Krishna Kruta Durga Stotram – śrī durgā stōtram (śrīkr̥ṣṇa kr̥tam)


śrīkr̥ṣṇa uvāca |
tvamēva sarvajananī mūlaprakr̥tirīśvarī |
tvamēvādyā sr̥ṣṭividhau svēcchayā triguṇātmikā || 1 ||

kāryārthē saguṇā tvaṁ ca vastutō nirguṇā svayam |
parabrahmasvarūpā tvaṁ satyā nityā sanātanī || 2 ||

tējaḥ svarūpā paramā bhaktānugravigrahā |
sarvasvarūpā sarvēśā sarvādhārā parātparā || 3 ||

sarvabījasvarūpā ca sarvapūjyā nirāśrayā |
sarvajñā sarvatōbhadrā sarvamaṅgalamaṅgalā || 4 ||

sarvabuddhisvarūpā ca sarvaśaktisvarūpiṇī |
sarvajñānapradā dēvī sarvajñā sarvabhāvinī || 5 ||

tvaṁ svāhā dēvadānē ca pitr̥dānē svadhā svayam |
dakṣiṇā sarvadānē ca sarvaśaktisvarūpiṇī || 6 ||

nidrā tvaṁ ca dayā tvaṁ ca tr̥ṣṇā tvaṁ cātmanaḥ priyā |
kṣut kṣāntiḥ śāntirīśā ca kāntistuṣṭiśca śāśvatī || 7 ||

śraddhā puṣṭiśca tandrā ca lajjā śōbhā dayā tathā |
satāṁ sampatsvarūpā śrīrvipattirasatāmiha || 8 ||

prītirūpā puṇyavatāṁ pāpināṁ kalahāṅkurā |
śaśvatkarmamayī śaktiḥ sarvadā sarvajīvinām || 9 ||

dēvēbhyaḥ svapadō dātrī dhāturdhātrī kr̥pāmayī |
hitāya sarvadēvānāṁ sarvāsuravināśinī || 10 ||

yōginidrā yōgarūpā yōgadātrī ca yōginām |
siddhisvarūpā siddhānāṁ siddhidā siddhayōginī || 11 ||

māhēśvarī ca brahmāṇī viṣṇumāyā ca vaiṣṇavī |
bhadradā bhadrakālī ca sarvalōkabhayaṅkarī || 12 ||

grāmē grāmē grāmadēvī gr̥hadēvī gr̥hē gr̥hē |
satāṁ kīrtiḥ pratiṣṭhā ca nindā tvamasatāṁ sadā || 13 ||

mahāyuddhē mahāmārī duṣṭasaṁhārarūpiṇī |
rakṣāsvarūpā śiṣṭānāṁ mātēva hitakāriṇī || 14 ||

vandyā pūjyā stutā tvaṁ ca brahmādīnāṁ ca sarvadā |
brahmaṇyarūpā viprāṇāṁ tapasyā ca tapasvinām || 15 ||

vidyā vidyāvatāṁ tvaṁ ca buddhirbuddhimatāṁ satām |
mēdhā smr̥tisvarūpā ca pratibhā pratibhāvatām || 16 ||

rājñāṁ pratāparūpā ca viśāṁ vāṇijyarūpiṇī |
sr̥ṣṭau sr̥ṣṭisvarūpā tvaṁ rakṣārūpā ca pālanē || 17 ||

tathāntē tvaṁ mahāmārī viśvē viśvaiśca pūjitē |
kālarātrirmahārātrirmōharātriśca mōhinī || 18 ||

duratyayā mē māyā tvaṁ yayā sammōhitaṁ jagat |
yayā mugdhō hi vidvāṁśca mōkṣamārgaṁ na paśyati || 19 ||

ityātmanā kr̥taṁ stōtraṁ durgāyā durganāśanam |
pūjākālē paṭhēdyō hi siddhirbhavati vāñchitā || 20 ||

iti śrībrahmavaivartē mahāpurāṇē dvitīyē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē durgōpākhyānē ṣaṭṣaṣṭitamō:’dhyāyē śrī durgā stōtram |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed