Sri Bala Ashtottara Shatanamavali 2 – श्री बालाष्टोत्तरशतनामावली २


ओं श्रीबालायै नमः ।
ओं श्रीमहादेव्यै नमः ।
ओं श्रीमत्पञ्चासनेश्वर्यै नमः ।
ओं शिववामाङ्गसम्भूतायै नमः ।
ओं शिवमानसहंसिन्यै नमः ।
ओं त्रिस्थायै नमः ।
ओं त्रिनेत्रायै नमः ।
ओं त्रिगुणायै नमः ।
ओं त्रिमूर्तिवशवर्तिन्यै नमः । ९

ओं त्रिजन्मपापसंहर्त्र्यै नमः ।
ओं त्रियम्बककुटम्बिन्यै नमः ।
ओं बालार्ककोटिसङ्काशायै नमः ।
ओं नीलालकलसत्कचायै नमः ।
ओं फालस्थहेमतिलकायै नमः ।
ओं लोलमौक्तिकनासिकायै नमः ।
ओं पूर्णचन्द्राननायै नमः ।
ओं स्वर्णताटङ्कशोभितायै नमः ।
ओं हरिणीनेत्रसाकारकरुणापूर्णलोचनायै नमः । १८

ओं दाडिमीबीजरदनायै नमः ।
ओं बिम्बोष्ठ्यै नमः ।
ओं मन्दहासिन्यै नमः ।
ओं शङ्खग्रीवायै नमः ।
ओं चतुर्हस्तायै नमः ।
ओं कुचपङ्कजकुड्मलायै नमः ।
ओं ग्रैवेयाङ्गदमाङ्गल्यसूत्रशोभितकन्धरायै नमः ।
ओं वटपत्रोदरायै नमः ।
ओं निर्मलायै नमः । २७

ओं घनमण्डितायै नमः ।
ओं मन्दावलोकिन्यै नमः ।
ओं मध्यायै नमः ।
ओं कुसुम्भवदनोज्ज्वलायै नमः ।
ओं तप्तकाञ्चनकान्त्याढ्यायै नमः ।
ओं हेमभूषितविग्रहायै नमः ।
ओं माणिक्यमुकुरादर्शजानुद्वयविराजितायै नमः ।
ओं कामतूणीरजघनायै नमः ।
ओं कामप्रेष्ठगतल्पगायै नमः । ३६

ओं रक्ताब्जपादयुगलायै नमः ।
ओं क्वणन्माणिक्यनूपुरायै नमः ।
ओं वासवादिदिशानाथपूजिताङ्घ्रिसरोरुहायै नमः ।
ओं वराभयस्फाटिकाक्षमालापुस्तकधारिण्यै नमः ।
ओं स्वर्णकङ्कणज्वालाभकराङ्गुष्ठविराजितायै नमः ।
ओं सर्वाभरणभूषाढ्यायै नमः ।
ओं सर्वावयवसुन्दर्यै नमः ।
ओं ऐङ्काररूपायै नमः ।
ओं ऐङ्कार्यै नमः । ४५

ओं ऐश्वर्यफलदायिन्यै नमः ।
ओं क्लीङ्काररूपायै नमः ।
ओं क्लीङ्कार्यै नमः ।
ओं क्लुप्तब्रह्माण्डमण्डलायै नमः ।
ओं सौःकाररूपायै नमः ।
ओं सौःकार्यै नमः ।
ओं सौन्दर्यगुणसम्युतायै नमः ।
ओं सचामररतीन्द्राणीसव्यदक्षिणसेवितायै नमः ।
ओं बिन्दुत्रिकोणषट्कोणवृत्ताष्टदलसम्युतायै नमः । ५४

ओं सत्यादिलोकपालान्तदेव्यावरणसंवृतायै नमः ।
ओं ओड्याणपीठनिलयायै नमः ।
ओं ओजस्तेजःस्वरूपिण्यै नमः ।
ओं अनङ्गपीठनिलयायै नमः ।
ओं कामितार्थफलप्रदायै नमः ।
ओं जालन्धरमहापीठायै नमः ।
ओं जानकीनाथसोदर्यै नमः ।
ओं पूर्णागिरिपीठगतायै नमः ।
ओं पूर्णायुः सुप्रदायिन्यै नमः । ६३

ओं मन्त्रमूर्त्यै नमः ।
ओं महायोगायै नमः ।
ओं महावेगायै नमः ।
ओं महाबलायै नमः ।
ओं महाबुद्ध्यै नमः ।
ओं महासिद्ध्यै नमः ।
ओं महादेवमनोहर्यै नमः ।
ओं कीर्तियुक्तायै नमः ।
ओं कीर्तिधरायै नमः । ७२

ओं कीर्तिदायै नमः ।
ओं कीर्तिवैभवायै नमः ।
ओं व्याधिशैलव्यूहवज्रायै नमः ।
ओं यमवृक्षकुठारिकायै नमः ।
ओं वरमूर्तिगृहावासायै नमः ।
ओं परमार्थस्वरूपिण्यै नमः ।
ओं कृपानिधये नमः ।
ओं कृपापूरायै नमः ।
ओं कृतार्थफलदायिन्यै नमः । ८१

ओं अष्टत्रिंशत्कलामूर्त्यै नमः ।
ओं चतुःषष्टिकलात्मिकायै नमः ।
ओं चतुरङ्गबलादात्र्यै नमः ।
ओं बिन्दुनादस्वरूपिण्यै नमः ।
ओं दशाब्दवयसोपेतायै नमः ।
ओं दिविपूज्यायै नमः ।
ओं शिवाभिधायै नमः ।
ओं आगमारण्यमायूर्यै नमः ।
ओं आदिमध्यान्तवर्जितायै नमः । ९०

ओं कदम्बवनसम्पन्नायै नमः ।
ओं सर्वदोषविनाशिन्यै नमः ।
ओं सामगानप्रियायै नमः ।
ओं ध्येयायै नमः ।
ओं ध्यानसिद्धाभिवन्दितायै नमः ।
ओं ज्ञानमूर्त्यै नमः ।
ओं ज्ञानरूपायै नमः ।
ओं ज्ञानदायै नमः ।
ओं भयसंहरायै नमः । ९९

ओं तत्त्वज्ञानायै नमः ।
ओं तत्त्वरूपायै नमः ।
ओं तत्त्वमय्यै नमः ।
ओं आश्रितावन्यै नमः ।
ओं दीर्घायुर्विजयारोग्यपुत्रपौत्रप्रदायिन्यै नमः ।
ओं मन्दस्मितमुखाम्भोजायै नमः ।
ओं मङ्गलप्रदमङ्गलायै नमः ।
ओं वरदाभयमुद्राढ्यायै नमः ।
ओं बालात्रिपुरसुन्दर्यै नमः । १०८


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed