhōccādrivipāṭanādhikapaṭu pratyēka vajrāyitāḥ |
śrīmatkaṇṭhīravāsyapratatasunakharā dāritārātidūra-
-pradhvastadhvāntaśāntapravitatamanasā bhāvitā bhūribhāgaiḥ || 1 ||

lakṣmīkānta samantatō:’pi kalayan naivēśitustē samaṁ
paśyāmyuttamavastu dūrataratōpāstaṁ rasō yō:’ṣṭamaḥ |
yadrōṣōtkaradakṣanētrakuṭilaprāntōtthitāgni sphurat
khadyōtōpamavisphuliṅgabhasitā brahmēśaśakrōtkarāḥ || 2 ||

iti śrīmadānandatīrthabhagavatpādācārya viracitā śrī narasiṁha nakhastutiḥ


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed