Sri Chamundeshwari Ashtottara Shatanama Stotram – śrī cāmuṇḍēśvarī aṣṭōttaraśatanāma stōtram


śrīcāmuṇḍā māhāmāyā śrīmatsiṁhāsanēśvarī |
śrīvidyāvēdyamahimā śrīcakrapuravāsinī || 1 ||

śrīkaṇṭhadayitā gaurī girijā bhuvanēśvarī |
mahākālī mahālakṣmīḥ mahāvāṇī manōnmanī || 2 ||

sahasraśīrṣasamyuktā sahasrakaramaṇḍitā |
kausumbhavasanōpētā ratnakañcukadhāriṇī || 3 ||

gaṇēśaskandajananī japākusumabhāsurā |
umā kātyāyanī durgā mantriṇī daṇḍinī jayā || 4 ||

karāṅgulinakhōtpannanārāyaṇadaśākr̥tiḥ |
sacāmararamāvāṇīsavyadakṣiṇasēvitā || 5 ||

indrākṣī bagalā bālā cakrēśī vijayāmbikā |
pañcaprētāsanārūḍhā haridrākuṅkumapriyā || 6 ||

mahābalādrinilayā mahiṣāsuramardinī |
madhukaiṭabhasaṁhartrī mathurāpuranāyikā || 7 ||

kāmēśvarī yōganidrā bhavānī caṇḍikā satī |
cakrarājarathārūḍhā sr̥ṣṭisthityantakāriṇī || 8 ||

annapūrṇā jvalajjihvā kālarātrisvarūpiṇī |
niśumbhaśumbhadamanī raktabījaniṣūdinī || 9 ||

brāhmyādimātr̥kārūpā śubhā ṣaṭcakradēvatā |
mūlaprakr̥tirūpā:’:’ryā pārvatī paramēśvarī || 10 ||

bindupīṭhakr̥tāvāsā candramaṇḍalamadhyagā |
cidagnikuṇḍasambhūtā vindhyācalanivāsinī || 11 ||

hayagrīvāgastyapūjyā sūryacandrāgnilōcanā |
jālandharasupīṭhasthā śivā dākṣāyaṇīśvarī || 12 ||

navāvaraṇasampūjyā navākṣaramanustutā |
navalāvaṇyarūpāḍhyā jvaladdvātriṁśatāyudhā || 13 ||

kāmēśabaddhamāṅgalyā candrarēkhāvibhūṣitā |
carācarajagadrūpā nityaklinnā:’parājitā || 14 ||

ōḍyāṇapīṭhanilayā lalitā viṣṇusōdarī |
daṁṣṭrākarālavadanā vajrēśī vahnivāsinī || 15 ||

sarvamaṅgalarūpāḍhyā saccidānandavigrahā |
aṣṭādaśasupīṭhasthā bhēruṇḍā bhairavī parā || 16 ||

ruṇḍamālālasatkaṇṭhā bhaṇḍāsuravimardinī |
puṇḍrēkṣukāṇḍakōdaṇḍā puṣpabāṇalasatkarā || 17 ||

śivadūtī vēdamātā śāṅkarī siṁhavāhanā |
catuḥṣaṣṭyupacārāḍhyā yōginīgaṇasēvitā || 18 ||

vanadurgā bhadrakālī kadambavanavāsinī |
caṇḍamuṇḍaśiraśchētrī mahārājñī sudhāmayī || 19 ||

śrīcakravaratāṭaṅkā śrīśailabhramarāmbikā |
śrīrājarājavaradā śrīmattripurasundarī || 20 ||

[* adhikaślōkaṁ –
śākambharī śāntidātrī śatahantrī śivapradā |
rākēnduvadanā ramyā ramaṇīyavarākr̥tiḥ ||
*]

śrīmaccāmuṇḍikādēvyā nāmnāmaṣṭōttaraṁ śatam |
paṭhan bhaktyā:’rcayan dēvīṁ sarvān kāmānavāpnuyāt || 21 ||

iti śrī cāmuṇḍēśvarī aṣṭōttaraśatanāma stōtram ||


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed