Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
mahādēva uvāca |
rakṣa rakṣa mahādēvi durgē durgatināśini |
māṁ bhaktamanuraktaṁ ca śatrugrastaṁ kr̥pāmayi || 1 ||
viṣṇumāyē mahābhāgē nārāyaṇi sanātani |
brahmasvarūpē paramē nityānandasvarūpiṇī || 2 ||
tvaṁ ca brahmādidēvānāmambikē jagadambikē |
tvaṁ sākārē ca guṇatō nirākārē ca nirguṇāt || 3 ||
māyayā puruṣastvaṁ ca māyayā prakr̥tiḥ svayam |
tayōḥ paraṁ brahma paraṁ tvaṁ bibharṣi sanātani || 4 ||
vēdānāṁ jananī tvaṁ ca sāvitrī ca parātparā |
vaikuṇṭhē ca mahālakṣmīḥ sarvasampatsvarūpiṇī || 5 ||
martyalakṣmīśca kṣīrōdē kāminī śēṣaśāyinaḥ |
svargēṣu svargalakṣmīstvaṁ rājalakṣmīśca bhūtalē || 6 ||
nāgādilakṣmīḥ pātālē gr̥hēṣu gr̥hadēvatā |
sarvasasyasvarūpā tvaṁ sarvaiśvaryavidhāyinī || 7 ||
rāgādhiṣṭhātr̥dēvī tvaṁ brahmaṇaśca sarasvatī |
prāṇānāmadhidēvī tvaṁ kr̥ṣṇasya paramātmanaḥ || 8 ||
gōlōkē ca svayaṁ rādhā śrīkr̥ṣṇasyaiva vakṣasi |
gōlōkādhiṣṭhitā dēvī vr̥ndā vr̥ndāvanē vanē || 9 ||
śrīrāsamaṇḍalē ramyā vr̥ndāvanavinōdinī |
śataśr̥ṅgādhidēvī tvaṁ nāmnā citrāvalīti ca || 10 ||
dakṣakanyā kutrakalpē kutrakalpē ca śailajā |
dēvamātā:’ditistvaṁ ca sarvādhārā vasundharā || 11 ||
tvamēva gaṅgā tulasī tvaṁ ca svāhā svadhā satī |
tvadaṁśāṁśāṁśakalayā sarvadēvādiyōṣitaḥ || 12 ||
strīrūpaṁ cāpi puruṣaṁ dēvi tvaṁ ca napuṁsakam |
vr̥kṣāṇāṁ vr̥kṣarūpā tvaṁ sr̥ṣṭā cāṅkurarūpiṇī || 13 ||
vahnau ca dāhikā śaktirjalē śaityasvarūpiṇī |
sūryē tējaḥsvarūpā ca prabhārūpā ca santatam || 14 ||
gandharūpā ca bhūmau ca ākāśē śabdarūpiṇī |
śōbhāsvarūpā candrē ca padmasaṅghē ca niścitam || 15 ||
sr̥ṣṭau sr̥ṣṭisvarūpā ca pālanē paripālikā |
mahāmārī ca saṁhārē jalē ca jalarūpiṇī || 16 ||
kṣut tvaṁ dayā tvaṁ nidrā tvaṁ tr̥ṣṇā tvaṁ buddhirūpiṇī |
tuṣṭistvaṁ cāpi puṣṭistvaṁ śraddhāstvaṁ ca kṣamā svayam || 17 ||
śāntistvaṁ ca svayaṁ bhrāntiḥ kāntistvaṁ kīrtirēva ca |
lajjā tvaṁ ca tathā māyā bhuktimuktisvarūpiṇī || 18 ||
sarvaśaktisvarūpā tvaṁ sarvasampatpradāyinī |
vēdē:’nirvacanīyā tvaṁ tvāṁ na jānāti kaścana || 19 ||
sahasravaktrastvāṁ stōtuṁ na śaktaḥ surēśvari |
vēdā na śaktāḥ kō vidvān na ca śaktā sarasvatī || 20 ||
svayaṁ vidhātā śaktō na na ca viṣṇuḥ sanātanaḥ |
kiṁ staumi pañcavaktraistu raṇatrastō mahēśvari |
kr̥pāṁ kuru mahāmāyē mama śatrukṣayaṁ kuru || 21 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē nāradanārāyaṇasaṁvādē aṣṭāśītitamō:’dhyāyē mahādēva kr̥ta śrī durgā stōtram |
See more śrī durgā stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.