Sri Ghatikachala Yoga Narasimha Mangalam – śrī ghaṭikācala yōganr̥siṁha maṅgalam


ghaṭikācalaśr̥ṅgāgra vimānōdaravāsinē |
nikhilāmarasēvyāya narasiṁhāya maṅgalam || 1 ||

udīcīraṅganivasat sumanastōmasūktibhiḥ |
nityābhivr̥ddhayaśasē narasiṁhāya maṅgalam || 2 ||

sudhāvallīpariṣvaṅgasurabhīkr̥tavakṣasē |
ghaṭikādrinivāsāya śrīnr̥siṁhāya maṅgalam || 3 ||

sarvāriṣṭavināśāya sarvēṣṭaphaladāyinē |
ghaṭikādrinivāsāya śrīnr̥siṁhāya maṅgalam || 4 ||

mahāgurumanaḥpadmamadhyanityanivāsinē |
bhaktōcitāya bhavatāt maṅgalaṁ śāśvatīḥ samāḥ || 5 ||

śrīmatyai viṣṇucittāryamanōnandana hētavē |
nandanandanasundaryai gōdāyai nityamaṅgalam || 6 ||

śrīmanmahābhūtapurē śrīmatkēśavayajvanaḥ |
kāntimatyāṁ prasūtāya yatirājāya maṅgalam || 7 ||

pādukē yatirājasya kathayanti yadākhyayā |
tasya dāśarathēḥ pādau śirasā dhārayāmyaham || 8 ||

śrīmatē ramyajāmātr̥munīndrāya mahātmanē |
śrīraṅgavāsinē bhūyāt nityaśrīḥ nityamaṅgalam || 9 ||

saumyajāmātr̥yōgīndra caraṇāmbujaṣaṭpadam |
dēvarājaguruṁ vandē divyajñānapradaṁ śubham || 10 ||

vādhūlaśrīnivāsāryatanayaṁ vinayādhikam |
prajñānidhiṁ prapadyē:’haṁ śrīnivāsamahāgurum || 11 ||

caṇḍamārutavēdāntavijayādisvasūktibhiḥ |
vēdāntarakṣakāyāstu mahācāryāya maṅgalam || 12 ||

iti śrī ghaṭikācala yōganr̥siṁha maṅgala stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed