Sri Lakshmi Narasimha Mangalam – śrī lakṣmīnr̥siṁha maṅgalam


apārakaruṇāsindhō nivāraṇaparānimān |
vidāraya hiraṇyākṣa vidāraṇa nakhāyudhaiḥ || 1 ||

sarvavēdāntavēdyāya kāraṇāya mahātmanē |
sarvalōkaśaraṇyāya śrīnr̥siṁhāya maṅgalam || 2 ||

śēṣinē sarvavastūnāṁ vāñchitārthapradāyinē |
saṁśritānāṁ sadā bhūyāt śrīnr̥siṁhāya maṅgalam || 3 ||

pavitrāṇāṁ pavitrāya prāpakāya phalātmanē |
bhadrāṇāmapi bhadrāya śrīnr̥siṁhāya maṅgalam || 4 ||

ādivaṇ śaṭhakōpākhyairmunivaryairmahātmabhiḥ |
samarcitāya nityāya śrīnr̥siṁhāya maṅgalam || 5 ||

jagajjanmādilakṣyāya svēcchāsvīkr̥tamūrtayē |
vidhvastākhilahēyāya śrīnr̥siṁhāya maṅgalam || 6 ||

jñānānandasvarūpāya jñānaśaktyādisindhavē |
bandhavē sarvalōkānāṁ śrīnr̥siṁhāya maṅgalam || 7 ||

kāyādhava paritrāṇa bhāvita stambhajanmanē |
brahmēndrādistutāya syāt śrīnr̥siṁhāya maṅgalam || 8 ||

guṇalēśavihīnasya sarvahēyāspadasya mē |
maṅkṣukṣantrē:’pyanantān syāt śrīnr̥siṁhāya maṅgalam || 9 ||

śrīnivāsayatīndrōktaṁ lakṣmīnr̥harimaṅgalam |
yē paṭhanti mahātmānastēṣāṁ bhūyāttu maṅgalam || 10 ||

iti śrī lakṣmīnr̥siṁha maṅgalam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed