Sri Durga Stotram (Shiva Rahasye) – śrī durgā stōtram (śivarahasyē)


durgāṁ śivāṁ śāntikarīṁ brahmāṇīṁ brahmaṇaḥ priyām |
sarvalōkapraṇētrīṁ ca praṇamāmi sadāśivām || 1 ||

maṅgalāṁ śōbhanāṁ śuddhāṁ niṣkalāṁ paramāṁ kalām |
viśvēśvarīṁ viśvamātāṁ caṇḍikāṁ praṇamāmyaham || 2 ||

sarvadēvamayīṁ dēvīṁ sarvarōgabhayāpahām |
brahmēśaviṣṇunamitāṁ praṇamāmi sadā umām || 3 ||

vindhyasthāṁ vindhyanilayāṁ divyasthānanivāsinīm |
yōginīṁ yōgamātāṁ ca caṇḍikāṁ praṇamāmyaham || 4 ||

īśānamātaraṁ dēvīmīśvarīmīśvarapriyām |
praṇatō:’smi sadā durgāṁ saṁsārārṇavatāriṇīm || 5 ||

ya idaṁ paṭhatē stōtraṁ śr̥ṇuyādvāpi yō naraḥ |
sa muktaḥ sarvapāpaistu mōdatē durgayā saha || 6 ||

iti śivarahasyē śrī durgā stōtram |


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed