Sri Narasimha Bhujanga Prayata Stava – śrī nr̥siṁha bhujaṅga prayāta stavaḥ


r̥taṁ kartumēvāśu namrasya vākyaṁ
sabhāstambhamadhyādya āvirbabhūva |
tamānamralōkēṣṭadānapracaṇḍaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 1 ||

ināntardr̥gantaśca gāṅgēyadēhaṁ
sadōpāsatē yaṁ narāḥ śuddhacittāḥ |
tamastāghamēnōnivr̥ttyai nitāntaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 2 ||

śivaṁ śaivavaryā hariṁ vaiṣṇavāgryāḥ
parāśaktimāhustathā śaktibhaktāḥ |
yamēvābhidhābhiḥ paraṁ taṁ vibhinnaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 3 ||

kr̥pāsāgaraṁ kliṣṭarakṣādhurīṇaṁ
kr̥pāṇaṁ mahāpāpavr̥kṣaughabhēdē |
natālīṣṭavārāśirākāśaśāṅkaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 4 ||

jagannēti nētīti vākyairniṣiddhyā-
-vaśiṣṭaṁ parabrahmarūpaṁ mahāntaḥ |
svarūpēṇa vijñāya muktā hi yaṁ taṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 5 ||

natānbhōgasaktānapīhāśu bhaktiṁ
viraktiṁ ca datvā dr̥ḍhāṁ muktikāmān |
vidhātuṁ karē kaṅkaṇaṁ dhārayantaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 6 ||

narō yanmanōrjāpatō bhaktibhāvā-
-ccharīrēṇa tēnaiva paśyatyamōghām |
tanuṁ nārasiṁhasya vaktīti vēdō
namaskurmahē śailavāsaṁ nr̥siṁham || 7 ||

yadaṅghryabjasēvāparāṇāṁ narāṇāṁ
viraktirdr̥ḍhā jāyatē:’rthēṣu śīghram |
tamaṅgaprabhādhūtapūrṇēndukōṭiṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 8 ||

rathāṅgaṁ pinākaṁ varaṁ cābhayaṁ yō
vidhattē karābjaiḥ kr̥pāvārirāśiḥ |
tamindvacchadēhaṁ prasannāsyapadmaṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 9 ||

pinākaṁ rathāṅgaṁ varaṁ cābhayaṁ ca
praphullāmbujākārahastairdadhānam |
phaṇīndrātapatraṁ śucīnēndunētraṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 10 ||

vivēkaṁ viraktiṁ śamādēśca ṣaṭkaṁ
mumukṣāṁ ca samprāpya vēdāntajālaiḥ |
yatantē vibōdhāya yasyāniśaṁ taṁ
namaskurmahē śailavāsaṁ nr̥siṁham || 11 ||

sadā nandinītīravāsaikalōlaṁ
mudā bhaktalōkaṁ dr̥śā pālayantam |
vidāmagragaṇyā natāḥ syuryadaṅghrau
namaskurmahē śailavāsaṁ nr̥siṁham || 12 ||

yadīyasvarūpaṁ śikhā vēdarāśē-
-rajasraṁ mudā samyagudghōṣayanti |
nalinyāstaṭē svairasañcāraśīlaṁ
cidānandarūpaṁ tamīḍē nr̥siṁham || 13 ||

yamāhurhi dēhaṁ hr̥ṣīkāṇi kēci-
-tparē:’sūṁstathā buddhiśūnyē tathānyē |
yadajñānamugdhā janā nāstikāgryāḥ
sadānandarūpaṁ tamīḍē nr̥siṁham || 14 ||

sadānandacidrūpamāmnāyaśīrṣai-
-rvicāryāryavaktrādyatīndrā yadīyam |
sukhēnāsatē cittakañjē dadhānāḥ
sadānandacidrūpamīḍē nr̥siṁham || 15 ||

purā stambhamadhyādya āvirbabhūva
svabhaktasya kartuṁ vacastathyamāśu |
tamānandakāruṇyapūrṇāntaraṅgaṁ
budhā bhāvayuktā bhajadhvaṁ nr̥siṁham || 16 ||

purā śaṅkarāryā dharādhīśabhr̥tyai-
-rvinikṣiptavahniprataptasvadēhāḥ |
stuvanti sma yaṁ dāhaśāntyai javāttaṁ
budhā bhāvayuktā bhajadhvaṁ nr̥siṁham || 17 ||

sadēmāni bhaktyākhyasūtrēṇa dr̥bdhā-
-nyamōghāni ratnāni kaṇṭhē janā yē |
dhariṣyanti tānmuktikāntā vr̥ṇītē
sakhībhirvr̥tā śāntidāntyadimābhiḥ ||

iti śr̥ṅgēri jagadguru śrīsaccidānandaśivābhinavanr̥siṁhabhāratī svāmibhiḥ viracitaṁ śrī nr̥siṁha bhujaṅga prayāta stavaḥ |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed