Sri Chamundeshwari Ashtottara Shatanamavali – श्री चामुण्डेश्वरी अष्टोत्तरशतनामावली


ओं श्रीचामुण्डायै नमः ।
ओं माहामायायै नमः ।
ओं श्रीमत्सिंहासनेश्वर्यै नमः ।
ओं श्रीविद्यावेद्यमहिमायै नमः ।
ओं श्रीचक्रपुरवासिन्यै नमः ।
ओं श्रीकण्ठदयितायै नमः ।
ओं गौर्यै नमः ।
ओं गिरिजायै नमः ।
ओं भुवनेश्वर्यै नमः । ९

ओं महाकाल्यै नमः ।
ओं महालक्ष्म्यै नमः ।
ओं महावाण्यै नमः ।
ओं मनोन्मन्यै नमः ।
ओं सहस्रशीर्षसम्युक्तायै नमः ।
ओं सहस्रकरमण्डितायै नमः ।
ओं कौसुम्भवसनोपेतायै नमः ।
ओं रत्नकञ्चुकधारिण्यै नमः ।
ओं गणेशस्कन्दजनन्यै नमः । १८

ओं जपाकुसुमभासुरायै नमः ।
ओं उमायै नमः ।
ओं कात्यायन्यै नमः ।
ओं दुर्गायै नमः ।
ओं मन्त्रिण्यै नमः ।
ओं दण्डिन्यै नमः ।
ओं जयायै नमः ।
ओं कराङ्गुलिनखोत्पन्ननारायणदशाकृत्यै नमः ।
ओं सचामररमावाणीसव्यदक्षिणसेवितायै नमः । २७

ओं इन्द्राक्ष्यै नमः ।
ओं बगलायै नमः ।
ओं बालायै नमः ।
ओं चक्रेश्यै नमः ।
ओं विजयाम्बिकायै नमः ।
ओं पञ्चप्रेतासनारूढायै नमः ।
ओं हरिद्राकुङ्कुमप्रियायै नमः ।
ओं महाबलाद्रिनिलयायै नमः ।
ओं महिषासुरमर्दिन्यै नमः । ३६

ओं मधुकैटभसंहर्त्र्यै नमः ।
ओं मथुरापुरनायिकायै नमः ।
ओं कामेश्वर्यै नमः ।
ओं योगनिद्रायै नमः ।
ओं भवान्यै नमः ।
ओं चण्डिकायै नमः ।
ओं सत्यै नमः ।
ओं चक्रराजरथारूढायै नमः ।
ओं सृष्टिस्थित्यन्तकारिण्यै नमः । ४५

ओं अन्नपूर्णायै नमः ।
ओं ज्वलज्जिह्वायै नमः ।
ओं कालरात्रिस्वरूपिण्यै नमः ।
ओं निशुम्भशुम्भदमन्यै नमः ।
ओं रक्तबीजनिषूदिन्यै नमः ।
ओं ब्राह्म्यादिमातृकारूपायै नमः ।
ओं शुभायै नमः ।
ओं षट्चक्रदेवतायै नमः ।
ओं मूलप्रकृतिरूपायै नमः । ५४

ओं आर्यायै नमः ।
ओं पार्वत्यै नमः ।
ओं परमेश्वर्यै नमः ।
ओं बिन्दुपीठकृतावासायै नमः ।
ओं चन्द्रमण्डलमध्यगायै नमः ।
ओं चिदग्निकुण्डसम्भूतायै नमः ।
ओं विन्ध्याचलनिवासिन्यै नमः ।
ओं हयग्रीवागस्त्यपूज्यायै नमः ।
ओं सूर्यचन्द्राग्निलोचनायै नमः । ६३

ओं जालन्धरसुपीठस्थायै नमः ।
ओं शिवायै नमः ।
ओं दाक्षायण्यै नमः ।
ओं ईश्वर्यै नमः ।
ओं नवावरणसम्पूज्यायै नमः ।
ओं नवाक्षरमनुस्तुतायै नमः ।
ओं नवलावण्यरूपाढ्यायै नमः ।
ओं ज्वलद्द्वात्रिंशतायुधायै नमः ।
ओं कामेशबद्धमाङ्गल्यायै नमः । ७२

ओं चन्द्ररेखाविभूषितायै नमः ।
ओं चराचरजगद्रूपायै नमः ।
ओं नित्यक्लिन्नायै नमः ।
ओं अपराजितायै नमः ।
ओं ओड्याणपीठनिलयायै नमः ।
ओं ललितायै नमः ।
ओं विष्णुसोदर्यै नमः ।
ओं दंष्ट्राकरालवदनायै नमः ।
ओं वज्रेश्यै नमः । ८१

ओं वह्निवासिन्यै नमः ।
ओं सर्वमङ्गलरूपाढ्यायै नमः ।
ओं सच्चिदानन्दविग्रहायै नमः ।
ओं अष्टादशसुपीठस्थायै नमः ।
ओं भेरुण्डायै नमः ।
ओं भैरव्यै नमः ।
ओं परायै नमः ।
ओं रुण्डमालालसत्कण्ठायै नमः ।
ओं भण्डासुरविमर्दिन्यै नमः । ९०

ओं पुण्ड्रेक्षुकाण्डकोदण्डायै नमः ।
ओं पुष्पबाणलसत्करायै नमः ।
ओं शिवदूत्यै नमः ।
ओं वेदमात्रे नमः ।
ओं शाङ्कर्यै नमः ।
ओं सिंहवाहनायै नमः ।
ओं चतुःषष्ट्युपचाराढ्यायै नमः ।
ओं योगिनीगणसेवितायै नमः ।
ओं वनदुर्गायै नमः । ९९

ओं भद्रकाल्यै नमः ।
ओं कदम्बवनवासिन्यै नमः ।
ओं चण्डमुण्डशिरश्छेत्र्यै नमः ।
ओं महाराज्ञ्यै नमः ।
ओं सुधामय्यै नमः ।
ओं श्रीचक्रवरताटङ्कायै नमः ।
ओं श्रीशैलभ्रमराम्बिकायै नमः ।
ओं श्रीराजराजवरदायै नमः ।
ओं श्रीमत्त्रिपुरसुन्दर्यै नमः । १०८


इतर श्री दुर्गा स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed