Sri Narasimha Stuti (Narayana Pandita Krutam) – śrī nr̥siṁha stutiḥ (nārāyaṇapaṇḍita kr̥tam)


udayaravisahasradyōtitaṁ rūkṣavīkṣaṁ
pralaya jaladhinādaṁ kalpakr̥dvahnivaktram |
surapatiripuvakṣaśchēda raktōkṣitāṅgaṁ
praṇatabhayaharaṁ taṁ nārasiṁhaṁ namāmi ||

pralayaravikarālākārarukcakravālaṁ
viralayadururōcīrōcitāśāntarāla |
pratibhayatamakōpātyutkaṭōccāṭ-ṭahāsin
daha daha narasiṁhāsahyavīryāhitaṁ mē || 1 ||

sarasarabhasapādāpātabhārābhirāva
pracakitacalasaptadvandvalōkastutastvam |
ripurudhiraniṣēkēṇaiva śōṇāṅghriśālin
daha daha narasiṁhāsahyavīryāhitaṁ mē || 2 ||

tava ghanaghanaghōṣō ghōramāghrāya jaṅghā-
-parighamalaghumūruvyājatējōgiriṁ ca |
ghanavighaṭitamāgāddaityajaṅghālasaṅghō
daha daha narasiṁhāsahyavīryāhitaṁ mē || 3 ||

kaṭakikaṭakarājaddhāṭakāgryasthalābhā
prakaṭapaṭataṭittē satkaṭisthā:’tipaṭvī |
kaṭukakaṭukaduṣṭāṭōpadr̥ṣṭipramuṣṭau
daha daha narasiṁhāsahyavīryāhitaṁ mē || 4 ||

prakharanakharavajrōtkhātarūkṣādivakṣaḥ
śikhariśikhararaktairāktasandōhadēha |
suvalibhaśubhakukṣē bhadragambhīranābhē
daha daha narasiṁhāsahyavīryāhitaṁ mē || 5 ||

sphurayati tava sākṣātsaiva nakṣatramālā
kṣapitaditijavakṣōvyāptanakṣatramārgam |
aridaradharajānvāsakta hastadvayāhō
daha daha narasiṁhāsahyavīryāhitaṁ mē || 6 ||

kaṭuvikaṭasaṭaughōdghaṭ-ṭanādbhraṣṭabhūyō-
-ghanapaṭalaviśālākāśalabdhāvakāśam |
karaparighavimardaprōdyamaṁ dhyāyatastē
daha daha narasiṁhāsahyavīryāhitaṁ mē || 7 ||

hayaluṭhadalaghiṣṭhōtkaṇṭhadaṣṭōṣṭhavidyu-
-tsaṭaśaṭhakaṭhinōraḥ pīṭhabhitsuṣṭhuniṣṭhām |
paṭhati nu tava kaṇṭhādhiṣṭhaghōrāntramālā
daha daha narasiṁhāsahyavīryāhitaṁ mē || 8 ||

hr̥tabahumihirābhāsahyasaṁhāraraṁhō
hutavaha bahuhētihrēṣikānantahēti |
ahitavihitamōhaṁ saṁvahan saiṁhamāsyaṁ
daha daha narasiṁhāsahyavīryāhitaṁ mē || 9 ||

gurugurugirirājatkandarāntargatē vā
dinamaṇimaṇiśr̥ṅgē vantavahnipradīptē |
dadhadatikaṭudaṁṣṭrē bhīṣaṇōjjihvavaktrē
daha daha narasiṁhāsahyavīryāhitaṁ mē || 10 ||

aparitavibudhābdhidhyānadhairyaṁ vidadhya-
-dvividhavibudhadhīśraddhāpitēndrārināśam |
nidadhadatikaṭāhōddhaṭ-ṭanēddhāṭ-ṭahāsaṁ
daha daha narasiṁhāsahyavīryāhitaṁ mē || 11 ||

tribhuvanatr̥ṇamātratrāṇatr̥ṣṇaṁ tu nētra-
-trayamatilaghitārcirviṣṭapāviṣṭapādam |
navatararaviratnaṁ dhārayan rūkṣavīkṣaṁ
daha daha narasiṁhāsahyavīryāhitaṁ mē || 12 ||

bhramadabhibhavabhūbhr̥dbhūribhūbhārasadbhi-
-dbhidabhinava vidabhrūvibhramādabhraśubhra |
r̥bhubhavabhayabhēttarbhāsi bhōbhōvibhābhi-
-rdaha daha narasiṁhāsahyavīryāhitaṁ mē || 13 ||

śravaṇakhacitacañcatkuṇḍalōccaṇḍagaṇḍa
bhrukuṭikaṭulalāṭaśrēṣṭhanāsāruṇōṣṭha |
varada surada rājatkēśarōtsāritārē
daha daha narasiṁhāsahyavīryāhitaṁ mē || 14 ||

pravikacakacarājadratnakōṭīraśālin
galagatagaladusrōdāraratnāṅgadāḍhya |
kanakakaṭakakāñcīśiñjinīmudrikāvan
daha daha narasiṁhāsahyavīryāhitaṁ mē || 15 ||

aridaramasikhēṭau bāṇacāpē gadāṁ sa-
-nmusalamapi karābhyāmaṅkuśaṁ pāśavaryam |
karayugala dhr̥tāntrasragvibhinnārivakṣō
daha daha narasiṁhāsahyavīryāhitaṁ mē || 16 ||

caṭa caṭa caṭa dūraṁ mōhaya bhrāmayārīn
kaḍi kaḍi kaḍi kāmaṁ jvālaya sphōṭayasva |
jahi jahi jahi vēgaṁ śātravaṁ sānubandhaṁ
daha daha narasiṁhāsahyavīryāhitaṁ mē || 17 ||

vidhibhavavibudhēśabhrāmakāgnisphuliṅga-
-prasavivikaṭadaṁṣṭrōjjihvavaktra trinētra |
kala kala kala kāmaṁ pāhi māṁ tē subhaktaṁ
daha daha narasiṁhāsahyavīryāhitaṁ mē || 18 ||

kuru kuru karuṇāṁ tāṁ sāṅkurāṁ daityapōtē
diśa diśa viśadāṁ mē śāśvatīṁ dēva dr̥ṣṭim |
jaya jaya jaya murtē:’nārta jētavyapakṣaṁ
daha daha narasiṁhāsahyavīryāhitaṁ mē || 19 ||

stutiriyamahitaghnī sēvitā nārasiṁhī
tanuriva pariśāntā mālinī sābhitōlam |
tadakhilagurumāgnyaśrīdarūpā lasadbhiḥ
suniyamanayakr̥tyaiḥ sadguṇairnityayuktā || 20 ||

likucatilakasūnuḥ saddhitārthānusārī
naraharinutimētāṁ śatrusaṁhārahētum |
akr̥ta sakalapāpadhvaṁsinīṁ yaḥ paṭhēttāṁ
vrajati nr̥harilōkaṁ kāmalōbhādyasaktaḥ || 21 ||

iti śrīmannārāyaṇapaṇḍitācārya viracitā śrī narasiṁha stutiḥ |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed