Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārāyaṇa uvāca |
ōṁ durgēti caturthyantaḥ svāhāntō mē śirō:’vatu |
mantraḥ ṣaḍakṣarō:’yaṁ ca bhaktānāṁ kalpapādapaḥ || 1 ||
vicārō nāsti vēdēṣu grahaṇē:’sya manōrmunē |
mantragrahaṇamātrēṇa viṣṇutulyō bhavēnnaraḥ || 2 ||
mama vaktraṁ sadā pātu ōṁ durgāyai namō:’ntataḥ |
ōṁ durgē rakṣayati ca kaṇṭhaṁ pātu sadā mama || 3 ||
ōṁ hrīṁ śrīmiti mantrō:’yaṁ skandhaṁ pātu nirantaram |
hrīṁ śrīṁ klīmiti pr̥ṣṭhaṁ ca pātu mē sarvataḥ sadā || 4 ||
hrīṁ mē vakṣaḥsthalaṁ pātu hastaṁ śrīmiti santatam |
śrīṁ hrīṁ klīṁ pātu sarvāṅgaṁ svapnē jāgaraṇē tathā || 5 ||
prācyāṁ māṁ prakr̥tiḥ pātuḥ pātu vahnau ca caṇḍikā |
dakṣiṇē bhadrakālī ca nairr̥tyāṁ ca mahēśvarī || 6 ||
vāruṇyāṁ pātu vārāhī vāyavyāṁ sarvamaṅgalā |
uttarē vaiṣṇavī pātu tathaiśānyāṁ śivapriyā || 7 ||
jalē sthalē cāntarikṣē pātu māṁ jagadambikā |
iti tē kathitaṁ vatsa kavacaṁ ca sudurlabham || 8 ||
yasmai kasmai na dātavyaṁ pravaktavyaṁ na kasyacit |
gurumabhyarcya vidhivadvastrālaṅkāracandanaiḥ |
kavacaṁ dhārayēdyastu sō:’pi viṣṇurna saṁśayaḥ || 9 ||
iti śrībrahmavaivartē mahāpurāṇē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē durgōpākhyānē saptaṣaṣṭitamō:’dhyāyē brahmāṇḍamōhanaṁ nāma śrī durgā kavacam |
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.