Brahmanda Mohana Durga Kavacham – śrī durgā kavacam (brahmāṇḍamōhanam)


nārāyaṇa uvāca |
ōṁ durgēti caturthyantaḥ svāhāntō mē śirō:’vatu |
mantraḥ ṣaḍakṣarō:’yaṁ ca bhaktānāṁ kalpapādapaḥ || 1 ||

vicārō nāsti vēdēṣu grahaṇē:’sya manōrmunē |
mantragrahaṇamātrēṇa viṣṇutulyō bhavēnnaraḥ || 2 ||

mama vaktraṁ sadā pātu ōṁ durgāyai namō:’ntataḥ |
ōṁ durgē rakṣayati ca kaṇṭhaṁ pātu sadā mama || 3 ||

ōṁ hrīṁ śrīmiti mantrō:’yaṁ skandhaṁ pātu nirantaram |
hrīṁ śrīṁ klīmiti pr̥ṣṭhaṁ ca pātu mē sarvataḥ sadā || 4 ||

hrīṁ mē vakṣaḥsthalaṁ pātu hastaṁ śrīmiti santatam |
śrīṁ hrīṁ klīṁ pātu sarvāṅgaṁ svapnē jāgaraṇē tathā || 5 ||

prācyāṁ māṁ prakr̥tiḥ pātuḥ pātu vahnau ca caṇḍikā |
dakṣiṇē bhadrakālī ca nairr̥tyāṁ ca mahēśvarī || 6 ||

vāruṇyāṁ pātu vārāhī vāyavyāṁ sarvamaṅgalā |
uttarē vaiṣṇavī pātu tathaiśānyāṁ śivapriyā || 7 ||

jalē sthalē cāntarikṣē pātu māṁ jagadambikā |
iti tē kathitaṁ vatsa kavacaṁ ca sudurlabham || 8 ||

yasmai kasmai na dātavyaṁ pravaktavyaṁ na kasyacit |
gurumabhyarcya vidhivadvastrālaṅkāracandanaiḥ |
kavacaṁ dhārayēdyastu sō:’pi viṣṇurna saṁśayaḥ || 9 ||

iti śrībrahmavaivartē mahāpurāṇē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē durgōpākhyānē saptaṣaṣṭitamō:’dhyāyē brahmāṇḍamōhanaṁ nāma śrī durgā kavacam |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed