Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīkr̥ṣṇa uvāca |
tvamēva sarvajananī mūlaprakr̥tirīśvarī |
tvamēvādyā sr̥ṣṭividhau svēcchayā triguṇātmikā || 1 ||
kāryārthē saguṇā tvaṁ ca vastutō nirguṇā svayam |
parabrahmasvarūpā tvaṁ satyā nityā sanātanī || 2 ||
tējaḥ svarūpā paramā bhaktānugravigrahā |
sarvasvarūpā sarvēśā sarvādhārā parātparā || 3 ||
sarvabījasvarūpā ca sarvapūjyā nirāśrayā |
sarvajñā sarvatōbhadrā sarvamaṅgalamaṅgalā || 4 ||
sarvabuddhisvarūpā ca sarvaśaktisvarūpiṇī |
sarvajñānapradā dēvī sarvajñā sarvabhāvinī || 5 ||
tvaṁ svāhā dēvadānē ca pitr̥dānē svadhā svayam |
dakṣiṇā sarvadānē ca sarvaśaktisvarūpiṇī || 6 ||
nidrā tvaṁ ca dayā tvaṁ ca tr̥ṣṇā tvaṁ cātmanaḥ priyā |
kṣut kṣāntiḥ śāntirīśā ca kāntistuṣṭiśca śāśvatī || 7 ||
śraddhā puṣṭiśca tandrā ca lajjā śōbhā dayā tathā |
satāṁ sampatsvarūpā śrīrvipattirasatāmiha || 8 ||
prītirūpā puṇyavatāṁ pāpināṁ kalahāṅkurā |
śaśvatkarmamayī śaktiḥ sarvadā sarvajīvinām || 9 ||
dēvēbhyaḥ svapadō dātrī dhāturdhātrī kr̥pāmayī |
hitāya sarvadēvānāṁ sarvāsuravināśinī || 10 ||
yōginidrā yōgarūpā yōgadātrī ca yōginām |
siddhisvarūpā siddhānāṁ siddhidā siddhayōginī || 11 ||
māhēśvarī ca brahmāṇī viṣṇumāyā ca vaiṣṇavī |
bhadradā bhadrakālī ca sarvalōkabhayaṅkarī || 12 ||
grāmē grāmē grāmadēvī gr̥hadēvī gr̥hē gr̥hē |
satāṁ kīrtiḥ pratiṣṭhā ca nindā tvamasatāṁ sadā || 13 ||
mahāyuddhē mahāmārī duṣṭasaṁhārarūpiṇī |
rakṣāsvarūpā śiṣṭānāṁ mātēva hitakāriṇī || 14 ||
vandyā pūjyā stutā tvaṁ ca brahmādīnāṁ ca sarvadā |
brahmaṇyarūpā viprāṇāṁ tapasyā ca tapasvinām || 15 ||
vidyā vidyāvatāṁ tvaṁ ca buddhirbuddhimatāṁ satām |
mēdhā smr̥tisvarūpā ca pratibhā pratibhāvatām || 16 ||
rājñāṁ pratāparūpā ca viśāṁ vāṇijyarūpiṇī |
sr̥ṣṭau sr̥ṣṭisvarūpā tvaṁ rakṣārūpā ca pālanē || 17 ||
tathāntē tvaṁ mahāmārī viśvē viśvaiśca pūjitē |
kālarātrirmahārātrirmōharātriśca mōhinī || 18 ||
duratyayā mē māyā tvaṁ yayā sammōhitaṁ jagat |
yayā mugdhō hi vidvāṁśca mōkṣamārgaṁ na paśyati || 19 ||
ityātmanā kr̥taṁ stōtraṁ durgāyā durganāśanam |
pūjākālē paṭhēdyō hi siddhirbhavati vāñchitā || 20 ||
iti śrībrahmavaivartē mahāpurāṇē dvitīyē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē durgōpākhyānē ṣaṭṣaṣṭitamō:’dhyāyē śrī durgā stōtram |
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.