Sri Varahi Ashtottara Shatanamavali 2 – श्री वाराही अष्टोत्तरशतनामावली २


ओं किरिचक्ररथारूढायै नमः ।
ओं शत्रुसंहारकारिण्यै नमः ।
ओं क्रियाशक्तिस्वरूपायै नमः ।
ओं दण्डनाथायै नमः ।
ओं महोज्ज्वलायै नमः ।
ओं हलायुधायै नमः ।
ओं हर्षदात्र्यै नमः ।
ओं हलनिर्भिन्नशात्रवायै नमः ।
ओं भक्तार्तितापशमन्यै नमः । ९

ओं मुसलायुधशोभिन्यै नमः ।
ओं कुर्वन्त्यै नमः ।
ओं कारयन्त्यै नमः ।
ओं कर्ममालातरङ्गिण्यै नमः ।
ओं कामप्रदायै नमः ।
ओं भगवत्यै नमः ।
ओं भक्तशत्रुविनाशिन्यै नमः ।
ओं उग्ररूपायै नमः ।
ओं महादेव्यै नमः । १८

ओं स्वप्नानुग्रहदायिन्यै नमः ।
ओं कोलास्यायै नमः ।
ओं चन्द्रचूडायै नमः ।
ओं त्रिनेत्रायै नमः ।
ओं हयवाहनायै नमः ।
ओं पाशहस्तायै नमः ।
ओं शक्तिपाण्यै नमः ।
ओं मुद्गरायुधधारिण्यै नमः ।
ओं हस्ताङ्कुशायै नमः । २७

ओं ज्वलन्नेत्रायै नमः ।
ओं चतुर्बाहुसमन्वितायै नमः ।
ओं विद्युद्वर्णायै नमः ।
ओं वह्निनेत्रायै नमः ।
ओं शत्रुवर्गविनाशिन्यै नमः ।
ओं करवीरप्रिया मात्रे नमः ।
ओं बिल्वार्चनवरप्रदायै नमः ।
ओं वार्ताल्यै नमः ।
ओं वाराह्यै नमः । ३६

ओं वराहास्यायै नमः ।
ओं वरप्रदायै नमः ।
ओं अन्धिन्यै नमः ।
ओं रुन्धिन्यै नमः ।
ओं जम्भिन्यै नमः ।
ओं मोहिन्यै नमः ।
ओं स्तम्भिन्यै नमः ।
ओं इतिविख्यातायै नमः ।
ओं देव्यष्टकविराजितायै नमः । ४५

ओं उग्ररूपायै नमः ।
ओं महादेव्यै नमः ।
ओं महावीरायै नमः ।
ओं महाद्युतये नमः ।
ओं किरातरूपायै नमः ।
ओं सर्वेश्यै नमः ।
ओं अन्तःशत्रुविनाशिन्यै नमः ।
ओं परिणामक्रमा वीरायै नमः ।
ओं परिपाकस्वरूपिण्यै नमः । ५४

ओं नीलोत्पलतिलैः प्रीतायै नमः ।
ओं शक्तिषोडशसेवितायै नमः ।
ओं नारिकेलोदकप्रीतायै नमः ।
ओं शुद्धोदकसमादरायै नमः ।
ओं उच्चाटन्यै नमः ।
ओं उच्चाटनेश्यै नमः ।
ओं शोषण्यै नमः ।
ओं शोषणेश्वर्यै नमः ।
ओं मारण्यै नमः । ६३

ओं मारणेश्यै नमः ।
ओं भीषण्यै नमः ।
ओं भीषणेश्वर्यै नमः ।
ओं त्रासन्यै नमः ।
ओं त्रासनेश्यै नमः ।
ओं कम्पन्यै नमः ।
ओं कम्पनीश्वर्यै नमः ।
ओं आज्ञाविवर्तिन्यै नमः ।
ओं आज्ञाविवर्तिनीश्वर्यै नमः । ७२

ओं वस्तुजातेश्वर्यै नमः ।
ओं सर्वसम्पादनीश्वर्यै नमः ।
ओं निग्रहानुग्रहदक्षायै नमः ।
ओं भक्तवात्सल्यशोभिन्यै नमः ।
ओं किरातस्वप्नरूपायै नमः ।
ओं बहुधाभक्तरक्षिण्यै नमः ।
ओं वशङ्करीमन्त्ररूपायै नमः ।
ओं हुम्बीजेनसमन्वितायै नमः ।
ओं रंशक्त्यै नमः । ८१

ओं क्लीं कीलकायै नमः ।
ओं सर्वशत्रुविनाशिन्यै नमः ।
ओं जपध्यानसमाराध्यायै नमः ।
ओं होमतर्पणतर्पितायै नमः ।
ओं दंष्ट्राकरालवदनायै नमः ।
ओं विकृतास्यायै नमः ।
ओं महारवायै नमः ।
ओं ऊर्ध्वकेश्यै नमः ।
ओं उग्रधरायै नमः । ९०

ओं सोमसूर्याग्निलोचनायै नमः ।
ओं रौद्रीशक्त्यै नमः ।
ओं परायै अव्यक्तायै नमः ।
ओं ईश्वर्यै नमः ।
ओं परदेवतायै नमः ।
ओं विधिविष्णुशिवाद्यर्च्यायै नमः ।
ओं मृत्युभीत्यपनोदिन्यै नमः ।
ओं जितरम्भोरुयुगलायै नमः ।
ओं रिपुसंहारताण्डवायै नमः । ९९

ओं भक्तरक्षणसंलग्नायै नमः ।
ओं शत्रुकर्मविनाशिन्यै नमः ।
ओं तार्क्ष्यारूढायै नमः ।
ओं सुवर्णाभायै नमः ।
ओं शत्रुमारणकारिण्यै नमः ।
ओं अश्वारूढायै नमः ।
ओं रक्तवर्णायै नमः ।
ओं रक्तवस्त्राद्यलङ्कृतायै नमः ।
ओं जनवश्यकरी मात्रे नमः । १०८

[* अधिक नामानि –
ओं भक्तानुग्रहदायिन्यै नमः ।
ओं दंष्ट्राधृतधरायै देव्यै नमः ।
ओं सदा प्राणवायुप्रदायै नमः ।
ओं दूर्वास्यायै नमः ।
ओं भूप्रदायै नमः ।
ओं सर्वाभीष्टफलप्रदायै नमः ।
ओं त्रिलोचनऋषिप्रीतायै नमः ।
ओं पञ्चम्यै नमः ।
ओं परमेश्वर्यै नमः ।
ओं सेनाधिकारिण्यै नमः ।
ओं उग्रायै नमः ।
ओं वाराह्यै नमः ।
ओं शुभप्रदायै नमः ।
*]

इति श्री वाराही अष्टोत्तरशतनामावली ॥


इतर श्री वाराही स्तोत्राणि पश्यतु । इतर नामावल्यः पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed