Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīcāmuṇḍā māhāmāyā śrīmatsiṁhāsanēśvarī |
śrīvidyāvēdyamahimā śrīcakrapuravāsinī || 1 ||
śrīkaṇṭhadayitā gaurī girijā bhuvanēśvarī |
mahākālī mahālakṣmīḥ mahāvāṇī manōnmanī || 2 ||
sahasraśīrṣasamyuktā sahasrakaramaṇḍitā |
kausumbhavasanōpētā ratnakañcukadhāriṇī || 3 ||
gaṇēśaskandajananī japākusumabhāsurā |
umā kātyāyanī durgā mantriṇī daṇḍinī jayā || 4 ||
karāṅgulinakhōtpannanārāyaṇadaśākr̥tiḥ |
sacāmararamāvāṇīsavyadakṣiṇasēvitā || 5 ||
indrākṣī bagalā bālā cakrēśī vijayāmbikā |
pañcaprētāsanārūḍhā haridrākuṅkumapriyā || 6 ||
mahābalādrinilayā mahiṣāsuramardinī |
madhukaiṭabhasaṁhartrī mathurāpuranāyikā || 7 ||
kāmēśvarī yōganidrā bhavānī caṇḍikā satī |
cakrarājarathārūḍhā sr̥ṣṭisthityantakāriṇī || 8 ||
annapūrṇā jvalajjihvā kālarātrisvarūpiṇī |
niśumbhaśumbhadamanī raktabījaniṣūdinī || 9 ||
brāhmyādimātr̥kārūpā śubhā ṣaṭcakradēvatā |
mūlaprakr̥tirūpā:’:’ryā pārvatī paramēśvarī || 10 ||
bindupīṭhakr̥tāvāsā candramaṇḍalamadhyagā |
cidagnikuṇḍasambhūtā vindhyācalanivāsinī || 11 ||
hayagrīvāgastyapūjyā sūryacandrāgnilōcanā |
jālandharasupīṭhasthā śivā dākṣāyaṇīśvarī || 12 ||
navāvaraṇasampūjyā navākṣaramanustutā |
navalāvaṇyarūpāḍhyā jvaladdvātriṁśatāyudhā || 13 ||
kāmēśabaddhamāṅgalyā candrarēkhāvibhūṣitā |
carācarajagadrūpā nityaklinnā:’parājitā || 14 ||
ōḍyāṇapīṭhanilayā lalitā viṣṇusōdarī |
daṁṣṭrākarālavadanā vajrēśī vahnivāsinī || 15 ||
sarvamaṅgalarūpāḍhyā saccidānandavigrahā |
aṣṭādaśasupīṭhasthā bhēruṇḍā bhairavī parā || 16 ||
ruṇḍamālālasatkaṇṭhā bhaṇḍāsuravimardinī |
puṇḍrēkṣukāṇḍakōdaṇḍā puṣpabāṇalasatkarā || 17 ||
śivadūtī vēdamātā śāṅkarī siṁhavāhanā |
catuḥṣaṣṭyupacārāḍhyā yōginīgaṇasēvitā || 18 ||
vanadurgā bhadrakālī kadambavanavāsinī |
caṇḍamuṇḍaśiraśchētrī mahārājñī sudhāmayī || 19 ||
śrīcakravaratāṭaṅkā śrīśailabhramarāmbikā |
śrīrājarājavaradā śrīmattripurasundarī || 20 ||
[* adhikaślōkaṁ –
śākambharī śāntidātrī śatahantrī śivapradā |
rākēnduvadanā ramyā ramaṇīyavarākr̥tiḥ ||
*]
śrīmaccāmuṇḍikādēvyā nāmnāmaṣṭōttaraṁ śatam |
paṭhan bhaktyā:’rcayan dēvīṁ sarvān kāmānavāpnuyāt || 21 ||
iti śrī cāmuṇḍēśvarī aṣṭōttaraśatanāma stōtram ||
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.