Mahadeva Kruta Durga Stotram – śrī durgā stōtram (mahādēva kr̥tam)


mahādēva uvāca |
rakṣa rakṣa mahādēvi durgē durgatināśini |
māṁ bhaktamanuraktaṁ ca śatrugrastaṁ kr̥pāmayi || 1 ||

viṣṇumāyē mahābhāgē nārāyaṇi sanātani |
brahmasvarūpē paramē nityānandasvarūpiṇī || 2 ||

tvaṁ ca brahmādidēvānāmambikē jagadambikē |
tvaṁ sākārē ca guṇatō nirākārē ca nirguṇāt || 3 ||

māyayā puruṣastvaṁ ca māyayā prakr̥tiḥ svayam |
tayōḥ paraṁ brahma paraṁ tvaṁ bibharṣi sanātani || 4 ||

vēdānāṁ jananī tvaṁ ca sāvitrī ca parātparā |
vaikuṇṭhē ca mahālakṣmīḥ sarvasampatsvarūpiṇī || 5 ||

martyalakṣmīśca kṣīrōdē kāminī śēṣaśāyinaḥ |
svargēṣu svargalakṣmīstvaṁ rājalakṣmīśca bhūtalē || 6 ||

nāgādilakṣmīḥ pātālē gr̥hēṣu gr̥hadēvatā |
sarvasasyasvarūpā tvaṁ sarvaiśvaryavidhāyinī || 7 ||

rāgādhiṣṭhātr̥dēvī tvaṁ brahmaṇaśca sarasvatī |
prāṇānāmadhidēvī tvaṁ kr̥ṣṇasya paramātmanaḥ || 8 ||

gōlōkē ca svayaṁ rādhā śrīkr̥ṣṇasyaiva vakṣasi |
gōlōkādhiṣṭhitā dēvī vr̥ndā vr̥ndāvanē vanē || 9 ||

śrīrāsamaṇḍalē ramyā vr̥ndāvanavinōdinī |
śataśr̥ṅgādhidēvī tvaṁ nāmnā citrāvalīti ca || 10 ||

dakṣakanyā kutrakalpē kutrakalpē ca śailajā |
dēvamātā:’ditistvaṁ ca sarvādhārā vasundharā || 11 ||

tvamēva gaṅgā tulasī tvaṁ ca svāhā svadhā satī |
tvadaṁśāṁśāṁśakalayā sarvadēvādiyōṣitaḥ || 12 ||

strīrūpaṁ cāpi puruṣaṁ dēvi tvaṁ ca napuṁsakam |
vr̥kṣāṇāṁ vr̥kṣarūpā tvaṁ sr̥ṣṭā cāṅkurarūpiṇī || 13 ||

vahnau ca dāhikā śaktirjalē śaityasvarūpiṇī |
sūryē tējaḥsvarūpā ca prabhārūpā ca santatam || 14 ||

gandharūpā ca bhūmau ca ākāśē śabdarūpiṇī |
śōbhāsvarūpā candrē ca padmasaṅghē ca niścitam || 15 ||

sr̥ṣṭau sr̥ṣṭisvarūpā ca pālanē paripālikā |
mahāmārī ca saṁhārē jalē ca jalarūpiṇī || 16 ||

kṣut tvaṁ dayā tvaṁ nidrā tvaṁ tr̥ṣṇā tvaṁ buddhirūpiṇī |
tuṣṭistvaṁ cāpi puṣṭistvaṁ śraddhāstvaṁ ca kṣamā svayam || 17 ||

śāntistvaṁ ca svayaṁ bhrāntiḥ kāntistvaṁ kīrtirēva ca |
lajjā tvaṁ ca tathā māyā bhuktimuktisvarūpiṇī || 18 ||

sarvaśaktisvarūpā tvaṁ sarvasampatpradāyinī |
vēdē:’nirvacanīyā tvaṁ tvāṁ na jānāti kaścana || 19 ||

sahasravaktrastvāṁ stōtuṁ na śaktaḥ surēśvari |
vēdā na śaktāḥ kō vidvān na ca śaktā sarasvatī || 20 ||

svayaṁ vidhātā śaktō na na ca viṣṇuḥ sanātanaḥ |
kiṁ staumi pañcavaktraistu raṇatrastō mahēśvari |
kr̥pāṁ kuru mahāmāyē mama śatrukṣayaṁ kuru || 21 ||

iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē nāradanārāyaṇasaṁvādē aṣṭāśītitamō:’dhyāyē mahādēva kr̥ta śrī durgā stōtram |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed